________________
( १२५ ) अभिधानराजेन्द्रः ।
संठाव
से कतिपदेखिए है, पुच्छा, गोषमा ! परिमंडले खंडादुविहे पत्ते, तं जहा - घणपरिमंडले य, पयरपरि मंडले य, तत्थ णं जे से पयरपरिमंडले से जहन्त्रेणं वीसतिपदेसिए बीसइपएसोगाढे, उक्कोसे णं असंतपदे • तहेव । तत्भ णं जे से घणपरिमंडले से जहन्नेणं चत्तालीसतिपदेसिए चत्तालीसपएसोगाढे सत्ता, उद्योग अयं तपएसिए असंखेजपरसोगाढे पद्मत्ता । (सू०-७२६ )
,
•
* बड़े मित्यादि पर पूर्वमा रह तु कस्मात्तश्यायेन वृतादिना क्रमेण तानि नियन्ते, उच्यते - वृत्तादीनि चत्वार्यपि प्रत्येकं समसंख्यविषमसंरूपप्रदेशाम्यतस्तत्साधम्यतेषां पूर्वमुपन्यासः परिमएडलस्य पुनरेतदभावात्पथाद् विचित्पाठा सूत्रगतेरिति ' घणषट्टे 'ति सर्वत्र समं घनवृशं मोदकवत् 'पयरवट्टे ति बाहल्यतो होने दे तर मडलपत् श्रो areer' ति विषमसंख्य प्रदेशनिष्पत्रं 'जुम्मपपसिए चि समसंख्य प्रदेशनिष्पन्नं, 'तत्थ णं जे से प्रोयपसिए पयरबड्ढे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशाबगाई, पञ्चाशुकात्मकमित्यर्थः, उत्कर्षेणानतप्रदेशिकम संख्येयप्रदेशावगाढं लोकस्याप्यसंख्येयप्रदेशात्मकत्वात्, 'जे से जुम्मपरसे से जमे वारसपपसिए' इति एतस्य स्थापना 'जे से प्रोयपपसिए घण्वट्टे से जहनेणं सतपएलिए सतपरसोगाडे ' ति एतस्य स्थापना - अस्य मध्यपरमाणोरुपस्थापितोऽधिकइत्येयं समप्रदेशिकं धनतं भवतीति जे से मपपलिए से जम्ने बतीसरपरसिए' इत्यादि एतस्य स्थापना - अस्य वोपरीशएव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्यानां चतुर्णामुपर्यन्ये चत्वारोऽधमेत्येवं द्वात्रिश्शदिति प्रयमस्मे–'जे से भोपपपसिए से जहणं तिपयसिप' ति ग्रस्य स्थापना- 'जे से जुम्मपदसिय से जह श्रेणं हृप्परसिए' ति अस्य स्थापना -जे से प्रोपलिए से जहमेणं पणतीसपदसिए' सि, अस्य स्थापना- अस्य पश्च प्रदेशिकस्तरस्योपरि प्रदेशिकः एतस्याप्युपरि षद्म देशिका एतस्याप्युपरि त्रिदेशिक प्रहरः एतस्याप्युपर्येका प्रदेश दीयते इत्येवं पञ्चभिशत् प्रदेश इति 'जे से जुम्मपर सिए से जहमें उप्पयसिप' सि, अस्य स्थापना-अप्रैस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति तुजे से सेसि सि जेसे म प्रसिए से उप्यसि सि से एसिए से जन्मे सत्तावीसपपसिप' त्ति, एवमेतस्य मयप्रदेशिकप्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यतइत्ये शतिप्रदेशिकं चतुरनं भवतीति 'जे से जुम्मपएसए से जहमें अट्ठपसिए' इत्येवमस्योपर्यन्यश्वतुष्प्रदेशिकप्रतरो free इत्येवमप्रदेशिकं स्यादिति । प्रायतसूत्रे - ' सेढि - आय' सि एवायतं प्रदेश तरा विष्कम्भीयादिरूपं धमायतं बाह्रस्यविष्कम्भोपेतअनेकरूपम्, तत्र भेट्यायतमोजः प्रदेशिकं जघन्यं जिदेखि तम्-१ तदेष युग्मप्रदेशिकं द्विपदेशिकं तच्चैवं 'जे से ओषपपसिए ले जहन्ने पारसपरसिए
