SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ान (१२) अभिधानराजेन्द्रः । संठायपरिणाम- संस्थानपरिणाम - ० संस्थानचे परिणा मे ० २३ प ( अत्रत्वं सूत्रम् 'परिणाम' शब्दे पचमभागे ५६५ पृष्ठे उक्तम् । ) www संoायविचय- संस्थानविषय- न० । संस्थानानि लोकद्वीपसमुद्राप्रकृतयः विचीयन्ते नियन्ते पर्यालोच्यन्ते er यस्त्रिस्तत् संस्थानविवयम् । धर्मध्यानभेदे, घ० । संस्था मेोकाकाशस्येच धर्माधर्माजीचानां समचतुरादि अजीवानां परिमण्डलादि कालस्य मनुष्यक्षेत्राकृति ०३ अधि० मी० । संठावंत संस्थापयत् वि० अविनाशयति नि०० १७० संठि - संस्थिति- श्री० [व्यवस्थायाम् पं० प्र० १ पाहु० । 1 सू० प्र० । ० । संठिय-संस्थित भि० विशिष्टसंस्थानपति ०१०१ 1 1 अ० । उपा० । स्वप्रमाणतया स्थिते, सूत्र० १ ० ३ ० १ उ० | सम्यक् स्वप्रमाणतया स्थितः संस्थित इति व्युत्पत्तेः ।' जी०प्र० [अ०] स्था० [सं० श्री० [स्यवस्थिते [अ०] [१०] १३० रा० "डिदिगुण "स [प] स्वप्रमाणतया स्थिती संस्थिती सुसिलो गुढी गुल्फी गुलुक येषां ते तथा । जी० ३ प्रति० ४ अधि०। सं०] । रा० । प्रश्न० । संस्थाने, नं० 1 प्रकारे, रा० । जं०। प्रश्न० । खंड पडन डे बने ०३ क्ष संर्डस- सन्दंश-पुं० । अयस्कारोपकरणे, शोध० ग्रा० म० । संडंसतुंड - सन्दंशतुण्ड - पुं० । सन्दंशाकारं तुण्डं येषां ते त था। संदेशाकारमुखेषु पक्षिषु ० १ ० ० संडप्पवायगुहा - षण्डप्रपातगुहा- स्त्री० । ' खंडप्पवायगुहा शब्दे उक्तेऽर्थे, आ० क० १ ० । संडासग - सन्देशक- पुं० । श्रयस्कारस्य लोहग्रहणदण्डे, विशे० ० ० नि० ० ० जानुनापारूपकोसप्रयाकलिते जानुसंदेश, ततो जिनकल्पिकस्पोक निविष्टस्य जानुसंदेशकादारभ्य पुतादृष्टं व छादयित्वा रुक । स्योपरि यावता न प्राप्यते एतावत्तदीयकल्पस्य दैर्घ्यप्रमाणम्, अयं च संदेशक उच्यते । दृ० ३ उ० । नाशिकाकेशोत्पाटने, सूत्र० २ श्रु० २ ० । संडिज्म सनि० बालीडास्थाने इ००१ उ० । संडिल - शाण्डिल्य ५० मन्दिपुरमतिषयेषु जनपदेषु प्रशा०१ पद । नन्दिपुरं नगरं शारडल्या शाण्डिल्या वा देशः । ०२७५ द्वार कौशिकगोत्रे श्यामाशिष्ये नं० - शिष्ये, कल्प०२ दशपुरनगरे स्व Jain Education International - नामख्याते ब्राह्मणे, उत्त० १३ अ० । संडेय - पाण्डेय पुं० [पण्डपुषे, पण्डे स औ० ० संडेवग संडेवक पुं० [पाषाणादरम्यस्मिन् पाषाणादी पादविक्षेपे, स च द्विविधः- तथातः, इतरश्च । श्रन्यत ग्रामीय तत्र संतकावाय निहितः। घोष० । ( स एकैकख्प्रिविध इति संतार रामा १७४०) संद-पय-पुं० तृतीयदोवर्तिनि महामोहकर्मणि ध० ३ अधि० | 'सकारपच्चन्तरियो डकारों सकारप्रत्यन्तरितो डफार इति प्रतिपतस्य प्राकृतरीत्या संस्कृ ते तु पयढ इति भावः । वृ० ४ ४० अ० । (पंड शब्दे पचमभागे तणमुक्रम्) पण्ड-म० । एडे, बने, जं० ३ बक्ष० । झाप० । संबद्ध सभ० ० ० संसदधम्मियकथे' संनद्धः समाहबद्धः कशाबन्धनतो बर्मितो धर्मतया कृतोऽङ्गे निवेशनात् कवचः कटो पेन स तथा । भ० ७ ० ६ ० । मो० जी० । संशयपास समपार्श्वभि० सतायो यो ममन्ती पार्थी प्रतीतौ येषां ते तथा। सममितपार्श्वदेशे प्रश्न०४ प्राश्र० द्वार । संखाहपट्ट-संनाहपट्ट पुं० बिहारे उपधेः शरीरेण सह ब धना उपधी ० ३४० संगमसन्निभ० उ० १२० संख्यत्ति-संज्ञप्ति खी० । महतौ प्रतिबोधने, स्था० १० ठा० ३ उ० । 66 न यत्र संत - शान्त - त्रि० । क्रोधाद्यवाधित, यो० किं० क्रोधविकाररहिते, द्वा० २० द्वा० । डा० । उत्त० । पं० य० । अन्तईश्या ( कल्प० १ अधि० ६ क्षण ) उपशमवति, राग न द्वेपमोहीम काचिदिच्छा रसः स शान्तो विदितो मुनीनां सर्वेषु भावेषु समः प्रदिष्टः " षो० १४ विव० । भाषा० । इन्द्रियमो इन्द्रियैः शमं प्राप्ते, शाबा० १ ० १ ० १ ० ।। ( पसंतरस ' शब्दे पञ्चममागे उययमुक्त) श्रान्त- त्रि० । सामान्येन भ्रमार्ते, डा० १ ० १ ० - ल्प० । प्रा० चू० । देहतः खिने, बिशे० । डा० । 3 सत् चि०विद्यमाने ०१०१००।यत्ते, भ० ६ श० ३३ उ० । मुमी, साधी, बिशे० । स्था० । आ० म० । नि० ० । भ० । शोभ सू० १ श्र० १० अ० । शा० । आव० । सौम्यमूर्ती, डा० १५०५ श्र० । प्रशस्ते, उत्पादव्ययभौग्ययुक्तं सदिति । सूत्र० १ ० १ ० १ उ० । आचा० । प्रात्य 4 स्वान्त-नः । अन्तःकरणे, अष्ट० ३ अष्ट० । संतसंतकज्जयाय सदसद्कार्यवाद - कः कचित्तः कार्यस्योत्पाद जैनसंमतः अत प्रथमभागे २०२ पृष्ठे ) संतकज्जवाब - सत्कार्यवाद – पुं० [प्रानुत्पतेः सत्कार्यमित्येवं वादे, सूत्र० १ भु १ अ १३० 1 भावा० । ( ' भूगोल ' राणे पचममा पातम् ) । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy