________________
(१२३) संभापडिक्कमण - अभिधानराजेन्द्रः।
संठाण चत्तारि अट्ठ दस दो य, बंदिया जिणवरा ! चउव्वीसं। | सखेजा नो असंखेजा अणंता । वट्टा णं भंते ! संठाणा परमट्ठनिटिअट्ठा, सिद्धा ! सिद्धिं मम दिसंतु ॥५॥
एवं चव एवं०जाव अणित्थंथा एवं पएसट्ठाए वि। (७२४+) वेत्रावच्चगराणं संतिगराणं इच्छामि खमासमणो अम्भुडिओ मि अम्भितरदेवसिअं खामेउं ? इच्छं खामेमि
'करणं भंते' इत्यादि, संस्थानानि-स्कन्धाकाराः 'अदेवसि जं किंचि अपत्ति परपत्तिअं भत्ते पाणे
णित्थंथे ' सि इत्थम्-अनेन प्रकारेण परिमण्डलादिना
तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थं ; परिमण्डलादिविणए वेत्रावच्चे आलावे संलाये उच्चासणे समासणे
व्यतिरिक्तमित्यर्थः, 'परिमण्डला णं भंते ! संठाण ' ति अंतरभासाए उवरिभासाए ज किंचि मज्झ विणयपरिहीणं
परिमण्डलसस्थानवन्ति भदन्त ! द्रव्याणीत्यर्थः ‘दव्वट्ठयासुहुमं वा बायरं वा तुम्भे जाणह अहं न जाणामि तस्स मिच्छा मि दुकडं । 'इच्छामि खमासमणो ! पिनं च मे
प' ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पएसट्टयाए' ति
प्रदेशरूपमर्थमाश्रित्येत्यर्थः । भ० २५ श०३ उ०। (एतेषामजंभे' इत्यादि पश्चमं कायोत्सर्गाध्ययनम् ॥५॥ 'उग्गए सूरे ममुकारसाहनं पच्चक्खामी' त्यादि सर्वाण्यपि प्रत्याख्यान
ल्पाबहुत्वम् 'अप्पाबहुय' शम्दे प्रथमभागे १६६३ पृष्ठे गतम्।) सूत्राणि षष्ठं प्रत्याख्यानाध्ययनम् ॥६॥च इमानि प्रति
रत्नप्रभाचपेक्षया संस्थानप्ररूणामाहक्रमणे षडावश्यकसूत्राणि परम्परया यानीति ॥५१॥ कति ण भंते ! संठाणा पत्ता , गोयमा ! पंच संठासेन०३ उहा।
णा पम्पत्ता । परिमण्डले जाव भायते । परिमण्डला गं संझाराइ-सन्ध्यारात्रि-स्त्री० । सन्ध्या येन राजते-शोभते
भंते ! संठाणा किं संखेजा असंखेजा अणता ?, गोयदीप्यतेऽनेन सन्ध्यारात्रिः। रजन्याम् , नि० चू०१६ उ०।
मा! नो संखेजा, नो असंखेजा, अणंता । बट्टा णं भंते संझाविगम-सन्ध्याविगम-पुं० । रात्री, नि० चू०१६ उ० ।
सठाणा किं संखेजा. १ एवं चेव एवं जाव आयता । संझाविराग-सन्ध्याविराग-पुं० । सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद् रागः सन्ध्याविरागः।सध्यासमये,जी० ३ प्रतिक
इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमण्डला संठा४अधिक।
णा किं संखेजा असंखेज्जा अणंता ? , गोयमा ! नो संटक-संटर-पुं०। प्रबन्धसम्बन्धे, प्राचा०१६०२१०१ संखेज्जा नो असंखेज्जा अणंता । वट्टा णं भंते ! संउ.विशे०।
ठाणा किं संखेजा असंखेजा एवं चेव, एवं जाव आसंठवण-संस्थापन-म० । संस्करणे , विशे० । सूत्र।
यया । सकरप्पभाए णं मंते ! पुढवीए परिमण्डला संसंठवणा-संस्थापना-स्त्री० । संस्कारे, पं० व०२ द्वार ।। ठाणा एवं चेव एवं०ज्ञाव आयया । एवं०जाव अहे सत्तवसतेः संस्कारकरणे,ध० । तस्यामपि नियुक्ता भणन्ति-घ- माए । सोहम्मे णं भंते ! कप्पे परिमण्डला संठाणा एवं यमकुशलाः संस्थापनाकर्मणि कर्तव्ये सप्राभृतिकाया
| चेव एवं जाव अच्चुए। गेविजगविमाणा णं भंते ! मपि बसतो कारणतः स्थिताः स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति यावत्प्राभृतिका क्रियते तावदेकस्मिन् पावें ति
परिमडलसंठाणा एवं चेव एवं अणुसरविमाणेसु वि , ष्ठन्ति । ध०३ अधिः । पुनरपि योगोत्क्षेपे,पं०चू० ४ कल्प ।
एवं ईसिपम्भाराए वि ॥ जत्थ णं भंते ! एगे संठाठा)विभ-संस्थापित-त्रि० । “वाऽन्ययोत्खातादायदा- परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा तः"॥।१।६७॥ इस्याकारस्याऽकारः । संस्थाप्रापिते,प्रा० ।
कि संखेजा असंखेजा भयंता ?, गोयमा ! नो संठवित्तए-संस्थापयितुम-प्रव्य० । गृहस्थभावेन द्रब्यलि
संखेजा नो असंखेजा, भयंता । वहा ण भंते ! संठाणा काठच्यावयितुमित्यर्थे, सूत्र०१ श्रु०२ १०१ उ०। किं संखेजा असंखेजा चेव, एवं जाव प्रायता । जत्थ णं संठाण-संस्थान-न० । संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं भंते ! एगे बढे संठाणे जवमझे तत्थ परिमंडला संठाणा वस्त्विति संस्थानम् । उत्त० १० । आकारविशेष एवं चेव बट्टा संठाणा एवं चेत्र, एवं जाव भायता । एवं मुखवृत्त्या पुद्रलरचनाकारे, आव०४ ०। दर्श। अत्य- एकेकेणं संठाणेणं पंच वि चारेयव्वा । जत्थ ण भंते ! इते रचमाविशेष, प्रा० म०१०। विशे० । स० । औ०।
मीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमस्था० । अनु०।०प्र० । अनु० । भ०।
ज्झे तत्थ ण परिमंडला संठाणा किं संखेा०। पुच्छा , आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धि-|
गोयमा! नो संखेजा नो असंखेज्जा अणंता । बट्टा गं त्वेन विधा भवन्ति तत्रेहाजीवसम्बन्धीनि तावदाह
भंते ! संठाणा किं संखेजा० पुच्छा गोयमा ! नो संखेजा कति णं मंते! संठाणा पल्पसा १. गोयमा ! नो असंखेजा भयंता, एवं चेव जाव भायता । जत्थणं छ संठाणा पमत्ता, तं जहा-परिमंडले बड्डे से चउरंसे भंते ! इमीसे रयणप्पभाए पुढवीर एगे बड़े संठाये जवप्रायते मणिरथंथे । परिमंडला णं भंते ! संठाणा दबट्ठ- मज्झे तस्थ णं परिमंडला संठाणा किं संखेजा. १ पुच्छा पाए कि संखेजा असंखेजा प्रणता ?, गोयमा ! नो गोयमा ! नो संखेजा नो प्रसंखेजा अणंता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org