________________
संजीपणा
यथासंभवं संयोजनायां दश मासाः प्रायश्चित्तम् एवमनया दिशा होपसंयोजनात्, संयोजनाप्रायश्चित्तमवसातय्यम् । एवं संयोजनायामनुमतायां मा भूदारोपणाशङ्केति कस्मिन्नपि तीर्थे कति मासा दीयन्ते प्रायथितमिति परिज्ञानाय संयोअनात् आरोपणाप्रायश्चित्तं पृथकृतम्, 'झालोयणा विही वि. य'ति । यद्यथा प्रतिसेवितं तत्तथैवालोचयितव्यम् । न तु मायया प्रतिकुञ्चनीयमन्यथा मायया प्रतिकुञ्चनेन मायाप्रत्ययमधिकं मासगुरुं प्राप्नोतीत्येवं ज्ञापितः सन् यथा प्रतिसे वितमालोचयते । तत श्रालोचनाविधिरपि सम्यग्ज्ञापितः स्यात्, अपिशब्दादेवं ज्ञापितो यदा मायया अन्यथा भालोचयते तदा आरोपणायां क्रियमाणायां यत्र मासलघु आमषति तत्र मासगुरु प्रदातव्यमिति ज्ञापनार्थमारोपातः प्रतिकृचना-प्रतिकृनायायधिस मिर्च कृतमिति उक्रेन प्रकारेण चतुमपि प्राधिकानां नामात्यमिति उ संयोजनाप्रायश्चिती यतः प्ररूपणापृथक्त्वमिति द्वार मप्युक्तम् । व्य० १ उ० ।
9
-
संजोयणादोस- संयोजनादोषदुष्ट त्रि । संयोजना इव्यस्य गुणविशेषार्थं स्यान्तरेण योजन सेव दोषस्तेन यत् । स्यान्तरसंयोगदोष ०७०१० संजोगणाहिगरणिया-संयोजनाधिकरणिकी-स्त्री० । संयोजमे हलगरविषकूटया पूर्वनिर्वर्त्तितानां मीलनं तदे याधिकरक्रिया संयोजनाधिकरणकिया। अधिकरशिक्याः क्रियाया भेदे, भ० ३ ० ३ ० । संझच्छेयावरण-सन्ध्याच्छेदावरण-पुं०। संभ्याच्छेदः-समध्याविभागः स वियते येन स सन्ध्यादावरणः। चन्द्रे, व्य० ७ ० ।
संप्पम-संध्याप्रभ-१० शलोकपालस्य सोमस्य विमाने,
( १२२ ) अभिधानराजेन्द्रः ।
,
Jain Education International
भ० ३ श० ७ उ० ।
संकम्भराग-सन्ध्याभ्रराग- पुं० । वर्षासु सन्ध्यासमयभाविनि अवरागे, जी० ३ प्रति० ४ अधि० । जं० । प्रशा० । संझा-सन्ध्या-श्री०क-म-ए-नो व्यञ्जने ॥ ८ ॥ १२५ ॥ अमेमात्र नकारस्यानुस्वारः । संझा । प्रा० । सायंकाले, महा० १७ पद ४ उ० जी० ।
,
संकापडिकमण मणो ! बंदिउं जाप णिज्जाए णिसीहियाप असुजाणह मे मिउग्गहमि' स्यादि तृतीयं वन्दनकाध्ययनम् ॥ ३ ॥ ' बतारि मङ्गलं, इच्छामि पडिक्कमिडं जो मे देवसिनो इच्छामि पकिमि रिक्षादिचार० 'इच्छामि परिमिताम सिजाए०' इत्यादि चतुर्थे प्रतिक्रमणाध्ययनम् ॥ ४ ॥ 'इच्छामिठामि काउ' राइदेव० १७५ इच्छामि हामि का उस्सगं, जो मे देवसिको भरमारो कम कारओ बाइओ माणसिनो उस्तो उम्मग्गो प्रकप्पो करणिजो दुराबवितो अणायारो अभियो सागपाडोना इससे परिसाचरिते सुप सामादपतिगुती उकसाचार्य, पंचमया
