________________
संतकम्म
शक्तिः ज्ञातिः एकविंशति। तत्राविशतिरोपशमि कम्यायोपशमिकसम्यग्दष्टेर्वा प्राविशतिसत्क मेनानुबन्धिये वेदकसम्यम्ह ऐरी पशमिकसम्प
"
चतुर्विद्यतिः | बेदकसम्यग्टनिध्याप तिः । तस्यैव सम्यगमिष्यापि द्वाविंशतिः । क्षायिकसम्यग्टरेकविंशतिः। तथा देशविरतिगुस्थानके प प्रकृतिखत्कर्मस्थानानि तानि च पूर्वोक्लाम्पेचप्रमनसेबतगुणस्थानके । तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अ द दोष अनन्तरम् अपूर्वक र स्थानके द्वे मह तिखाने, तद्यथा चतुर्विंशतिरेकविंशति । तत्रोपरामश्रेणि प्रतिपचस्य चतुर्विंशतिः शान्दिमधिकृत्य द्वयोरपि श्रेण्योरेकविंशतिः । तथा अनिवृत्तिबादरसम्परायणस्थानके दराप्रकृतिसत्कर्मस्थानामि तद्यया चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः तिस्रः द्वे एका च । तत्र चतुर्विंशतिरुपशमश्रेणिम धिकृत्य विंशतिः क्षायिकसम्पन्ऐई योरपियोः शेषाणि पुनः क्षपकश्रेण्यां तानि च प्रागेव भावितानि सूक्ष्मसउपरायमुपस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि तथाचतुर्विंशतिः एकविंशतिः एका च । तत्र चतुर्विंशतिरौपशमिकसम्यहं एकविंशतिका वाषिकसम्पदः एते च 'अपि प्रकृतिसत्कर्मस्थान उपरायाम्, एका चाक
3
एगे छोसु दुगं, पंचसु चत्तारि अट्टगं दोसु । कमसो तीसु चउकं, छत्तु अजोगम्मि ठाणाणि ॥ १५ ॥ 'एगे 'ति – एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थानके षट् प्रकृतिसत्कर्मस्थानानि तद्यथा-व्युत्तरशतं पराणवतिः पञ्चनवतिः त्रिनवतिः चतुरशीतिः द्वयशीतिः । ननु पराणवतिस्तीर्थकर नामसहिता भवति ततः सा कथं मिथ्याहहो प्राप्यते, उच्यते-इद कश्चित् नरकेषु बापवात्सम्यक्त्वं प्राप्य तन्निमित्तं तीर्थकरनामकर्म यवान
9
-
याम् । तथा द्वे प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुण-रकाभिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः स्थानके तथा चतुर्विंशतिरेकविंशतिधपते अि ततो नरके उत्पन्नः सन् अन्तर्मुहसानन्तरं पुनरपि सम्यप्रागिव भावनीये । त्वं प्रतिपद्यते, ततोऽन्तर्मुहूर्ड्स कालं यावत् पराणयतिर्मिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिध्यात्वं न प्रतिपद्यते। उक्रंच - 'उभए संतिन मिच्छो' इति ततयुत्तरशतं मिथ्याप्राप्यते । तथा-इयोः सासादन सम्यग्मिथ्यादृष्टिगुणस्थानको प्रकृतिसकर्मस्थान तथा दस्युरतं पश्ञ्चनयति तथा-पचसुश्रविरतसम्यग्दृष्टिगुणस्थानकप्रभृतिषु श्रपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तथायुतं दृष्युत्तरशतं पतिः पञ्चनवतिः। शेपाणि क्षपकामे केन्द्रियादी व संभवन्तीति कृत्वा न प्राप्यन्ते । तथा द्वयोरनिवृत्तिबादर सूक्ष्म सम्परायलक्षणयोर्गुणस्थानकयोरष्टकम्, अष्टौ प्रकृतिसत्कर्मस्थानानि । तद्यथा
