________________
संठाय अभिधानराजेन्द्रः।
संठाण पहा संठाया एवं व जाव भायता । एवं पुणरवि एके से पयरतंसे से दविहे पत्ता,तं जहा-मोयपएसिए केणं संठाणेणं पंच विचारेयव्वा जहेव हेडिना जाव मा य जुम्मपएसिए य । तत्थ णं जे से भोयपएसिए से यता णं एवं • जाव महेससमाए एवं कप्पेसु वि० जाव जह० तिपएसिए तिपएसोगाढे ५० उक्कोसेसं प्रणतईसीपम्भाराए पुढवीए । ( सू०७२५)
पएसिए असंखेजपएसोगाडे । तत्थ णं जे से जुम्मपए'करण' मित्यादि, ह षष्ठसंस्थानस्य तदम्यसंयोगनि- सिए से जहमेशं छप्पएसिए छप्पएसोगावे प०, उक्कोसेशं पनत्वेनाविवक्षणात् पश्रेत्युतम् । अथ प्रकारान्तरेण ता
अणंतपएसिए असंखेजपएसोगावे प० । तत्थ सं जे से भ्याइ-'जस्थ ण' मिस्यावि,किल सर्वोऽप्ययं लोकः परिमएडलसंस्थानद्रव्यैनिरन्तरं म्याप्तस्तत्र च कल्पनया यानि या
पणतंसे से दुबिहे प०, तं जहा-प्रोपपएसिए जुम्मपएसिनि तुल्यप्रदेशावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि
एय । तस्थ णं जे से बोयपएसिए से जहणं पणतीसपए परिमण्डलसंस्थानवम्ति द्रव्याणि तानि तान्येकपङ्कयां सिए पणतीसपएसोगाटे उकोसणं भयंतपएसिए । स्थाप्यम्ते , एकमेकैकजातीयवेकैकपडयामौत्तराधर्येण नि- तस्थ पंजे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए - क्षिप्यमाणेचस्पास्वभाबाद पवाकारः परिमण्डलसंस्था
उप्पएसोगाडे प.उकोणतपएसिए तंव ॥चउरबसमुदायो भवति । तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तु समावेन स्तोकस्वादाचा पट्टिईसा ततः शेषाणां क्रमेणा
से शं भंते ! संठाणे कतिपदेसिए । पुच्छा, गोयमा! बहुतरवादीदीर्घतरा, ततः परेषां क्रमेणास्पतरत्वात् इस्व.| उरंसे संठाणे दुविहे प० भेदो जहेब वहस्स. जाव तत्व इस्वतरैव यावदुत्तरप्रदेशानामस्पतमरखेन इवतमेस्येवं तुल्यै- थं जे से मोयपएसिए से जहन्नेणं नवपएसिए नवपएसोस्तदम्यैध परिमण्डलम्यैर्यवाकारं क्षेत्र निष्पाचत इति इद
गाडे प०,उकोसेणं मणंतपएसिए मसंखेजपएसोगावे प०॥ मेवाभित्योच्यते-'जय' लि पत्र देशे 'एगे' सि एकं परिमंरले सिपरिमण्डल-संस्थानं वर्तत इति गम्यते, जवमझ'सि
तत्थ णं जे से जुम्मपदेसिए से जहन्नेणं चउपएसिए चउयवस्येव मध्य-मध्यभागो यस्य विपुलत्वसाधाद यवम- पएसोगाढे प०, उकोसेणं मणंतपएसिए तंव । तत्थ ज्या यवाकारमित्यर्थः । तत्र यवमध्ये परिमण्डलसंस्थानानि. णं जे से घणचउरसे से दुविहे पप्पत्ता, तं जहा-भोयपएपवाकारनिर्वकपरिमण्डलसंस्थानग्यतिरिक्तानि कि संख्या. सिए जुम्मपएसिए य । तत्थ संजे से मोयपएसिए से जतानि ? इत्यादि प्रश्नः, उत्तरं त्वनन्तानि यवाकारनिर्व
हन्नेणं सत्तावीसइपएसिए सत्तावीसतिपएसोगादे, उक्कोकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यषाकारनिष्पादका. मामनम्तगुणहीनत्वादिति । पूर्वोक्लामेव संस्थानप्ररूपणां र
सेणं अणंतपएसिए तहेव । तस्थ जे से जुम्मपएसिए से जस्नप्रभादिभेदेनाह-'जत्थे' त्यादि सूत्रसिद्धम् ।
हन्नणं अदुपएसिए अदुपएसोगारे परमत्ता, उक्को मणअथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयमाह- | तपएसिए तहेव । मायए णं भंते । संठाणे कतिपदेसिए बड़े से भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे कतिपएसोगाढे १०, गोयमा! भायए णं संठाणे तिवि पसत्ता', गोयमा! बढे संठाणे दुविहे पत्ता , घणवड्ढे हे परमत्ता, तं जहा-सेदिमायते पयरायते घणायते । तत्थ य पयरवड़े य । तस्थ णं जे से पयरवड़े से दुविहे परमत्ता, णं जे से सेहिमायते से दुविहे पलता, ते जहा-पोयपएतं जहा-भोयपएसे य जुम्मापासे य । तत्थ णं जे से मोय सिए य जुम्मपएसिए य । तत्थ ण जे ओयप० से जह पएसिए से जहमेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणे तिपएसिए तिपएसोगादे उक्को० अणंतपए तं चेव, तअणंतपएसिए असंखेजपएसोगादे । तत्थ णं जे से स्थ ण जे से जुम्मपएसे से जह• दुपएसिए दुपएसोगाडे, जुम्मपएसिए से जहनेणं बारसपएसिए वारसपएसो- उक्कोसेणं भयंता तदेव । तत्थ पंजे से पयरायते से दुगादे उक्कोसेणं अणंतपएसिए असंखेजपएसोगादे । त- विहे प०, तं जहा-ओयपएसिए य जुम्मपएसिए य । तस्थ ण जे से घणबहे से दुबिहे पमत्ता, तं जहा-मोयपए- स्थ णं जे से भोयपएसिए से जहन्नेणं पन्नरसपएसिए सिए य जुम्मपएसिए य । तत्थ णं जे से भोयपए- पन्नरसपएसोगादे, उक्कोसेणं भयंता तहेव । तत्थ गं सिए से जह सत्तपएसिए सत्सपएसोगाढे प०, उक्को- जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए छप्पएसोगावे सेणं भणंतपएसिए असंखेजपएसोगादे पमता, तत्थ | उक्कोसणं अणंता तहेव । तत्थ णं जे से गणायते से दु. शंजे से जुम्मपएसिए से जहन्नेणं बत्तीसपएसिए विहे प० तं जहा-भोयपएसिए जुम्मपएसिए । तत्थ वं बत्तीसपएसोगाढे प०, उक्कोसेणं भगतपएसिए - जे से भोयपएसिए से जहन्नेणं पणयालीसपएसिए पणसंखेजपएसोगाढे ।। तंसे गं भंते ! संठाणे कतिपदेसि- यालीसपएसोगावे उक्कोसणं भयंत तदेव । तत्थ गंजे से एकतिपदेसोगावे प०१, गोयमा! तसे गं ठाणे दु. जुम्मपएसिए से जह बारसपएसिए वारसपएसोगावे उबि पहले जहा-पणतसे य पयरतंसे य । तत्थ ण जे कोसणं भयंत.वहेव ।। परिमंडले णं भंते । संठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org