________________
(१२१) संजोयणा अभिधानराजेन्द्रः।
संजोयणा सम्प्रत्यस्था पप ग्यसयोजनाया अपवादमाह- । प्रतिकुश्शनाप्रायश्चित्तमपि न प्रतिसेवनातः पृथगुपपन्न पत्तेय पउरलम्भे, भुतुबरिए य सेसगमणऽट्ठा ।
यतः प्रतिकुश्चनानाम-माया । तथा चोक्तम्-" पलि
उंचणं ति य माय ति य नियहि ति य एगट्टा इति ।" दिडो संजोगो खलु, मह कमो तस्सिमो होइ॥६४०॥ माया च प्रतिसेवना ततः एकमेव प्रतिसेवनप्रायश्चित्तमुपपप्रत्येकम्-एकैकं साधुसंघाटकम् प्रति प्रचुरलाभे- तिमत् न शषाणि त्रीणि संयोजनादीनि पृथक प्रायश्चित्तानि, पिपुलताविप्राप्ती सत्यां यदि कथमपि भुङ्ग सति
अन्यथैवमतिप्रसमापयते । तथाहि-संयोजनादीनि त्रीणि पः-समुपये शेषम्-उद्धरितं भवति, ततस्तस्य शे
प्रायश्चित्तानि प्रतिसेवना रूपाणि भवन्स्यपि प्रतिसेवमा भपस्व निर्गममार्थ :-अनुशातस्तीर्थकरादिभिः खलु
वन्ति । ततः प्रतिसेवनाऽपि म प्रतिसेवना स्यात् विशेषासंयोगः, उद्धरितं हि घृतादिन खण्डादिकमम्तरण मण्ड
भावात् । भनिई चेतनस्मादेकमेव प्रायश्रि प्रतिसेवनान कादिभिरपि सह भोकुं शक्यते प्रायस्वप्तत्वात् ,मच प- शेषाणीति। रिष्ठापनं युक, घृताविपरितापने स्निग्धत्वात् पश्चादपि एवं बोरकेनाऽऽक्षिते प्रकपणापृथकरवे सूरिहत्तरमाहकीटिकादिसरवण्यापाससम्मनपचरप्रायश्चित्तसम्भवात् एगाहिगारिगाण वि, नाथ केलिया र दिजंति । सत उद्धरिततादिमिर्गमनाथै बरादिभिरपि तस्य सं
पालोयणाविही विय,इस नाणचउपहं पि ॥१३८॥ योजनंग दोचाय, एष तावदयमपवादः संयोजनायाः ।
ऐकाधिकारिकाणि नाम एकस्मिन् शय्यातरपिण्डादावधिअथाम्योऽपि तस्य संयोगस्यायं वयमाणः क्रमो-भवन
कतदोषेऽनालोचिते एवं यानि शेषदोषसमुस्थितानि प्रायपरिपाटीरूपो भवति।
श्चितानि ताम्यैकाधिकारिकाणि-एकाधिकारे मवान्यैकातमेवाह
धिकारिकाणि अध्यात्मादित्यादिकणिति व्युत्पत्तः,तेषामप्यैरसहेउं पडिसिद्धो, संयोगो कप्पए गिलाणड्डा ।
काधिकारिकाणां नानात्वं, न पुनरैकाधिकारिकतया एकत्यजस्स बमभत्तछंदो, सुहोचिनोऽभाविभो जो या६४१।।
मिति महानाय तदर्थ संयोजनाप्रायश्चिरं पृथगुच्यते । रसदेतोः-सया रसविशेषोत्पादनाय संयोगः प्रति
मामात्वमेव गाथाद्वयेन दर्शयतिपिस्तीर्थकरादिभिः, यावता पुनः स एव संयोगो सेज्जातरपिएडे य, उदउने खलु तहा अभिहडे य। जलानार्थ-लामसजीकरलाई कल्पते, यद्वा-यस्य
प्राहाको यतहा, सत्त उ सागारिए मासा ॥१३६॥ अभाच्छन्द-भक्कारोचकः, यश्च सुखोचितो राज
केनापि साधुना प्रथमतः शय्यातरपिण्ड उपभुक्तः तस्मिन्नपुत्रादिः यमाचाप्यभाविता-बसजातसम्यक्परिणामः शै
नाखोचित एव तदनन्तरमुदकामासेवितं, ततोऽभ्याइतं, कस्तस्य निमित्तं कल्पते। उक्तं संयोजनाद्वारम् । पि०॥
तदनम्तरमाधाकमिकम् , पतानि चत्वार्यप्यैकाधिकारिकाज्या पं०५०। महा० । ०। प्राचा। अनन्तानुब
णि अधिकृत एव शय्यातरपिण्डदोषे प्रनालोचिते शेषदोषधिकषतिपु० सं०३वार। संयोज्यते-सम्बध्यतेऽने
प्रायश्चित्तानां संभवात् । पतेषां चैकाधिकारिकाणामपि नाकसंस्थैर्भवैर्जन्तयो यैस्ते संयोजनाः। संयोजयत्यात्मनोऽन
नात्वं नतु शय्यातरपिरहे एव शेषाण्यम्तर्भवन्ति । ततः सतमपिकालमिति "रस्यादिभ्यः कर्तरि"इस्यनटि प्रत्यये सं.