तर युतरशतं पतिः पतिः नयतिः एकोननवतिः पतिः पशीतिश्च । तत्रानिवृलियादरस्यादिमानि चत्वारि उपशमश्रेण्यां क्षपकश्रेण्यां वा यावन्न भयोदशकं क्षीयते, शेषाणि पुनः क्षपकश्रेण्यामेव । सूक्ष्मसपरायस्यादिवमानि चत्वारि उपशमश्रेण्यां शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषु उपशान्तमोद्दक्षीणमोहसयोगिके बलिलशयेषु गुणस्थानकेषु चत्वारि घरपारि प्रकृतिसत्कर्मस्थानानि भवति। तत्रोपशान्तमो इमानि चत्वारि व्युत्तरशतं पवतिः पञ्चनवतिः । क्षीणमोहसयोगिकेवलि
पुनरमूनि तद्यथा नवतिः एकोननवतिः व्यशीतिः - शीतिब्ध जोगमाया' अयोगिकेवलिनि पद्मकृतिसत्कर्म स्थानानि तद्यथा-नवतिः एकोननवतिः उपशीतिः इत्थशीतिः नय अो बेति एतेषामादिमानचत्वारि प्रयोगकेवसिद्धिचरमसमर्थ यात्, चरमसमयेतु
و
,
Jain Education International
(१३) अभिधानराजेन्द्रः ।
9
सम्प्रति मतान्तरमाह-संखीणदिट्टिमोहे, केई पणवीस पि इच्छति । संजोयणाय पच्छा, नासंसि उपसमं च ।। १३ ।। 'संखीण 'सि केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिखत्कर्मस्थानमिति से प्रथमतो मोद नमोहनीपति संतीचे सति पानानुधन नाशमिति । ततस्तन्मतेन दर्शनमोहनतययेति पञ्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थान माध्य येथे तिमिह कस्मान्नाभ्युपगम्यते ?, उच्यतेविरोधात् यदाह पूर्ति तं नि मिला तेरा न इच्छुजर " ति । तथा त एवाचार्यास्तेषामगन्तानुषन्धिनामुपशमं चेच्छन्ति नान्ये परमार्थवेदिनः । अत एव च प्रागमन्तानुबन्धिनामुपशमनाऽस्माभिमा सम्प्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रतिपिपापदयिषुराह-तिदुगसमं छप्पंचग, तिग नउई नउई गुणनउई । तिग दुगाहिगासि, नव अट्ट व नाम ठायाई ॥१४॥ ' विदुगस ' ति नामकर्मणो द्वादश प्रकृति सत्कर्मस्थानानि तद्यथा ज्युसर तर पक्षतिः पश्चमयतिः नियतिः नवतिः एकोननवतिः चतुरशीतिः व्यशीतिःशीतिः नय अचेति । तत्र सर्वनामकर्म प्रकृतिसमुदाय तदेव तीर्थकर पुतरम्युमेबाहार सप्तक रहित पदावलिः।
9
संतकम्म
।
सैव तीर्थकररहिता पञ्चनवतिः । पञ्चनयतिरेष देवद्विकरहिता नरकद्विकरहिता वा त्रिनवतिः । तथायुत्तरशतमेष नामत्रयोदशकरहितं नवतिः सैव तीर्थकररहिता एकोननवतिः 1 तथा त्रिनवतिर्नरकद्विकवैक्रिय सप्तकरहिता देवद्विकवैक्रिय सप्तकरहिता वा चतुरशीतिः । षक्षवतिस्त्रयोदशरहिता प्रयशीतिः द्वयशीतः पञ्चनवतियोदशरहिता अथवा चतु रीतिरिद्दिता दूधशीतिः । मनुजगतिपद्रियजातित्रसवादपर्वाससुभगादेशः कीर्तितीर्थकररूपा नय ता एव तीर्थकररहिता श्रष्टौ ।
मतान्येव प्रकृतिखत्कथानकेषु चिन्तयन्नाह -
For Private & Personal Use Only
,
"
www.jainelibrary.org