________________
संजोग .
संजोग
अभिधानराजेन्द्रः। पत्रिंशद्भवन्ति तत्र वाचारादिचतुर्विधविनयमीलनात् ,उक्तं स्वयं मानतोऽन्येषां न कथनतो निर्गमना निर्यापणा ४,५ च" भट्ठबिहा गणिसंपर, चउग्गुणा मवरि होति बत्तीसा । मतिसम्पत् भवग्रहहापायधारणारूपा चतुर्जा, अवग्रहाविणमो य चउम्भेमो, छत्तीस गुणा हतेए" ॥१॥ तत्राष्टी दयश्च तत्र तत्र प्रपञ्चिता एवेति न विनियन्ते ६ । प्रयोगणि-सम्पद इमा-प्राचारसम्पत् १श्रुतसम्पत्शरीरसम्प- गमतिसम्पचतुर्धा--आत्मपुरुषक्षेत्रवस्तुविज्ञानास्मिका, तत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्र- त्राऽऽत्मज्ञानं बादादिव्यापारकाले किममु प्रतिवादिनं जेतुं योगमतिसम्पत् ७ संग्रहपरिकासम्पत् ८, तथा चाह- मम शक्विरस्ति न वा ? इस्यालोचनम्, पुरुषशानं-किमयं "मायारसुयसरीरे, बयणे वायणमती पतोगमती । एएसु प्रतिवादी पुरुषः सांख्यः सौगतोऽन्यो वा ?, तथा प्रतिसंपया खलु , अमिया संगहपरिक्षा" ॥१॥ तत्र चाचार- भादिमानितरो वेति परिभावनम् २, क्षेत्रज्ञानं-किमिदं मासम्पत् चतुर्धा-संयमभूषयोगयुक्तता १भसम्प्रग्रहता २ याबहुलमन्यथा वा १, तथा साधुभिरभावितं भाषितं वा अनियतवृत्तिः ३ वृद्धशीलता चेति ४, तत्र संयमः-वरणं नगरादीति विमर्शनम् ३, वस्तुमान-किमिदं रासस्मिन् ध्रुवो-नित्यो योगः-समाधिस्तद्युक्तता, कोऽर्थः? जाऽमात्यादि सभासदादि वा वस्तु-दारुणमदारुणं सन्ततोपयुक्तता संयमध्रुवयोगयुक्तता १, असम्यग्रहः-स- भद्रकमभद्रकं बेति निरूपणम् ४, ७, संग्रहपरिक्षा तु मन्तात् प्रकर्वेण जात्यादिप्रकृष्टतालक्षणेन प्रहणम्-श्रा- बालदुर्बलग्लाननिर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका १ निस्मनोऽवधारणं सम्प्रग्रहस्तदभावोऽसम्पग्रहः, जात्यायनु- पद्यादिमालिन्यपरिहाराय फलकपीठोपादानाऽऽत्मिका द्विरिसक्ततेत्यर्थः २, अनियतवृत्तिः अनियतविहाररूपा ३, तीया २ यथासमयमेव स्वाध्यायोपधिसमुत्पादनप्रत्युवृद्धशीलता-वपुषि मनसि च निभृतस्वभावता निर्विका- पेक्षणभिक्षादिकरणात्मिका तृतीया ३ प्रवाजकाध्यारतेति यावत् ४, १। श्रुतसम्पचतुर्धा-बहुश्रुतता १ प- पकरवाधिकादिगुरूणामुपधिवहनधिधामणसंपूजनाभ्युत्थारिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ नदण्डकोपादानादिरूपा चतुर्थीति ४, ८। इत्युक्ता अष्टौच , तत्र बहुश्रुतसा-युगप्रधानागमता १परिचितसूत्रता- चतुर्गुणा भाचारादिगणिसम्पदः । विनयस्तृत्तरत्राचार्यविउत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता २ विचित्रसूत्रता-स्व- नयप्रस्तावेऽभिधास्यते, इति गतं प्रासङ्गिकम् । प्रकृतमुच्यतेपरसमयविविधोत्सर्गापवादादिवेदिता ३ घोषविशुद्धिकर- तत्राचार्यस्य स्वरूपमभिहितं, शिष्यस्याह--आचार्यस्य, णता-उदात्तानुदात्तादिस्वरशुद्धिविधायिता ४, २।श- अपिर्मिनक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्तारशो रीरसम्पत् चतुर्धा-प्रारोहपरिणाहयुक्तता १ अनवत्राप्यता २ यादृशो नवरं स एवेति वचनादाचार्य इत्यपिशब्दार्थः; सपरिपूर्णेन्द्रियता ३ स्थिरसंहननसा च ४, इह च-मारोहो-दै. दृशः-तुल्या, सरपि न कतिपयैरेव, कैः ?