________________
संजोग अभिधानराजेन्द्रः।
संजोग तथा चैत्रः कुण्डली इत्यनेनापि विधिवाक्येन न चैत्र- म्यत्वादसौ तत्सम्बन्धी , अक्षणिकत्वे जनकत्यविरोधस्य कुण्डलयोरन्यतरविधानम् , तयोः सिद्धत्वात् । पा- प्रतिपादयिष्यमाणत्वात् । क्षणिकत्वेऽपि तयोरेकसामरिशेच्यात् संयोगविधानम् । तस्मादस्त्येव संयोगः" इति । ग्यधीना नैरन्तर्योत्पत्तिरेव, नापरसंयोग इति 'रचनावस्वाद' सनिरस्तं एव्यम् । संयुक्तद्रव्यस्वरूपावभासव्यतिरेकेणा- इति अत्र हेतोर्विशेषणस्य संयोगविशेषस्य रचनालक्षणस्यापरस्य संयोगस्य प्रत्यक्ष निर्विकल्पके सविकल्पके | सिद्धेः तद्वतो विशेष्यस्याप्यसिद्धिरिति स्वरूपासिद्धत्वम् । पाऽप्रतिभासस्य प्रतिपादितत्वात् । न च संयुक्तप्रत्यया- सम्म०१ काण्ड। म्यथानुपपस्या संयोगकल्पनोपपत्रा, निरस्तरावस्थयो
संजोगवियोगतो य लम्भइ जहा दो महुरातो दाहिणा,उत्तरेव भाषयोः संयुक्तप्रत्ययहेतुत्वात् । यावच्च तस्या
राय । तत्थुत्तरातो वाणियतो दक्खिणं गतो, तत्थ एगो मषस्थायां संयोगजनकत्वेन संयुक्तप्रत्ययहेतुत्वेन ताविप्येते , तावत्संयोगमन्तरेण संयुक्तप्रत्ययहेतुत्वेन तद्वि
वाणियगो तप्पडिमो तेण से पाहुसं कयं । ताहे ते निरंतर
ते मित्ता जाया, अम्हं थिरतरा पीती होउ ति जइ अम्हं पु. पयो कि नेव्येते !, किं पारम्पर्येण ?, न च साम्तरे बने
तो धूया य जाय तो संजोगं करिस्सामो। ताहे दक्षिण निरस्तरावभासिमी बुद्धिः मुख्यपदार्थानुभवपूर्विका
उत्तरस्स घूया बरिया,दिवाणि यालाणि,पत्थंतरे दक्षिणमहुस्खलरप्रस्थयस्वेमानुपचरितत्वात् । न चैत्रः कुण्डली ' -
रा,वाणिो मतो,पुत्तो से तम्मि ठाण ठितो।अक्षया सो रहाई, स्थादौत्रसम्बन्धि कुण्डलं निषिध्यते विधीयते वा, न सं- चउदिसिं चत्तारि सोनिया कलसा ठविया तास बाहिरो. योगः। म च सम्बन्धव्यतिरेकेण चैत्रस्य कुण्डलसम्बन्धानु- प्पिया। ताणं बाहिं तंबिया,ताण याहिं मट्टिया।अक्षा य रहाणपपत्तिरिति गहुं शक्यम् , यतश्चत्रकुण्डलयोः किं सम्बन्धि- विही गया । ततो तस्स पुरतो पुवाए दिसाए सोवनियो मोः स सम्बन्धः , उत-असम्बन्धिनोः , नासम्बन्धि- कलसो नट्ठो । एवं चउदिसि पि,एवं सम्वे नट्ठा,उट्टियस्स रहा. नाः हिमवद्विन्ध्ययोरियासंबन्धिनोः सम्बन्धानुपपत्तेः । गपीदं वि नटुं, तस्स अधिती जाया । जाव घरं पविट्ठो ताहे न चासम्बन्धिनोभित्रसम्बन्धेन तदभित्र सम्बन्धित्वं भोयणबिडी उबटुचिया, ताहे सोवरिणयरुप्पमयाणि थाशक्य विधातुम् । विरुद्धधर्मभ्यासेन भेदात् । नापि भि- लाणि रयाणि, तत्थ एकेक भायणं नासिउमारखं, सो य सम् । तत्सद्भावेऽपि तयोः स्वरूपेणासम्बन्धित्वप्रसवात्। पेच्छति नासते जा वि से मूलपत्ती सा वि णासिउमारता। भिवस्य तत्कृतोपकारमन्तरेण तत्सम्बन्धित्वायोगात् । ताहे तेण गहिया,जत्तिय गहियं तत्तियं ठियं, सेसं नट्टै ततोततोऽपरोपकारकल्पनेऽनवस्थाप्रसङ्गात् । सम्बन्धिनोस्तु गतो सिरिघरं जो पर सो वि रित्तो । जं पि निहासम्बन्धपरिकल्पनं व्यर्थम् , सम्बन्धमन्तरेणापि तयोः एपउत्तं तं पि नटुं । ज पि आभरणं तं पिनऽस्थि । ज पि बुस्वत एव सम्बन्धिस्वरूपत्वात् । यसूक्तम्-' विशिष्टावस्था- विपउत्तं