________________
संजोग अभिधानराजेन्द्रः।
संजीग इत्युभयसम्बन्धनसंयोगः । अयमाक्षेप्याऽऽक्षेपकभावे उभ- प्रस्थज्ञानस्येव प्रत्ययत उभयसंयोगः । श्राह-उक्त एव झायसम्बन्धनसंयोग उक्तः । अमुमेव प्रकारान्तरेणाह-स्वामि- नस्योभयसंयोगः तत् किं पुनरुच्यते ?. सत्यम् , उक्तः स खेन सामित्वविषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः। सत्राक्षेप्याक्षेपकभावेन , इह त्वेकस्यापि वस्तुन उपाधिभेदेकिंरूप ? इत्याह-पात्मना-मम चः पूरण, पितुः-जनकस्य नानकसम्बन्धसम्भवल्यापनाय जन्यजनकभावेनोच्यते इति पुत्र इति गम्यते, एवंविधोल्लेखव्यङ्गये , अत्रात्मनः पित्रा स. न दोषः । उभयसम्बन्धनसंयोगमेव पुनः स्वस्वामिभावनाहहात्मकद्वारकः स्वस्वामिभावलक्षणः सम्बन्धः, तत्पुत्रेण | दिखते-उपचीवन्ते पगलरिति देहा:-कायाः ते च यद्धापरद्वारका, मम पितुरयं, पुत्र इति पितद्वारेणासाविति - इहजन्मनि जीवन सम्बद्धा मुक्का-अन्यजन्मनि तेनैवोज्झिताः, स्था तत उभयद्वारकत्वादुधयविषयसंयोग उभयसम्बन्धसं. अनयोर्द्वन्द्वे बद्धमुक्काः ,'माइपितिसुयार' ति 'णो जयोगः, इति शब्दो मम पितुः पिता, मम भ्रातुः पुत्रः, मम सशसोर्लोपे आर्षत्वाच्च 'लोपे दीर्घः' इति दीर्घत्वस्यादासस्य कम्बल इत्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्यालेखक- भावे पितृमातृसुतादयः। प्रादिशब्दात् भ्रातभगिन्यादयो, सूचकः, अनेन लौकिके स्वामित्य उभयसम्बन्धनसंयोग उ. बद्धमुक्ता इत्यत्रापि योज्यते। चशब्दोऽयं पूर्वश्च समुच्चये। कः । लोकोत्तरमेवाह-मम कुले नागेन्द्रादावयं साध्वादि- एत च किमित्याह-'भवंति' त्ति जायन्ते , प्राग्यवुभयसरिति गम्यते । यद्वा कुलमव कुलकं तस्य चःसमुचये यो- म्बग्धमसंयोगाः,जीवस्येति गम्यते । इयमत्र भावना-बद्धाक्यते, ततोऽहमेव महकम् अभ्यन्तरः अस्मि-भवामि । च- देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्या:शहादयं च साध्वादिरित्येवंविधोलेखद्वयव्ययः । एषोऽ- न्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद्र. प्युभयसम्बन्धनसंयोग इति वृद्धाः। अत्र हि मच्छब्दवाच्य- श्यमानत्वेन , मुक्तास्तूभयेऽपि बाह्याः । तत्र देहा आत्मनः स्य कुमेन सहात्मद्वारकः स्वस्वामिभावसम्बन्धः, कुलान्त
पृथग्भूतत्वेन, मात्रादयश्च तथाविधस्नेहाविषयतयाऽऽत्मवतिना च साध्यादिना परद्वारको, मम कुलेऽयमिति कुल
ददृश्यमानत्वेन, अतो देहैर्मात्रादिभिश्च बद्धमुक्तः स्वस्खामिद्वारकत्वावस्य, ततोऽयमपि प्राग्वदुभयसम्बन्धनसंयोगः। भावलक्षणसम्बन्धो जीवस्योभयसम्बन्धनसंयोगः । श्राहइहापि इतिशब्दोऽयं मम गुरोः साध्वादिरित्यायेवंप्रकारस- देहादयो मुक्ताश्च स्वस्वामिविषयाश्चेति विरुद्धमेतत् , पवमेबन्धान्तरब्यञ्जकान्योल्लेखसूचकार्थः। इह चोलखद्वयाभि- तद् , यदि भावतोऽपि मुक्ताः स्युः, अथ भावतोऽप्यहमेषां धानमेकत्राप्यनेकोलेखसम्मवख्यापनार्थमिति गाथार्थः।। स्वामी ममैत स्वमिति भावाभावान्मुक्ता एव ते,नन्वेवमैहिकपुनरम्यथा तमेवाह
ध्यप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽपञ्चयो य बहुविहो, निव्यित्ती पच्चयो जिणस्सेव ।