-गुणः-साधारणैः ध्ये परिणाहो-विस्तरः ताभ्यां तुल्याभ्यां युक्ता आरोहपरि- क्षान्त्यादिभिरिति गम्यते । यद्वा लक्षणे तृतीया, ततः सर्वैणाहयुक्तता १ अविद्यमानमवत्राप्यम्-भवत्रपणं-लज्जनं य. रपि स्वगुगलक्षितः शिष्य आचार्यस्य सदृश इति योज्यम्, स्य सोऽयमनवाथ्यः, यद्वा-अवत्रापयितुं-लज्जयितुमईःश- सारश्यं च स्वगुणमाहात्म्यविभूषित उभयोरपि यथोक्लान्धक्यो वाऽवत्राप्यो-लजनीयःन तथाऽनवत्राप्यस्तायोऽनय र्थयुक्त (त्व) मेव, अथवाऽऽचार्यस्यापीति अपरेषकाराप्राप्यता २ उभयत्राहीनसर्वाङ्गत्वं हेतुः, परिपूर्णेन्द्रियता- र्थत्वात् स्वगुणोपलक्षितः शिष्यः सदृश एव--अनुरूप अनुपहतचक्षुरादिकरणता ३ स्थिरसंहननता-तपःप्रभृति- एव, अनुरूपार्थस्याऽपि सहशशब्दस्य दर्शनात् , यथाऽsपुशक्तियुक्तता ४,३ । वचनसम्पञ्चतुर्भेदा-प्रादेयवचनता १ स्मसदृशं कुर्याः; कुलानुरूपमित्यर्थः । अननुरूपस्तु तस्वतोमधुरबचनता २ भनिधितषचनता ३ असन्दिग्धवचमता ४॥ शिष्य एवेति भावः । अथ के अमी शिष्यगुणाः १, उच्यसत्र प्रादेयवचनता-सकलजनमाधवाक्यता मधुरं-रसवद्य- न्ते-“भाववियाणणमण्य-तणा उ भत्ती गुरूण बहुमायो । दर्थतो विशिष्टार्थवत्तया-अर्थावगाढत्वेन शब्दतश्चापरुष- वक्वत्तं दक्विएण, सील कुलमुजमो लज्जा ॥ १ ॥ स्वसौस्वर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुरावादमुपजनयति सुस्सूसा पडिपुच्छा, सुगणं गहण च ईहणमवाश्रो । धरणं तदेवविधं वचनं यस्य स तथा तगावो मधुरवचनता २चनि- करणं सम्मं, पमाई होति सीसगुणा ॥ २ ॥ " इति चितवचनता रागाचकलुषितवचनता३असंदिग्धवचनता प- गाथार्थः । रिस्फुटवचनता ४,४ावाचमासम्पञ्चतुर्धा-विदिवोद्देशनं १
इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः स्वरूपमुक्तं, विदित्वा समुद्देशने २ परिनिर्वाप्य वाचना ३ अर्थनिर्यापणेति
प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह४, तत्र विदित्योद्देशने विदित्वा समुदेशने मात्वा परिणामकत्वादिगुणोपेतं शिष्यं यद् यस्व योग्य तस्य तदेवोद्दि
एवं नाणे चरणे, सामित्ते अप्पणो उ (य) पिउणो त्ति । शति समुदिशति वा , अपरिणामिकादावपकघटनिहितज- मझ कुलेश्यमस्स य, अह यं अम्भितरो मिति ॥५६।। लोदाहरणतो दोषसम्भवात् २, परीति-सर्वप्रकार निर्वा- एवम्--मनन्तरोतबाह्यसंयोगवदाक्षेप्याक्षेपकभावेन हानेपयतो निरो निर्दग्धादिषु भूशार्थस्यापि दर्शनात् भृशं गम- | मानविषयः चरणे-चरणविषयः, भात्मन उभयसम्बन्धनसंयता-पूर्वदत्तालापकादि सर्वात्मना स्वात्मनि परिणमयतः योगो सातव्य इति वृद्धाः । अत्र भावना-मानेनारमभूतेन शिष्यस्य सूत्रगताशेषविशेषग्रहणलक्षणं कालं प्रतीक्ष्य श- संयोगो, मानमित्युक्लिनिराश्रयस्य निर्विषयस्य च शामस्या अत्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना- सम्भवाववश्य शानिन यं चाऽऽक्षिपतीति, सामाक्षिप्तेन च पत्रप्रदानं परिनिर्वाप्यवाचना ३, अर्थः-स्त्राभिधेयं ब- येन वाोन सवारकः संयोग इत्युभयसंयोगः । एवं चरणेस्तु तस्य निरिति-भृशं यापना-निर्वाहला पूर्वापरसाङ्गत्येन नाप्यात्मभूतेमोक्रवत्सदाक्षिप्तेन चर्यमाणेन च बाब संयोगः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org