रियपि पृथगालोचनीयानि न केवल एवैकः शय्यातरपिण्ड योजना । कर्म०५ कर्मा "संजोयसाए कसाया भवादिसंजो. यणातोप"मा० म०१ मा एकजातीयातिचारमील
इति परिमानाय संयोजना दर्श्यते तत्र शय्यातरपिण्डे मास
लघु, उदकाऽपि मासलघु । खप्रामादाहतेऽपि मासलघु । मा-प्राण्यावरपिराडो गृहीतः सो धुनकाहस्तादि
माधाकर्मिमके चत्वारो गुरुमासाः । "गुरुगा पाहय" इति मा सौम्यवृत्तः सोऽप्याधार्मिकः तत्र परप्रायश्चित्तं तत्संयो जनाप्रायश्चित्तम् संयोजनोच्यते । स्था०४ ठा०१उ० । कर्थ
वचनात् । एवं शय्यातरपिण्डे अधिकते सयोजनाप्रायश्चित
सप्त मासास्तथाचाह-" सत्त उ सागारिए मासा" सागासंयोजना पृथक प्रायश्चित्तमुध्यते । अधुना संयोजनाप्राय
रिको माम-शय्यातरस्तस्मिम्सागारिके-सागारिकपिण्डेममिस क्रम्पम् । अस्मिन्च व्याख्याते यतः प्रकपणापू
चिकते एकाधिकारिकाणामपि मानावात् संयोजनाप्रायअच्वमिस्खेतपिशारं म्याक्यात द्रष्टव्यम्।
श्चित्तं सप्त मासाः। तत्र चोवका संयोजनाऽऽदीनां भेवानां प्रकपणापृथक्त्व
रमो माहाकम्मे, उदउल्ने खलु तहा अभिहडे य । माक्षिपनाहपडिसवणं विया खटु, संजोगाऽऽरोवणा न दिअंति ।
दसमास रायपिंडे, उग्गमदोसादियो चेव ।। १४०॥
केनापि प्रथमतो राजपिण्ड उपभुक्तस्ततस्तेनैव राजपिण्डे माया वियपडिसेवा, आइप्पसंगो य इति एकं ॥१३७॥
उपभुक्त भनालोचित एष प्राधाकर्मिकमुपभुक्रं तदनन्तरमुदहप्रायाबतं सर्वमुत्पद्यते, प्रतिसेवनातो, खलु मूलगुण- काई ततोऽभ्याइतमेषमेताम्यपि चत्वार्यकाधिकारिकाणि, गुणप्रतिसेषवाम् , उत्तरगुणप्रतिसेवना वा विना कापि अधिकृत एवं-राजपिण्डदोष शेषदोषाणां सम्भवात् । एतेप्रायश्चित्तस्य संभवः "पडिसेवियम्मि विजाइ पच्छित्तं पांच नानात्वमिति पुथगालोचनायो सयोजना वयम्तेबहरहाउ परिसेहो " इति पचनात्, ततः संयो- राजपिएडे चत्वारो गुरुमासाः, भाषाकर्मिकेऽपि चत्वारो जनाप्रायश्चित्तमारोपणाप्रायश्चित्तं च प्रतिसेवनामम्तरेगा
गुरुमासोः । उदका लघुमासः । अभ्याहतेऽपि लघुम भवतीति तयोः सम्प्रति प्रतिसेवनायामेषान्तर्भावः ।
मासः इत्यधिकते राजपिण्डे उदमदोषादिना उगमदोषण १. पुस्तकान्तरे-'मानावयापितविपश्य माणसं चउयह पि'। । भावियम्दादुत्पादनादोषणादोषेण चशब्दावम्येम व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org