________________
संजोग
नामादिसंयोगानामपि च शीतोष्णादिविरोधिसंयोगानां सम्बन्धनसंयोगत्वं न विरुध्यते । श्राह-एवमभितानभिप्रेतसंयोगयोरपि ततः सवायजीवविषयस्यात् सम्बन्धनसंयोगत्वप्राप्तिः सत्वं, तथापीन्द्रियमनसोः साक्षात्तावुक्र, श्रयं तु जीवस्येति न दोषः । श्रन्यस्त्वाह-संयुक्तकसंयोगोऽपि द्विष्ठत्येनेतरेतरस्यैव तथेतरेतरसंयोगोऽ पि स्वपरथः संयुत्वात् सर्ववस्तुनः संयुक्रस्येवेति नानयोः प्रतिविशेषः, एवमेतत् तथाऽप्येकस्कन्धताऽऽपश्नद्रव्यविषयेः संयुसंयोगः इतरेतरसंयोगस्तु तथाऽन्यथा च तत्र परमाणुयोगस्तथा प्रदेशादिस्तु प्रायो यथेति युक्त एव तयोर्भेदः । एवं तर्हि परमाणु संयोगस्य संयुक्त योगादभेदोऽस्तुमयोरपि एकस्कन्धताऽऽपन्नद्रव्यविषयत्वात् अयमपि न दोषः यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि) निष्पाद्यमानन्यात् संयुसंयोगस्तु प्रा यो निष्यविषयः निष्णनं हि मूलादिरूपेणादिइयं कन्दादिमा वृज्यते इत्यस्त्वनयोशेष इति गाथार्थः । इत्थं सम्बन्धनसंयोगः स्वरूपत उक्तः सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपा ख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यश्च तेषां फलं तदाह
,
1
( ११८ ) अभिधानरराजेन्द्रः । दिनक्षेपमपिशिष्टमतिदेष्टुमाह
संबंधण संजोगो, संसाराम्रो अणुनरवासो ।
तं वित्तु विष्पमुक्का, माइपिइसुबह य हवंति ।। ६२ ।। सम्बन्धनसंयोगः उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवजन्तव इति संसारस्तस्मात् न विद्यते उत्तर-पारगमनमस्मिन् सतीत्यनुत्तरः, स चासौ वासश्च - श्रवस्थानमनुत्तरणवासः, अनुत्तरया सहेतुत्वादायुर्धृतमित्यादिवदनुसरणवासः, अथवा अनुत्तरणवासो 'ति श्रात्मनः पारतन्त्र्यहेतुतया पाश्चत् पाशः ततोऽनुत्तरणश्वासी पाशश्व अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपि गमकत्वात् समासः अनेन संसारावस्थितिः पारवश्यं वा सम्बन्धनसंयोगस्यार्धतः फलमुक्रम् सम्पर्धि धनसंयोगम्, अदविषयं मात्रादिविषयं द्विधाय निश्यति यावत् किमित्याह-विमुक्तत्वादनम्रो सम्बन्धनसंयोगादेव के ते साधयः-अनगारा, तेन किमित्याह-मुः ततः संसारात्त
1
तस्य तेन हेतुना, अनेन च गाथापश्चार्धेन सम्बन्धच्छेदनलक्षणेन प्रकारेण विप्रमुक्ता भवन्ति तेषां च फलं मुक्तिरिस्पर्धत उकं भवति वच्च विप्रमुकस्येत्येकमपि माइती बहुवचनं तदेवधमिक्षाः पूज्यत्यस्थापनार्थमिति गाथार्थः ।
Jain Education International
:
जो इत्यादि मूलगायो पतिसंयुक्त कसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्य तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम्, इतरेतरसंयातु परमादेशाभिताननियेत मिलापसम्वधा नतः षडिधमभिधाय सम्बन्धनसंयोग एव च साक्षात् कसम्बन्धनिबन्धनतया संसारहेतुरिति तत् त्याज्यतां च । तिपादनन्यमिति मन्वानः त्रा
