________________
( १२७ ) अभिधानराजेन्द्रः ।
संठाप
4
6
देशिकं तत्कृतयुग्मप्रदेशावगाढम् ' 'सियतेोगपरसोगादे सि यत् प्रतरत्र्यसं- त्रिप्रदेशावगाढं घनश्यनं च पञ्चत्रिंशप्रदेशाचा प्रत्यायोज प्रदेशावगाढं सिय दायर जुम्मसोगात्तरपदेशिकमुक्तद् त्वाद् द्वापरप्रदेशावगाढमिति ॥ चदरसेणमित्यादि, 'जहा वट्टे'सि' सिय कम्मपरसोगादे सिय तेोयपरसोगाडे सिय कलियोयपरसोगाडे इत्यर्थः तत्प्रतरचतुर चतुष्प्रदेशिकं धनचतुरस्रं चाटुप्रदेशिकमुक्कं तचतुरप्रत्वायुग्मदेशाचा, तथा पद्धनचतुरसविशतिप्रदेशिकमुक्तं तय प्रत्यायोजः प्रदेशावगाढं, तथा यत्प्रतरचतुरस्रं यप्रदेशिक तदेकाप्रत्यात् कल्योजः प्रदेशावगादमिति । 'भाषण'मित्यादि 'सिपकडजुम्मपदखोगाडे' सि यद् घनायतं द्वादशदेशिकमुक्तं तरतयुग्मप्रदेशावगाढं यावत्करणात्- 'सियतेश्रोयपपसो गाढे सिय दावरजुम्मपरसोगाढे'त्ति ह श्यम्, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशदेशिकमुक्रं तयप्रत्यायोजः प्रदेशावगाढम् पत्पुनः श्रेयायतं द्विदेशिकं यच्च प्रतरायतं षट्प्रदेशिकं तद् यग्रत्वाद् द्वापरयुग्मप्रदेशावागाढं, 'सिय कलिप्रोयपरसोगाढे' ति यद् घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजः प्रदेशावगाढमिति । एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्वानामि चिन्तितानि अथ पृथक्त्वेन तानि तथैव सिंगक-संस्थानपट्कन० समचतुरस्रम्यग्रोधपरिम'परिमंडलाण' मित्यादि 'ओघासणं वि'त्ति सामान्यतः समः स्ताम्यपि परिमण्डलानीत्यर्थः विहाणादेव एकेर्क परिमण्डलस्यर्थः कृतयुग्मप्रदेशावगाडायेवराति चत्वारिंशत्मभूतप्रदेशावगाहित्येन कृत्वा से पामिति 'बहाव' मित्यादि, 'ओघादेसेणं कडजुम्मपपलोगाढे' सि वृतसंस्थानाः स्कन्धाः सामान्येन चिम्यमानाः कृतयुग्मप्रदेशाषनादाः सर्वे ai प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यसितत्वात् विधानादेन परदेशाथगादयः शेषाबगाढा भवन्ति, यथा पूर्वोक्तेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे प्रयापशिता मारित एवं सर्वेपि तेषु व स्तुस्वभावत्वाद्, असे मित्यादि । एवं उपनादिस्थानात्यपि भावनीयानि एकत्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि । अथ ताभ्यामेव कालतो भावतस्य तानि चापरिमंडले' मियाद अयमर्थः - परिमण्डलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य स - मयाश्चतुरमा भवन्ति त्रिइयेकामा वा १, उच्यते, सर्वे संभवन्तीति । इह चैता बुद्धोक्ताः संग्रहगाथाः
एडलसादिवामनकुब्जहुराडसंस्थानानां समुदाये, कर्म०
"परिमंडले १२ से ३ धरापपरपड, ओयपसे जुम्मे ॥ १ ॥ पंच य वारसयं खलु, सत्त य वलीसयं च वट्टम्मि | तियकक्कयपणतीसा, बउरो य हवंति तंसम्मि ॥ २ ॥ नव वेष तहा चउरो, सत्तावीसा य श्रट्ठ चउरसे । तिगदुगपचरर्स से सेव य सायद होति ॥ २ ॥ पालीसा बारस म्या आययम्मि ढाये। परिमंडलम्मि बीसा, बत्ता य भवे परसर्ग ॥ ४ ॥ सम्ये विभाययम, हसु परिमंडलम जेसे दायर सेसे ॥ ५ ॥" इति ।
Jain Education International
संठाणपरिणय
भ० २५ श० ३ उ० । (इन्द्रियाणां संस्थानम् । 'इंदिय ' शब्दे द्वितीयभागे ५४८ पृष्ठे उक्तम् ।) (नैरयिकाणां तथा नरकपृथियीनां संस्थानानि सरग' शब्दे चतुर्थभागे १२०७ - नि।) (शरीराणां संस्थानानि 'सरीर' शब्दे वक्ष्यते ।) (वनस्पतिजीवानां संस्थानम् ' वणप्फर' शब्दे षष्ठभागे उक्तम् । ) मृगशिरोनक्षत्रे च । सू० प्र० १२ पाडु० ।
संठायकप्प संस्थानकन्प-पुं० संस्थानरूपे करपे, पं० भा० - ।
दारं ।
दंसण-गाग-चरिते, तवे य तह भावणा तु समितीसु । छहं पि तिप्पगार, सद्दह संठाण संघणता ॥ सद्दइति सम्मदंसण, भयरति परूवणं च कुयमाणो । ठाकप्प एसो, एवं सेसा वी शेयं ॥
संठा कप्प एसो, भणितो तु समासतो जिणक्खाओ || पं० भा० ५ कल्प |
संठाणगसंकमण - संस्थानकसंक्रमण - न० । पिपीलिकादीमामण्डादिसञ्चलने, सण्ठागसमये पिपीलियगमकोडगादी भरति नि००१३४०
1
२ कर्म० ।
संठाऽज्झषण संस्थानाध्ययन-१० अनुसरीपपातिकद शानां पञ्चमाध्ययने, स्था० १० ठा० ३ उ० । संठायथाम-संस्थाननामन्न० संतिष्ठते विशिष्टावयवर। चनात्मकया शरीराकृत्या जन्तवो भवति येन तत्संस्थानं तदेव नाम संस्थाननाम । समयतुरखादिसंस्थानकारणे नामकर्मभदे, कर्म० १ कर्म० । संस्थानमाकारविशेषस्तेष्वेव
संघातितपदेबीदारिकादिषु पुत्रले संस्थानविशेषो यस्य कर्मण उद्यात्मादुर्भवति तत्संस्थाननाम । पं० [सं० ३
द्वार। भा० प्रथ० । प्रज्ञा०
से किं तं संठाणणामे संठारणामे पंचविहे पत्ते, तं जहा - परिमंगलसंठाण यामे वसंठाणणामे तंस संठाणणा मे चउरंससठाणयामे भायतठायामे से तं संठावणामे | अनु० ।
निर्वृतिमेरे, म० १६ श०८ उ० । (साच पञ्चविधा 'णिग्वति' शब्दे चतुर्थभागे २१२० पृष्ठे दर्शिता । ) संठापरिणय-संस्थानपरिणत - पुं० । संस्थानरूपतया परि रातेपुते, प्रज्ञा०|
आपण बेष संठागणिष्यति संस्थाननिशि-श्री०
संठापरिणया पंचविधा पष्पत्ता, तं जहा - परिमण्ड लसंठाणपरिणया वट्टसंठाणपरिणया तंससंठाणपरिणया चउरंसठाणपरिणया आययसंठायपरियया । प्रज्ञा० १ पद ।
For Private & Personal Use Only
www.jainelibrary.org