तेवि भणन्ति-तुमं न याणामो,जो चि दासीवग्गो सो व्यतिरेकेण क्षितिबीजोदकादीनां नारजनकत्वम्' सा च वि नट्ठो । ताहे चिंतेह। पब्वयामि । पब्वइतो सामाइयाणिविशिष्टावस्था तेषां संयोगरूपा शक्तिः । तदसादरम् । यतो पकारस अंगाणि पढियाणि । ततो तेण खंडेण हत्थगएण यथा विशिष्टावस्थायुक्ताः क्षित्यादयः संयोगमुत्पादयन्ति , कोऊण हिंडा, जइ पेच्छेन्जामि विहरंता उत्तरमतथा तदवस्थायुक्ता प्रहारादिकमपि कार्य निष्पादयिष्य
हुरं गतो । ताणि वि रयणाणि ससुरकुलं गयाणि, ते य कन्तीति व्यर्थे संयोगशक्तस्तदन्तरालवर्तिन्याः परिकल्पनम् । लसा,तहा हि सो उत्तरमाहुरो वाणितो उवगिजंतो अन्नया अथ संयोगशक्तिव्यतिरेकेण न कार्योत्पादने कारणकला- कयाई मज्जई, तस्स मजमाणस्स ते कलसा गया।ताहेसा ते पः प्रवर्तत इति निबन्धः, तर्हि संयोगशक्त्युत्पादनऽप्य- हिंचेव पमज्जितो,भोयणवेलाए सव्वं भोयणभंडं उपट्टियं सो. परसयोगशक्तिव्यतिरेकेण नासौ प्रवर्तत इत्यपरा संयो- वि साहू भिक्खं अडतो तं घरं पविट्ठो । तत्थ सत्यवाहस्स गशक्रिः परिकल्पनीया, तत्राप्यपरेत्यनवस्था । अथ ताम- धूया पदमजोब्बणे वट्टमाणी वीयणय गहाय अच्छा । ताहे न्तरेणाऽपि शक्तिमुत्पादयन्ति, तर्हि कार्यमपि तामन्तरे
सा साहु तं भोयणभड पेच्छह । सत्थवाहेण भिक्सा नीवारादिकं निवर्तयिष्यन्तीति व्यर्थ संयोगशक्नेः तद- णाषिया । गहिए चि अच्छई, ताहे पुच्छई-किं भय ! एय म्तरालयसिम्याः कल्पनम् । न व विशिष्टावस्थाव्यतिरेकेण
चडि पलोवेह । ताहे सो भणई-न मम चडीए पोयणं । एपृथिव्यादयः संयोगशक्तिमपि निर्वर्तयितुं क्षमाः, तथाऽभ्यु- यं भोयणभंडगं पलाएमि । ततो पुच्छई-कतो एयरस प्रापगमे सर्वदा तनिर्सिनप्रसादरादेरण्यनवरतोत्पत्तिप्र- गमो ?, सो भणइ-अजयपज्जयागयं , तेण भणिय-सम्भावं सक्तः । न चाम्यतरकर्मादिसव्यपेक्षाः संयोगमुत्पादयन्ति | साह, तेण भणिय-मम एहायतस्स एवं चेय रहाणविही क्षित्यादय इति नायं दोषः , कर्मोत्पत्तावपि संयोगपक्षो- उबट्ठिया । एवं सब्यो वि जमणवेलाए भोयणविही सिरिक्रदूषणस्य सर्वस्य तुल्यत्वात् । तस्मादेकसामध्यधीनवि- घराण विभरियाणि दिवाणि अदिट्रपुब्वा य वाणियगा श्राशिवात्पत्तिमत्पदार्थव्यतिरेकेण नापरः संयोगः । तस्य वा- णित्ता देति । काहे सोभणा-पयं सव्वं मम श्रासि सो पुच्छर धकप्रमाणविषयत्वात् , साधकप्रमाणाभावाच । यस्तु 'सं- रह ताहे साहु-कई । गहाणादि जान पत्तियसि भोयणपत्ती पके द्रव्ये पते 'इति, 'अनयोर्वाऽयं संयोगः' इति व्यपदेशः, खडं पेच्छ जाव ढोइयं चड त्ति लग्गं पिउणो नाम साहा। ता. स भेदाम्तरप्रतिक्षेपाऽप्रतिक्षेपाभ्यां तथाऽवस्थोत्पन्नवस्तु- हे नायं एस सो जामानो,ताहे सो उट्टित्ता अवयासेऊण परुप्रयनिवन्धन एव, नातोऽपरस्य संयोगस्य सिद्धिः । नचा- तो पच्छा भणई । पयं सव्यं तव तदवत्थं अच्छई । एसा क्षणिकरके तयोः स सम्बन्धी युक्तः । तत् सम्बग्धस्य स- पुवदिचा चेडी पडिच्छसुत्ति। सो भण-पुरिसो या पुरवं मषायस्य निषिद्धत्वात् , निषेत्स्यमानत्वाच्च । न च तज- कामभोगे विप्पजहई, कामभोगा बा पुवं पुरिसं विप्पजई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org