तिने चढरा सिक्वावयास पारसवि इस्स साबगधम्मस्स, ऊं खंडि जं विराहिय तस्स मिच्छामि तुकडं । राइदेव० ३ | १०-तस्स उत्तरीकरणेणं, पा यतिकरणं, विसोहीकर विसीकरणे, पाचार्य कम्मां निग्धायणद्वार ठामि काउस्सग्गं ॥ १ ॥ अत्थ ऊससिपणं नीससिए कासि जंभारपणं उहुए वायनसमो भ्रमली दुष्टं पित्तमुच्छार ॥ १ ॥ सुहुमेहिं अंगसंचालेहिं, सुडुमेहिं बेलसंचालेहिं, सुडुमेहिं दिट्टिसंचालेहिं ॥ २ ॥ एवमाइपहि आगारेहिं अभग्यो, अविराहिओ, हुज मे काउस्सग्गो ॥ ३ ॥ जाव अरिहंता ं भगवंताणं नमुक्कारेणं न पारेमि ॥ ४ ॥ ताथ कार्य डाग मोगे भाग अप्पा बोसिरामि ॥ ५ ॥ सव्वलोए अरिहंतवेइआएं, करेमि काउस्सग्गं ॥ १ ॥ वंदणवतिआप पूणवत्तिश्चाप सकारवत्तिभाए सम्माणबत्ति आप बोहिलाभवत्तित्राप निरुवसग्गवसिनाए ॥ २ ॥ सखाए मेहाए धिईप धारणाए अणुप्पेहार वढमाणीप ठामि काउस्सगं ॥ ३ ॥ अत्थ० । "दुक्खरवरीबड्डे, धावडे
·
भरद्देरवयविदेदे, धम्मारगरे नम॑सामि ॥ १ ॥ तमतिमिरपडलवियं-ससुरगणनमसि । सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स ॥ २ ॥ आजरामरसोगपणा सणस्थ, कल्लापुक्कसविसालसुद्दाबहस । को देवनगिरिस,
धम्मस्स सारमुवलब्भ करे पमायं ॥ ३ ॥ सिद्धे भो ! पयश्रो गमो जिसमए नंदी सया संजमे । देवं नायरसम्भूद्मभावच्चिए ॥ लोगो जत्थ पट्टि जगमिगं तेलुकमच्चासुरं । धम्मो पद सासओ विजय धम्मुत्तरं बड्डड ॥ ॥ ॥ 'सुस्त भगवो करेमि काठस्सम्यं दवतिप्राप० । सिद्धाणं बुद्धाएं, पारगयां परंपरगयां । लोग्गमुषगयाणं, नमो सया सम्बसिद्धा ॥ १ ॥ जो देवा देवदेवनमसन्ति ।
संभागव सन्ध्यागत १० । यत्र नक्षत्रे सूर्योऽनन्तरेखास्पति तादृशे नक्षत्रे, आ० म० १ अ० । यत्र नक्षत्रे सूर्यस्तिष्ठति तस्माचतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतमित्यन्ये, विशे० । जीत० । पं० ब० । नि० ० । ६० प० । संकालुराग-सन्ध्यानुराग-५० सम्ध्यारागे, । "संभालुरागवसणा बाउकुमारा मुख्यब्वा " महा० २ पद संकापडिकमण सन्ध्या प्रतिक्रमण - न० प्रतिक्रमणभेदे, सेन० । सम्भ्यामतिक्रमणे पडावश्यकसूत्राणि कामीति प्रक्षः, अत्रोत्तरम् - " नमो अरिहंताणमित्यादि सम्पूर्णनमस्कारः करेमि भंते! लामाइनं ' इत्यादितः 'अप्पां बोसिरामी यस्तं प्रथमं सामायिकाध्ययनम् ॥ १ ॥ 'लोगोगरे' स्यादितः सिद्धा सिद्धिं मम दिसंतु इत्यन्तं द्वितीयं चतुर्विंशतिस्तचाध्ययनम् ||२|| इच्छामि समास
तं देवदेवमहि, सिरसा बंदे महावीरं ॥ २ ॥ इको वि नमुकारो, जिणबरबसइस्ल ममाणस्स । संसारसागराम्रो, तारे नरेनारिया ॥ ३ ॥ लिसिहरे, दिसा ना मिलीदिना जस्त धम्मचक्र अरिनिर्मामि ॥ ४ ॥
For Private & Personal Use Only
www.jainelibrary.org