________________
(१३२) संतकम्म अभिधानराजेन्द्रः।
संतकम्म तीर्थकराउतीर्थकरौ प्रतीत्य द्वे अन्तिमे प्रकृतिसत्कर्म- | अणुदयबंधपराणं, समऊणा जट्टिई जेहूँ ॥१७॥ स्थान । तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थि
'जेटुठिइ' त्ति-यासां प्रकृतीनां सह युगपत् बन्धोदयौ भवतः तिसत्कर्म वक्तव्यम् । तत्र प्रयोऽर्थाधिकाराः, तद्यथा
कासा युगपद्धन्धोदयौ भवतः इति चेदुच्यते-झानावरणपश्चभेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेद:
कदर्शनावरणचतुष्प्रयासातवेदनीयमिथ्यात्वषोडशकषायपञ्चेप्रागिव । साधनादिप्ररूपणा च द्विधा-मूलप्रकृतिविपया,
न्द्रियजातितेजससप्तकहुण्डसंस्थानवर्णादिविंशत्यगुरुलघुपउत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां
राघातोच्छ्रासाप्रशस्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्यसाद्यनादिप्ररूपणां चिकीर्षुराह
कास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्रमूलठिई अजहन्नं, तिहा चउद्धा य पढमगकसाया।
पञ्चविधान्तरायाणां तिर्यङ्मनुष्यानधिकृत्य वैक्रियसप्तकतित्थयरुब्बलणायुग-वजाणि तिहा दुहागुत्तं।।१६।।। स्य सर्वसंख्यया षडशीतिप्रकृतीनाम् तासां ज्येष्ठमुत्कृष्ट'मूलठि 'त्ति मूलप्रकृतिस्थितिसत्कर्म अजघन्य विधा- स्थितिसत्कर्म ज्येष्ठस्थितिबन्धसमम् उत्कृष्टस्थितिबन्धप्रमात्रिप्रकारम् । तद्यथा-अनादि ध्रुवमध्रुवं च । तथाहि-मू- णं भवति । तासां हि उत्कृष्टस्थितिबन्धारम्भेऽबाधाकालेऽपि लप्रकृतीनां जघन्य स्थितिसत्कर्म खखक्षयपर्यवसाने स
प्राग्बद्धं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिमयमात्रैकस्थित्यवशेषे भवति, तच्च सादि, अध्रुवं च । ततो
बुकसंक्रमेण संक्रामति , उदयवतीत्वात् । ततस्तासाममुत्कृऽन्यत्सर्वमजघन्य , तच्चानादि , सदैव भावात् । ध्रवाध्र
एस्थितिबन्धप्रमाणमुत्कृष्टं स्थितिसत्कर्म प्राप्यते । अनुदय
बन्धपराणां समयोना ज्येष्ठा स्थितिज्येष्ठमुत्कर्ष स्थितिसत्कबता पूर्ववत् । उत्कृष्टमनुत्कृष्टं च साधव द्वयोरपि पर्याये
म । तत्रानुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता णानेकशो भवनात् । कृता मूलप्रकृतीनां साधनादिप्ररूप
अनुदयबन्धपराः निद्रापञ्चकनरकतिकतिर्यग्द्विकौदारिकसणा , सम्प्रत्युत्तरप्रकृतीनां क्रियते-च उद्धा य ' इत्यादि
प्सकैकन्द्रियजातिसेवार्तसंहननातपस्थावररूपाविंशतिसंख्या. अत्र षष्ठयर्थे प्रथमा , ततोऽयमर्थः-प्रथमकषायाणामन
स्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तन्तानुबन्धिनामजघन्य स्थितिसत्कर्म चतुर्धा चतुःप्रकारं ,
थाहि-एतासामुत्कृष्टस्थितिबन्धारम्भे यधप्यबाधाकालेऽपि तद्यथा-सादि अनादि ध्रुवमध्वं च । तथाद्वि-एषां जघ
प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थिति तासामुदयवतीन्य स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपापेक्षया सम
षु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थियमात्रैकस्थितिरूपम् , अन्यथा तु द्विसमयमानं, तच्च सा
त्या समयमात्रया ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म। धनवं ततोऽन्यत्सर्वमजघन्यं , तदपि चोद्वलितानां भूयो
अथोच्येत-कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टा स्थिबन्धे साऽऽदि,तत्स्थानमप्रानानां पुनरनादि, धवाधघता पू- तिःप्राप्यते ?, उच्यते-उत्कृष्टो हि स्थितिबन्ध उत्कृष्ट संक्लेशे बंवत् । तथा-तीर्थकरनामोद्वलनयोग्यत्रयोविंशस्यायुश्चतुष्ट- भवति । न चोत्कृष्ट संकेशे वर्तमानस्य निद्रापञ्चकोश्ययवर्जितानां शेषाणां षडिशल्यधिकशतसंख्यानां प्रकृतीना
सम्भवः नरकद्विकस्य तिर्यश्चो मनुष्या वा उत्कृष्टस्थितिमजघन्य स्थितिसत्कर्म विधा, तद्यथा-अनादि ध्रवमध्र
बन्धकाः । न च तेषां नरकद्विकोदयः सम्भवतीति वं च । तथाहि-एतेषां जघन्य स्थितिसत्कर्म स्वस्वक्षयप
शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्टस्थितिबयवसाने उदयवतीनां समयमात्रैकस्थितिरूपम् ,अनुदयवती.
