________________
संजोग अभिधानराजेन्द्रः।
संजोग भावम्मि होइ विहो, पाएसे चेवणाएसे ॥४७॥ । निराधार एवं प्ररूपणार्थ विवक्षितो यथा-सर्वभायप्रक्षेत्रे-क्षेत्रविषयः, काले च-कालविषयच, तथा इति-तेना
धानः क्षायिको भावः । अनयोरपि भेदानाह-एकैकानामप्रसिजप्रकारेण द्वयोरपि इति-अनयोरेव क्षेत्रकालयोः
इत्यर्पितव्यवहारः । अनर्पितव्यबहारश्च पुनस्त्रिविधः, कथ
मित्याह-मत्ताण' ति आर्षवाद-श्रात्मनि परस्मिन् तयोद्विविधः द्विभेदः, शब्दो 'भावम्मि' इत्यत्र योक्ष्यते, भवति
रात्मपरयोरुभयं तस्मिश्च, विषयसप्तम्यश्चैताः, ततो विषसंयोगः प्रक्रमात् सम्बन्धनसंयोगः । नच शेत्रे काले इत्युक्ने
यत्रैविध्येनानयोस्वैविध्यम् , हाप्यादेशभेदाभिधानबारेण इयोरपीति पौनरुक्त्याद् दुष्ट, लोकेऽपि हस्तिन्यश्व च यो
सम्बन्धनसंयोगस्य भेद उक्नो भवति, तत्र चामर्पितस्य रपिराको रधिरित्येवंविधप्रयोगदर्शनाद् । भाये च भावधि
प्ररूपणामात्रसस्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम् , तो षयश्च, संयोग इति संरकः, भवति द्विविधः । कथं क्षेत्रादिदैविध्यम् ? इत्याह-मापसे चेवऽणाएसे' त्ति ( स्य
वस्तुतस्तस्यासवान तेन कस्यचित्संयोगसम्भव इति न तपदस्य व्याख्या 'माएस' शब्दे द्वितीयभागे ४५ पृष्ट गता।)
नेदेन संयोगभेदः । अर्पितस्य स्वास्मपरोभयार्पितभेदतत्री
विध्यात् तनेदेन विविधः सम्बन्धनसंयोग इति गाथार्थः । अत्र क्षेत्रकालगतयोदिशानादेशयोरल्पवक्तव्यत्वेन सम्प्र
सत्राऽऽत्मार्पितसम्बन्धनसंयोगमाहदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुशान एवेति मत्वा भावगतादेशानादेशषिषयं तमाभधित्सुरु- भोवसमिए य खइए, खोवसमिए य पारिणामे य । कहेतोरेव प्रथममनादेशविषय भेक्त माह
एसो चउम्विहो खलु, नायब्वो अत्तसंजोगो ॥ ५० ॥ मोदाम भोवसमिए, खइए य तहा खोवसमिए य ।। औपशमिके चस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशपरिणामसभिवाए, छबिहो हो प्रणाएसो ॥४८॥
मिके च सर्वत्र सम्यक्त्वादिरूप जीवस्य (स्व) भावे तसत्रोदयः-शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां
था तेनागमोक्नप्रकारेण चस्याऽस्याऽपि भिन्नक्रमत्वात् परि
णामे च जीवत्वाधात्मके च सर्वत्र संयोग इति प्रक्रमः । पमिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निर्वृतः औदायिकः कधि-'उदयिए'त्ति पठ्यते, तत्र च-पदावसानवर्तिन
पठ्यते च-'स्वयोवसमिए य पारिणामे य' ति स्पष्टमेव ,
एषः-अनन्तरोक्त औपशमिकादिसंयोगः चतुर्विधः-चतुष्प्रएकारस्थ गुरुत्वेऽपि विकल्पतो लघुत्वानुशानात् नात्र छदोभाः । उक्तं हि-“इहियारा बिंदुजुया,एओ सुद्धा पया
कारः, खलु-निश्चितं सातव्यः-अवयोशष्यः, आत्मसंयोगः
इस्यात्मार्पितसम्बन्धनसंयोगः । अत्र यात्मशम्वेनार्पितभाष बलाणम्मि । रहवंजणसंजोए, परम्मि लहुणो विभासाए
