________________
( १२० ). अभिधानराजेन्द्रः ।
संजोग
ति । ताहे सो वि संवेगमावो मर्म पि यमेव पिप्पजहिसंति ति पव्वतो । तत्थ पगेण वि विप्पोगेण लई एगेण संजोगेण सामाध्यं लई ति । ' ० म० १ ० । " अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । अधुना पृथि वी नास्ति, संयोगाः खलु दुर्लभाः " ॥ ९ ॥ गा० । संजोगगम - संयोगगम-त्रि० । संयोगगमं संयोगतो गमः प्रकारो यस्य तत्तथा । व्य० १ उ० । संयोगतो ऽनेकप्रकारे, व्य० १ उ० ।
संजोग (ख)- संयोगार्थिन् जि० संयुश्यते संयोजनं वा प्र योजनं सोऽस्यास्तीति संयोगार्थी । तत्र धनधान्यहिरण्यद्विपदचतुष्पदराजभार्यादिसंयोगस्तेनार्थी तत्प्रयोजनः। अथ बारादादिविषयः संयोगो मातापित्रादिभिषनार्थी सं योगप्रयोजिनि, व्य० ५ उ० ।
संजोगदिपाटि - संयोग ष्टष्टपाठिन् - पुं० । संयोग औषधद्रव्यमीलनप्रयोगस्तद्विषयो दृष्टः पाठचिकित्साशाखाक्ययविशेवो ये सः श्रार्षत्वाद् इन्प्रत्यः । पृ० १ उ०२ प्रक० । क्रियाशास्त्रयोर्निपुगे यो हानेकान् संयोगान् व्यापार्यमाणान् दृष्टवान् यश्च तत्पाठं पठितवान् ताशे, व्य०५३० । संजोगमूला- संयोगमूला श्री० संयोगो नानाभवेषु पुत्र[क][मंत्ररीरादिसम्बन्धरूपः स एव मूल यासां ताः संयोगमूलाः । संयोगकारणीभूतायां श्रियाम् भ्रातु संजोगरय-संयोगरत भि० पुत्रकलत्रमित्रादिजनितसम्ब न्धरते, आचा० १ ० ४ ० १३० । संजोगसंबंध-संयोगसम्बन्ध-पुं० । संयोगस्य संबन्धोऽभिलाषः । नानाभवेषु पुत्रकलत्र मित्र शरीरादिसम्बन्धेच्छ्रायाम्, अतु० ।
संजोशिव-संयोनिक- वि० सह योग्युत्पत्तिस्थानेन वर्तते इति संयोनिकः । संसारिणि, स्था० २ डा० १ उ० । संजोता - संयोजयिता- पुं० । संयोगं कारयितरि, स्था० ६
ठा० ३ उ० ।
संजीपणा संयोजना- बी० लोभात् द्रव्यस्य मडका - ईष्यान्तरेणादिना बसतेरिस्तव योजनं संयोजमा । ध० ३ अधि० । संयोजनं संयोजना | उत्कर्ष तोत्पादनार्थे द्रव्यस्य द्रव्यान्तरेण मीलने, प्रष० ६३ द्वार | पं० ० पिं० मांदेर्गुणान्तरोत्पादनीयस्यान्तरमीलने प ० १२ विष० । प्राणायाः प्रथमे दोषे, यथा-शीरचितादि इव्यं समीक्ष्य रसलीयेन भुझे ०२४० । जीत० नि० ० । पिं० ।
संप्रति संयोजनामेव व्याचिस्यासुः प्रथमतस्तस्था मि
Jain Education International
संजोयणा
विधा तथा पहिरन्तब्ध तब यदा भिक्षार्थमेव हिरुडमानः सन् क्षीरादिकं खण्डादिभिः सह रसगृद्धया रसविशेषोत्पादनाय संयोजयति पषा बाह्या-बद्दिर्भवा संयोजना एनामेव स्पष्टं भावयति - खीरदहिवडर-लेमे गुडसपिडालुके ।
