________________
संतकम्म संतकम्म- सत्कर्मन्न० उपप्राप्तस्य कर्मणस्वतायाम्,
क० प्र० ।
9
सम्प्रति सत्ताभिधानावसरः, तत्र चेमेऽर्थाधिकाराः । तद्यथा - मेद, साधनादिप्ररूपणा, स्वामित्वं चेति । तथ भेदनिरूपणार्थमाहमृदुत्तरपद्दगयं, चउहिं संतकम्ममवि नेयं । धुवमवगाईयं अट्ठाई मूलपई ॥ १ ॥ 'मनुर' सत्कर्मद्विधा मूलप्रकृतिमतम्, उत्तरप्रकृतिगतं च तत्र मूलप्रकृतिकार तथा ज्ञानावरणीयम् दर्शनावरणीयमित्यादि उत्तरप्रकृतिगतमष्टपाशदधिकशतप्रकारम् तद्यथा मतिज्ञानावरणीयमित्यादि । पुनरेकैकं चतुर्विधम् तद्यथा प्रकृतिसत्कर्म स्थितिसत्कर्म - भागसत्कर्म, प्रदेशसत्कर्म च । तदेवमुक्तो भेदः । सम्प्रति साद्यनादिप्ररूपणार्थमाह- 'धुवे' त्यादि अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा तद्यथा-वमभ्रवमनादि च । तथानाद सदैव भावात् प्रवाभवताऽभव्यभव्यपेक्षया । सम्प्रत्युत्तरप्रकृतीनां साधनादिरूपणार्थमाहदिदुिगागमति, तद्युचोदसगं च तित्थगरमुचं । दुबिई पटमकसाया होंति चउद्धा तिहा सेसा ॥२॥ 'दिद्विदुग' सि टिकिं सम्यक्त्वसम्यकृमिध्यात्वरूपं, आपि चत्वारि 'ग' ति मनुष्यद्विकं देवद्विकं नरकद्विकं किं च तनुचतुर्दशकं वैक्रियसतकाहारकसतकरूपम्, तथा तीर्थकर नामगोत्रं च एतासामष्टाविंशतिप्रकृतीनां सत्कर्म द्विविधं द्विप्रकारं तथासादि, अब साभयंता चाभ्रुवसत्कर्मत्वादवया तथा प्रथमपाया अनन्तानुबन्धिनः सत्कर्मापेक्षया चतुर्विधाः, तद्यथा-सादयोsनादयो ध्रुवा, अध्रुवाच । तथाहि -ते सम्यग्दृष्टिना प्रथममुङ्गलिताः ततो मिथ्यात्वं गतेन यदा भूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः । तत्स्थानमप्राप्तह्य पुमरमादयः । ध्रुवाभ्रुवता पूर्ववत् । तथा शेषाः पशि तिशत सस्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा - त्रिप्रकाराः, तथा अनादयो ध्रुवा अध्रुवाच । तत्रानादित्वं ध्रुवसकर्मत्वात् भयाभयतापूर्ववत्
( १२६ )
'अभिधानराजेन्द्रः ।
3
Jain Education International
"
देता साधनापि
प्रति स्वामित्वं य उपम् । तच्च द्विधा - एकेक प्रकृति, प्रकृतिस्थानगतं यस प्रकृतिगतं स्वामित्वमभिधित्सुराह उमर्थता चउदस, दुचरमसमयम्मि अस्थि दो निद्दा । बद्धाणि ताव श्राउ-णि वेइयाई ति जा कसिणं || ३ || 'मत्थेत 'सि- ज्ञानाबरपञ्चकान्तरायपञ्चकदर्शनावरणपातु प्रकृतयः स्थान्ताः क्षीणकायवीतरा स्थगुणस्थानकं ग्रात्सत्यो भवन्तीत्यर्थः । पररास्तासामभाषः । एवमुचरत्राप्युपस्थानकात्परतोऽमायो बेदितव्यः । तथा द्वे निद्रे क्षीणकषायवीतरागढ़ स्थगुणस्थानकचिरमसमर्थ पावत्सयोलः आबि मि तावत्सति यावत्कृत्खं निरवशेष बेदितानि न भवन्ति । तिसु मिच्छनियमा, अहो मइय
३३
संतकम्म