३२
Jain Education International
4
,
संठाल
ति, एवं तदेव युग्मप्रदेशिकं जघन्यं षट्प्रदेशिकम् । तथैचैवम्एवं घनायतमोजः प्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं त चैवम् - अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चत्वारिंशत्प्रदेशिकं जघन्यजःप्रदेशिकं धमायतं भवति । संदेष युग्मप्रदेशिकं द्वादशप्रदेशिकम् । तच्चैवम्-एतस्य पद् प्रदेशिकस्योपरि षद् प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति ' परिमंडलेणमि' त्यादि इह प्रोजोयुग्मभेदी नम्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति तत्र प्रतरपरिमण्डल प्रदेश भवति तस्थापना- एतस्योपरिविशतिप्रदेशि अस्मिन् प्रत से चत्वारिशदेशिकं धनपरिमण्डलं भवतीति । अनन्तरं परिमण्डलं प्ररूपितम् । भ० २५ श० ३ ३० । साङ्गोपाङ्गचिचारे, जं० ३ यक्ष० । दर्श० । सू० प्र० प्रा० म० । प्रा० चू०| परिमण्डलादिसंख्यानानां संस्थेपासंख्येयत्यविचारा 'परम' शब्दे तृतीयभागे ११३७ पृष्ठे गतः । ) संस्थानभेदानाद
कवि णं भंते ! संठाणे पनते १, गोवमा ! छम्विहे संठाणे पात्ता । तं जहा - समचउरंसे १ खिग्गोहपरिमण्डले२ साइए ३ बामणे ४ खुञ्जे५ हुंडे६ । रइया खं भंते ! किंठायी पता है, गोयमा इंडसंठायी पता, असुरकुमारा किंसंठाणी पाचा ? गोगमा, समचउरंसठायसंठिया पता एवं जान पविषकुमारा पुढची मधूरवेऊ संठाणा परबत्ता, भाऊ थिबुयसंठाया पन्ना, सूहकलावसंठाणा पन्नता, वाऊ पडागाठाणा पन्ना, बस्स नाखासंठासंठिया पन्नता, बेईदियतेईदियचउरिंदमचें दियतिरिक्खा हुंडठाया परखचा, गृम्भवक्कंतिया छब्बिसंठाणा संमुच्छिममणुस्सा हुंडर्सठाणसंठिया पन्नचा, गम्भवक्कंतियाणं मनुस्सा - महा संठाया पछता, जहा असुरकुमारा त बायतरजोइसियनेमाथिया वि[०-१५५+]
'विधेयं भवे संठायेत्यादि तत्र मानोम्मानणायानि अन्युवाम्यमतिरिति ङ्गोपाङ्गानि च पस्मिन् शरीरसंस्थाने तत्समचतुरख संस्थानं, तथा नामित उपरि सर्वावयवाश्वतुरा -लक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यक्ष भवति तम्य प्रोधसंस्थानम्, तथा नाभितोऽधः सर्वावपदाश्चतुरखा लापादिसंवादिनो यस्योपरि व नुक म मयति तत्सादिसंस्थानम् तथा प्रवाहस्तपादाय स चतुरखायुक्ा पत्र संक्षिप्तं विकृतं च मध्येको तत्
,
संस्थानम्, तथा यज्ञाणयुक्रं कोई चतुरख लक्षणोपेतं प्रीवाद्यवयवहस्तपादं च तज्ञांमनम्, तथा यत्र हस्तपादाथवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तजुण्डमित्युच्यते । स० १५५ सम० । ( ' धम्म ' शब्दे चतुर्थभागे २६७१ पृष्ठे गता वक्तव्यता ।) (पृथिवीकायिकादीनां संस्थानानि पृथिव्यादिषु शब्देषु ।)
कृतयुग्मादिभेदेन संस्थानमाह
परिमंडले ते ठाणे दण्डयाए कि जुम्मे
For Private & Personal Use Only
www.jainelibrary.org