तो उ तिहा पाए, लंबणवणे विभासा उ ||६३७|| शब्दधिपान प्रतीतानां कट्टरस्य तीमनोम्मिश्रतडिकारूपस्य देशविशेषप्रसिद्धस्य लाने सति तथा गुडसटिक मालुङ्गानां प्राप्ती सत्यां रसा रसविशेषोत्पादनायाः सह संयोजना परकरोति -
可
हिरेव भिक्षामटम् एषा माझा द्रव्यसंयोजना । अभ्यन्तरा, पुसतावागत्य भोजनवेलायां संयोजयति तथा चाह अन्तस्तु श्रभ्यन्तरा, पुनः संयोजना त्रिधा त्रिप्रकारा, तयथा-पात्रे सम्बने पदने च मधरं सम्बनं कवलः, ततोऽ स्यास्त्रिविधाया अपि विभाषा–व्याख्या कर्तव्या । सा चैवं यत् द्रव्यं पश्य इव्यस्य रसविशेषाधापितसेन सह पत्र रसगुडघा संयोजयति, यथा--सुकुमारिकादिकं खण्डादिनासह पंषापात्रे ऽभ्यन्तरा संयोजना, यदा तु हस्तगतमेव चलतोत्पाटितसुकुमारिकादि सरडादिना सह सं योजयति तदा कबलेऽभ्यन्तरा संयोजना । यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा-मण्डकादिकं पूर्व प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति एषा बहने भ्यन्तरा संयोजना । एषा च द्रव्यसंयोजना समस्ताऽप्यप्ररास्ता यतोऽनयाऽऽत्मानं रागद्वेषाभ्यां संयोजयति ।
I
"
तथा बामेव दो काम ह संजोयखाए दोसो, जो संजोए मतपाएं तु । दवाई रसहे, वाघाओ तस्सिमो होइ ॥ ६३८ ॥ संयोजनायां प्रागुक्तस्वरूपायामयं दोषः - दब्बाइरसदेउ ति अत्रार्थत्वादादिशब्दस्य व्यत्यासेन योजना । ततोऽयमर्थः- द्रव्यस्य सुकुमारिकानेः रसद्देतो:-रसविशेषोत्पादाय प्रदिशब्दादुमगन्धादिनिमितं च यो भ पार्न चानुकूलद्रव्येण सराडादिना सह संयोजयति तस्य साधोरथं वश्यमाणः व्याघातः दीर्घदुः खोपनि पातरूपी भवति ।
"
तमेव भाषपद भावसंयोजनामप्याह-संजोयणा उ भावे, संजोएऊण ताणि दब्बाई । संजोयर कम्मे, कम्मेण भर्व तो दुक्खं ।। ६३६ ।। तानि हि सुकुमारिकाडादीनि इम्याणि रसपा संयोजयनात्मानममशयात्मभावेन संयोजपति, पक्षा भाषे भावविषया संयोजना ततलानि इत्यादि तथा संयोज्यात्मनि कर्म ज्ञानावरणपादिक संयोजयति सम्बध्नाति कर्मणा च संयोजयति भवं दीर्घतरं संसारं तस्माच भवाद्दीर्घतर संसाररूपात् दु:खम्-अनातं संयोजयति, ततो यो द्रव्यसंयोजन क
पमाह
दब्वे भावे संजो भगा उ दब्बे तुहा उ महि अंतो । भिक्खं चि हिंडतो, संजोयं तम्मि बाहिरिया ।। ६३६ ।। संयोजना द्विधा तथा इष्यविषया भावेमायविषया तत्र ध्यविषया संयोजना हिरोति तस्येत्यमनन्तकालसंवेद्यो दुःखनिपात इति ।
। द्रव्ये -
--
For Private & Personal Use Only
www.jainelibrary.org