आसाणे सम्मत्तं, नियमा सम्मं दससु भजं ॥४॥ 'तिसु'ति षिषु गुणस्थानकेषु मिथ्यादृष्टिसासादन सम्यग्मि थ्यादृष्टिलक्षणेषु नियमादवश्यंतया मिथ्यात्वं सत्-विद्यमान म् शेषेषु पुनरगुणस्थानकेषु उपशान्तमोगुराख्यानप वसानेषु भाज्यम् । तथाहि प्रतिसाद ि से न भवति उपशान्ते तु भवति श्रीमोहादिषु पुनस्तस्थाव श्यमभावः । तथा प्रासादने सासादने सम्यक नियमांद स्ति । दशसु पुनर्गुणस्थानकेषु मिध्यादृष्ट्याद्युपशान्तमोहगुगास्थानक पर्यवसानेषु भाज्यं कदाचिद्भवति कदाचि भवतीत्यर्थः । तथाहि मिथ्याहावमध्ये न भवति मध्येऽपि क चिद्भवति कदाचिच। तथा सम्यगृमिध्यात्वं कियत्कालं सम्यक्त्वे उद्वलिते ऽपि भवति, ततस्तत्रापि तद्भाज्यम् । श्र विरतादिषु पुनः क्षपकेषु न भवति, उपशमकेषु तु भवति, अतस्तत्रापि तद्भाज्यम् ।
बिय तपसु मिस्सं नियमा ठायनवगम्मि भगणिअं । संजोयाउ नियमा, दुसु पंचसु होइ भइयन्त्रं ॥ ५ ॥ "वियति द्वितीय तृतीये च गुणस्थानंक मिश्र सम्यगृमिध्यानमस्ति यतः साखाइनो नियमादाविंशतिसकर्मैव भवति, सम्यमिध्यादृष्टि सम्पभूमिध्यात्वं विना न भवति, ततः सासादने सम्यग्मिथ्यादृष्टौ च सम्यग्मिथ्यात्वमवश्यमस्ति स्थाननय के गुणस्थानकमय के मिध्यारयषि। -: रतसम्पष्पादी उपशान्तगुरुस्थानकान्ते भजनीयं कक्षाचिमवति कदाचित्र मयति भावना व प्रागुकारे - यमेय कर्त्तव्या सुगमायात्। तथा संयोजनाअनु ईयोर्मध्यादृष्टिसासादननियमाद्भवन्ति यत तावश्य मनुधन यानाति पञ्चसु पुनर्गुथानकेषु सम्प मिथ्यादृयादिष्यप्रमत्त संयत पर्यन्तेषु भजनीयाः । यदि उठलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ।
-
सवगानिपट्टि अद्धा, संखिजा होति भट्ट विकसाया । निरयतिरियतेरसगं, निद्दा निद्दातिगेणुवरि ॥ ६ ॥
' खवग' ति-क्षपकस्य अनिवृत्तिबादरसम्परायाद्वाया यावत् संख्येया भागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्यानसंज्ञाः कषायाः सन्ति । परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सम्तो दिव्याः | निरयतिकान्तायोग्य नामत्रयोदशकं नरकद्विकतिर्यगृद्धि कैक द्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्घातसूक्ष्मसाधारणरूपं निद्रानिद्वात्रिके - - ए सह संयुक्तं कषायाष्ट्रक क्षयादुपरि स्थितिखण्डेषु सहस्रेषु तेषु सत्सु युगपत्यमेति ततो यावन्न याति वत् सत्, क्षये च सति श्रसत् । उपशमश्रेण्यां पुनरेताः प्रकृतयउपशान्तमोगुणस्थानकं यावत् स
त्यो वेदितव्याः ।
अमिरथी समं वा दासच्छकं च पुरिससंजलगा । पत्तेर्ग तस्स कमा, तणुरागंतो ति लोभो य ॥ ७ ॥ अमित्थी ति - पूर्वोक्तप्रकृतिषे। डशकक्षायादनन्तरं संख्येयेषु स्थितिखण्डेषु गतेषु सत्सु नपुंसकवेदः क्षीयते, यायच नीयते तावत् सन् । ततः पुनरपि स्थिति
"
For Private & Personal Use Only
www.jainelibrary.org