"
संबंधण संजोगे, खित्ताईणं विभासों जा भणिया । खिलाइ संजोगो, सो व विभासियो ।। ६२ ।। सम्बन्धनसंयोगे देषादीनाम् आदिशब्दात् कालमाप रिग्रहः, विविधा अदेशानादेशादिमेदादनेकदा भाषा वि भाषा, या इति प्रस्तुतपरामर्श माताषु क्षेत्रादिविषयः संयोगः प्रथमद्वारगाथा सूचितः । स चैवं विभाषितव्यः । तुः पूरणे। संयोगत्वं चात्र विभाषाया वखनरूपत्वाद्वनपर्यायाणां कथञ्चिद्वाच्यादभेदख्यापनार्थमुक्रम्।
संजोग
ततोऽयमर्थ:-सम्बन्धनसंयोगविषयक्षेत्राि
योगस्वरूपमुक्रम् इहापि तदेव वयं चकारस्यानुसया संयुतकसंयोगः सम्भवन्त इतरेतरसंयोग शेरभेदाश्च वाच्याः । तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा -जम्बूद्वीपः स्वप्रदेश संयुक्तक एव लवणसमुद्रेण युज्यते, इतरेतरसंयोगः प्रदेशानामेव परस्परं धर्मातिकायादित्रदेशेर्वा संयोगः । एवं कालभावयोरपि नेयमिति गाथार्थः । होत्या सम्बन्धनसंयोग एव साक्षापयोगी तु तदुपकारितया तेषामपि कथञ्चिस्याज्यतया च शिष्यमति व्युत्पादनाय चोपन्यास इति भावनीयम् । उक्तः संयोगः, तबभिधानाच्च व्याख्यातं प्रथमसूत्रम् ॥१ ॥ उत्त० १ ० । कथं संयोगासिद्धत्वम्येनोदोषदुः महतो हेतु स्था उच्यते - तद्ग्राहक प्रमाणाभावात् बाधकप्रमाणोपपत्तेश्च !' तथाहि संख्यापरिमाणानि पृथक संयोगविभागी परत्वापरत्वे कर्म च रूप (द्रव्य) समवायाश्चानुपाणि (बैशे०११) इति वचनात् श्ययस्तुसमवेतस्य परे प्रत्यक्षप्रा हात्वमभ्युपगतम् । न च निरन्तरोत्पन्नवस्तुइयप्रतिभाका svrक्षप्रतिपत्ती तद्व्यतिरेकेणापरः संयोगो बहिरूपतां विभ्राणः प्रतिभाति माथि कल्पना वस्तुद्वयं यथोक्तं विहाय, शब्दोल्लेलं चान्तरमपरं वर्णाकृत्यक्षराकाररहितं संयोगस्वरूपमुद्भाति । तदेषमुपलप्राप्तस्य संयोगस्यानुपलब्धेरभावः शशविषाणवत्तेन यदाहोदयतकरा :- "यदि संयोगो नार्थान्तरं भवेदा क्षेत्रबीजदाद निर्विशिष्टत्वात् सर्वदेवादिकार्य कुन यम् तस्मात् सर्वदा कार्यानारम्भात्
"
ती कारणान्तरसापेक्षापि यथा मृत्पिण्डादिसामग्री घटादिकरणे कुलाला दिसापेक्षा योऽसी क्षेत्रादिभिरपेक्ष्यः स संयोग इति सिद्धम् । किञ्च - असी संयोगो ययाविशेषभावेन प्रतीयमानत्वात् ततोऽन् रत्न प्रत्यक्षसिद्ध एव तथादिकचित्केचित्संयुक्त इययोरेव इन्ययोः संयोगमुपलमते ते एवाहरति न द्रव्यमात्रम् । किञ्च दूरतरवर्तिनः पुंसः सान्तरेऽपि धने निरन्तररूपाऽवसायिनी - मासादयतिः शेषं मिथ्याबुद्धिः मुख्यपदार्थानुभवमन्तरेण न कचिदुपजायते नानुभूतगदर्शनस्य गवये 'गौतिविभ्रमो भवति । तस्मादवश्यं संयोगरुपीयुषम मतभ्यः । तथा—'न चैत्रः कुण्डली' इत्यनेन प्रतिषेधवाक्येन न कुण्डले प्रतिषिध्यते, नापि चैत्रः तयोरन्यत्र देशादी सत्वात् । तस्मात्रस्य कुण्डलसंयोगः प्रतिषिध्यते ।
For Private & Personal Use Only
9
www.jainelibrary.org