एव धर्मधर्मिणोः कश्चिदनन्यवादुक्तः । तथा च पखाः॥१॥" विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निर्वृत्त औपशमिका, क्षया-कर्मणा
'एए हिजीषमया भवंति, एएसु भावेसु जीयोऽमनोहमत्यन्तोब्छेदः तेन निर्वृत्तः क्षायिकाः स च, तथा क्षयश्व
बा' तदात्मक इत्यर्थः, भोपशमिकादिभावानां च प्रागनाप्रभाष उड्यावस्थस्य उपशमश्च-विष्कम्भितोदयत्वं तदम्यस्य
देशतोक्तावप्यादेशत्वेनाभिधानं सम्यक्त्वादिविशेषनिष्ठत्थेक्षयोपशमी ताभ्यां निर्वृत्तः क्षायोपशमिकः स च, परीति
नविवक्षितत्वाद् भाषसामान्यापेक्षया वेति गाथार्थः । सर्वप्रकारं नमन-जीवानामजीवानां च जीवत्वादिस्वरूपानु
किचभवनं प्रति महीभवनं परिणामः, एदोद्रलोपा विसर्जनीयस्य' जो सभिवाइमो खलु, भावो उदएण वञ्जिभो होइ। तिषिसलोपः,समिति संदतरूपतया नीति-नियतं पतनं,ग
इकारससंजोगो, एसो चिय अत्तसंजोगो ॥५१॥ प्रकाऽर्था-एका वर्तन,सन्निपातः-श्रीदयिकादिभावानामे बयापिसंयोगः, यः सर्वत्र समुच्चये । इत्थं षद् विधा:-प्रका
यः सानिपातिकः खलुः-वाक्यालकारे,भाषः उदयम, औदसमस्पेति पविधो भवति अनादेशः सामान्यं, सामान्यत्वं
यिकभावेन वर्जितः-रहितो भवति , एकादश-एकादशसबीदयिकादीनां गतिकषायादिविशेषेष्वनुवृत्तिधर्मकत्वाद् ।
झ्याः संयोगा-द्वयादिमीलनात्मका यस्मिन् स एकादअनादेशस्य पविधषे तद्विषयः संयोगोऽपि परिध इत्युक्तं
शसंयोगः , सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, पभवति, इति गाथार्थः ।
षोऽपि, न केवलमोपशमिकादिसंयोगः, इत्यपिशब्दार्थः । चः इदानीमादेशविषयं तमेव भेवत माह
पूरणे , आत्मसंयोगः-माग्ववात्मार्पितसंयोगः , एकादश सं
योगावं भवन्ति-प्रौपशमिकमायिकक्षायोपशमिकपारिभाएसो पुण दुविहो, अप्पिभववहारऽणप्पिभो चेव ।
णामिकामां चतुर्णा षद् विकसंयोगाश्चत्वारत्रिकसंयोगा इकिको पुण तिविहो, अत्ताण परे तदुभए य ॥४६॥ एकचतुष्कसंयोगः, एते घ मीलिता एकादश इति गाथार्थः । भादेशः-अभिहितरूपः, पुनःशयो विशेषणे,द्विषिधा-द्वि.
वाद्यार्षितसम्बन्धनसंयोगमाहभेदः,कमिस्याह-'अप्पियववहारऽणप्पिमोव 'तिव्यपहारदोऽर महकमणिम्यायेनोभयत्र सम्बध्यते, ततश्चा
लेसा कसायवेयण, वेभो अभाणमिच्छ मीसं च। पित इति व्यवहारो यस्मिन् सोऽपमर्पितव्यबहारः,मयूरन्य
जावइया मोदइया, सम्वो सो बाहिरो जोगो ॥५१॥ सकादित्वात् समासा,मनर्पितम्यवहारस्तु तद्विपरीताता- लेश्या-लेश्याध्ययमेऽभिधास्यमानाः , कषायाध-वश्यमापितो नाम शापिकाविर्भावः साधारे भापति हाताऽयमि- णावना ब-सातासातानुभवात्मिका करायवेदनं, प्रास्पादिपेण बाममस्येत्यादिक्षपेण वा बचमण्यापारण कतत्वाहिलोपः , बेधः पुंस्त्र्युभयाभिलाचाऽभिव्यङ्गया , अपमा स्थापितः । अनर्पिवस्तु परतुनः साधारणस्पेऽपि | मिथ्यायोश्यषतामसदध्यवसायात्मकं सत्शानमयज्ञानम्
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org