न्धकाः । न च तेषु तेषामुदयो घटते। नां स्वरूपतः समयमात्रैकस्थितिकम् । अन्यथा तु द्विसम- संकमो दीहाणं, सहालिगाए उ आगमो संतो।। यमात्रम् , तच्च साद्यध्वम् । ततोऽन्यत्सर्वमजघन्यं तच्चा- समऊणमणुदयाणं, उभयासि जट्ठिई तुल्ला ।।१८।। नादि , सदैव भावात् । ध्रवाऽध्रयता पूर्ववत् । 'दुहागुत्तं'
'संकमनी' त्ति यासां प्रकृतीनां सेक्रमत उत्कृष्टं स्थिति। अनुक्तम्-उक्तप्रकृतीनामुत्कृष्धानुत्कएजघन्यरूपं तीर्थकर
तिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां नामोद्वलनयोग्यदद्विकनरकद्विकमनुजद्विकवैक्रियसप्तका--
संक्रमतो दीर्घाणां संक्रमवशलब्धोत्कृष्ठस्थितिकानां य श्राहारकसप्तकोच्चैर्गोत्रसम्यक्त्वसम्यमिथ्यात्वरूपत्रयोविंश-- गमः संक्रमण पावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः स त्यायुश्चतुएयानां जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं विकल्प- श्रावलिकया उदयावलिकया सह उत्कृष्ट स्थितिसत्कर्म । चतुष्टयं द्विधा-द्विप्रकार, तद्यथा-सादि, अनवं च । तथा
पतदुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं हि-उक्नप्रकृतीनामुत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पयोय- बध्नाति । तच्च बढ़ा सातं बढे लग्नः । असातवेदनीय णानेकशा भवति । ततो द्वितयमपीदं साद्यध्वम् । जघन्य
च बन्धावलिकातीतं सत श्रावलिकात् उपरितनं सकलच प्रागेव भावितम् । तीर्थकरनामादीनां वाध्वसत्कर्मत्वा- |
मपि पावलिकाद्विकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाण च्चत्वारोऽपि विकल्पाः साद्यध्रवा अवसेयाः। मूलप्रकृतीनां | स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने च उचानुक्नं जघन्यमुत्कृष्टमनुत्कृष्टं च द्विप्रकारं प्रागेव चोक्तम् ।
दयावलिकाया उपरिष्टात् संक्रमयति । ततस्तया उदयावतंदवं कृता साद्यनादिग्ररूपणा । सम्पति स्वामित्वं वक्त
लिकया सहितः संक्रमणावलिकाद्विकहीनोत्कृष्टस्थितिसमाव्यम्तच्च द्विधा उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्यस्थि
गमः सातवेदनीयस्योत्कृष्ट स्थितिसत्कर्म । एवं नवनोकतिसत्कर्मस्वामित्वं च । तत्र प्रथम उत्कृष्टस्थितिसत्क
पायमनुजगतिप्रथमसंहननपश्चकप्रथमसंस्थानपञ्चकप्रशस्तमस्वामित्वमाह
विहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीयुश्चैर्गोत्राणाजेट्ठठिई बंधसमं, जेहूं बंधोदया उ जासि सह । ।
मष्टाविंशतिप्रकृतीनामावलिकाद्धिकहीनः स्वस्वसजातीयोत्कृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org