स्तीति कथं तेनपि तद्विषयता ? , अथ तेष्वेवं भावा
भावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम् , एतदिहापि सदेहा य बद्धमुका, माइपिइसुआइ अहवंति ॥ ६॥
मानं, व्युत्सर्गीकरणत एव तद्विषयत्वस्यहापि विवक्षितत्याप्रतीयतेऽनेनार्थ इति प्रत्ययः-शानकारणं घटादिः, स- दिति गाथार्थः। प्रथा निरालम्बनशानाभावेन तदविनाभावित्वात् झानस्य ,
इत्थमनेकधा सम्बन्धनसंयोग उक्तः, अयं च कीरशस्य कततस्तमाश्रित्य , चकारात् शानतश्च-शानं चाश्रित्य बहु
स्य भवतीत्याहविधः-बहुप्रकारः, प्रक्रमादात्मनो यः संयोगः स उभयसबन्धनसंयोगः , सबहुत्वं च प्रत्ययानां तद्विशिष्टज्ञानानां
__संबंधणसंजोगो, कसायबहुलस्स होइ जीवस्स । ब बहुविधत्वात्। तथा च वृद्धाः-घटं प्रतीत्य घटकानं,पटं प्र- पहुणोबा अपहुस्स व,मज्झं ति ममञ्जमाणस्स ॥६१॥ तीत्य पटनानम् , एषमादीनि प्रत्ययात् नानानि भवन्ति । त
सम्बन्धनसंयोगः उक्नरूपः, कपाया:-क्रोधादयस्तैहुलथाबसति शाननात्मद्वारको ममेदं शानमिति प्रत्ययेन प
स्य-व्याप्तस्य, प्रभूतकषायस्येत्यर्थः, भवति-जायते, करद्वारको, मम हानस्यायं विषय इति शानद्वारकत्वात्तस्य ,
स्य-जीवस्य, पुनः कीदृशम्य ?-प्रभवति-सम्बन्धिवतत उभयविषयत्वादुमयसम्बन्धनसंयोगः । श्राह-एवं के
स्तु तत्र तत्र स्वकृत्ये नियोक्रं समर्थों भवतीति प्रभुस्तबलिनोऽप्युभयसंयोग एवेति । अत्रोच्यते-निर्वृत्ति:-इत्युत्त
स्य वा अप्रभार्या उक्तविपरीतस्य, वाशब्दो समुच्ये, उस्वकारस्य भिन्नमत्वान्नित्तिरेव-सकलाधरणक्षया- भयोरपि संयोगसाम्यं प्रति कारणमाह-'मज्झं ति ममजमादुत्पत्तिरेष प्रत्ययों जिनस्य, जिनसम्बन्धिज्ञानस्येति गम्य- णस्स' ति ममे नगरजनपदादीति ममत्वमाचरतः, इदते। इदमाकृतम्-छपस्थज्ञानं हि मत्यादिकं लब्धिरुपत- मुक्तं भवति-सत्यसति वा मत्सम्बन्धतया बाह्यवस्तुनि योत्पम्नमप्युपयोगरूपतायां बाह्यमपि घटादिकमपेक्षते । त- | तत्वतोऽभिवत एव सम्बन्धनसंयोगः, अनेन च काका कथाहि-घटं प्रतीत्य घटज्ञानं , पटं प्रतीत्य पटझानं, केव- षायबहुलत्वे हेतुरुक्तः, कषायबहुलस्येति च ब्रुवता कषालिनस्तुमान लब्धिरूपतयोत्पन्नं पुनरुपयोगरूपतां प्रति न- | यद्वारेण सम्बन्धनसंयोगस्य कर्मबन्धहेतुत्वं ख्यापितं भवबाह्यं घटादिकमपेक्षते, तज्ज्ञानस्योत्पत्तिसमकालमेय सक- ति, पाह-मिथ्यात्वादयो हि बन्धहेतवः, तत्कथं कषायलातीतानागतदूरान्तरितस्थूलसूत्मार्थयाथात्म्यवेदितयैवोप- सत्तामात्रेणैव तद्धेतुख्यापनम् ?, उच्यते, तेषामेव तत्र प्रायोगभावात् । यदुक्तम्-उभयावरणाईतो, केबलवरणाणद- धान्यात् , तत्प्राधान्यं च तत्तारतम्येनैव यन्धतारम्यात् । सणसहायो । जाणा पासइय जिणी, सव्वं यं सया- उक्तं च-" जइ भागगया मत्ता, रागाईणं तहा चउक्कम्मे" (कालं ॥१॥" ततः केवलज्ञानस्य सर्वत्र सततोपयोगेन ति, बाहुल्यापेक्षं च शुक्ला बलाकेन्यादिवत् कषायबहुलस्य नोपयोग प्रति बाह्यापेक्षेति निवृत्तिरेच प्रत्ययः , ततो न छ- जीवस्येत्युच्यते, ततोऽकषायहेतुकत्वेऽप्यौपशमिकादिभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org