________________
संजोग अभिधानराजेन्द्रः।
संजोग रागविहि गीयवाइय-विही अभिप्पेयमणुलोमो ॥४४॥ त्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते,तत्र द्विकसं
योगो यथा-सच सच तो,त्रिकसंयोगो यथा-सच तोचते, सर्वाः-समस्ताः, कोऽर्थः १-इन्द्रियाणामनुकूलाः प्रतिकू
अत्र तीच ते वेत्युक्ने स च स च तथा सच तो चेस्य नुक्कावलावामस्य धौषधयुक्त्यादिभिः प्रत्येकं सम्बन्धः । ततश्च
प्येकत्राभिलाष्यार्थडयमन्यत्र चामिलाप्यार्थत्रयं सह प्रतीयते औषधादीनाम्-अगुरुकुङमादीनां सजिकाराजिकादीनां व
अभिलापसंयोगवं चास्याभिलापद्वारकत्वादभिलाप्येन सह गुरुयो-दो पनानि समविषमविभागनीतयो पा औषधयुक्तयः
प्रतीतेः। तृतीयमाह-मक्षरे व अक्षराणि च अक्षराणि तेषां गन्धाना-पद्रव्याणां श्रीखण्डादीनां लशुनादीनां च युक्त
संयोगः अक्षरसंयोगः, समादिर्यस्योदात्तापशेषवर्णधर्मसंयः गन्धपुतयः.ताच, भोजनस्य अन्नस्य विधयः-शाख्यो
योगस्य सोऽयमक्षरसंयोगादिकः,मकारोऽलाक्षणिकः । तत्रा. दनादयः कोद्ववभक्कादयश्च भेदाः भोजनविधयः ते च,
शरयोः संयोगो यथा-करति,अक्षराणां संयोगो यथा-श्रीरि 'रागविहिगीयवाइयविहि' ति सूत्रत्वाद्वचनव्यत्यये राग
ति । उदात्ताविवर्णधर्मसंयोगास्तु स्थधिया भावनीयाः । विधयश्च गीतवावित्रविधयश्च रागविधिगीतयावित्रविधयः।
मस्याप्यभिलापसंयोगत्वं वर्णादीनां कश्चिदभिलापानन्यतत्र रजनं रागः-कुसुम्भादिना वर्णान्तरापादनं तद्विध
स्वेन तदात्मकत्वात् ,यद्वाऽक्षरसंयोग इस्यनेन सर्वोऽपि व्यक्ष यः-निग्धत्वादयो कक्षत्वादयश्च । गीतबादित्रविधयः इति,
नसंयोग उत,मादिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विअत्र विधिशमस्योभयत्र योगात् , गीतं गानं तद्विधयः
कसंयोगादिरिति योजनीयम् । अन्यत् प्राग्वत्।द्रव्यसंयोगत्वं कोकिलावतानुकारित्वादयः काकस्वरानुविधायित्वादयश्च,
चास्याभिलापस्य द्रव्यत्वात्,द्रव्यत्वं चास्य स्पर्शवस्पेन गुणापावित्रम्-मातोचम् , इह चोपचारात्तद्ध्वनिः तद्विधयो
श्रयत्वात्ावच्यति हि-"गुणाणमासमो दवं"ति न च स्पर्शमृवादिखमाः केवलकरटिकादिस्वनाथ । चशब्दो नृत्तादि
षत्वमसिद्ध प्रतिघातजनकत्वात् ,तथाहि-यत् प्रतिघातजनक विधिसमुपयार्थः । पते किमित्याह-अभिप्पेयं ' ति अभि
तत्स्पर्शवत् इष्ट,यथा लोष्टादि,प्रतिघातजनकश्च शमः,अन्यप्रेतार्था उच्यन्ते, कीरशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः? शुभा अशुभा वा मनोऽनुकूलतया प्रतिभासमानाः, पतेनैतद.
था-तथाविधशम्यश्रुतावनुभवसिद्धश्रोत्रान्तःपीडाया असप्याह-ययैत एष देशकालावस्थादिवशतो विचित्राभिसन्धिः
म्भवाविति गाथार्थः तया जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः । इत्थं उक्तोऽभिलापविषय इतरेतरसंयोगः सम्प्रति सम्बव्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपेक्ष धनयोगरूपस्य तस्यावसरः, सोऽपि या च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थों व्याख्यातः, अथवाऽन
द्रव्यक्षेत्रकालभावभेदतश्चतुर्धा, तत्र न्तरगाथापभानाविशेषेणेन्द्रियाणां मनसचानुकूलोऽभि
द्रव्यसंयोगसम्बन्धमाहप्रेतोऽर्थः इतरस्वनभिप्रेत उक्तः । एतद्वाथयाऽपि स एव संबंधणसंजोगो, संच्चित्ताचित्तमीसओ चेव । विशेषतो दर्शित इति व्याख्येयम् । अत्र च सर्वा इति सर्व
दुपयाइ हिरमाई, रहतुरगाई भ बहुहा उ॥४६॥ प्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूलाः शेषं प्राग्वत् । उपेक्षणीयस्य विहानभिधानं न यस्य कस्यचिन्मतेनान
सम्बध्यते प्रावो ममेदमित्यादिबुद्धिताऽनेनास्मिन् पाssभिप्रेत एक तस्यान्तर्भावादिति गाथार्थः ।
त्माऽविधेन कर्मणा सहेति सम्बन्धनः, स चाऽसौ संयोगश्च
सम्बन्धनसंयोगः, 'सच्चित्ताचित्तमीसो चेव' ति प्राग्वत् उलोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, सुपो लुकि सचित्तोऽचित्तो मिश्रकः । चः समुच्चये । एषः साम्प्रतममुमेवाभिलापविषयमाह
भेदावधारणे । यथाक्रममुदाहरणान्याह-द्विपदेत्यादिना, अभिलावे संजोगो, दम्वे खित्ते भ कालभावे । ।
सचिसे द्विपदादिः, आदिशब्दाच्चतुष्पदापदपरिग्रहः । तत्र दुगसंजोगाईभो, अक्खरसंजोयमाईभो॥४५॥
च द्विपदसंयोगा यथा-पुत्री, चतुष्पदसंयोगो यथा-गोमा
न् , अपदसंयोगो यथा-पनसवान् । अचिसे हिरण्यादिः , अभिलापः उक्लस्वरूपः, तद्विषयः संयोगः प्रक्रमादभि- आदिशब्दान्मणिमुक्तादिग्रहः, स च हिरण्यवानित्यादि मिश्रे लापेतरेतरसंयोगः । अयं च त्रिधा सम्भवति, तत्रैकोऽ- रथयोजितस्तुरगः मध्यपदलोपे रथतुरगस्तदादिः, श्राभिलापस्याभिलाप्येन, द्वितीयोऽभिलाप्यस्याऽभिलाप्यान्त- दिशब्दाच्छकटवृषभादिपरिग्रहः । स च रथिक इत्यादि । चः रेण, तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभिलाप्यस्य द्रव्या. समुचये । बहुधा तु इति बहुप्रकार एव, तुशब्दस्यैवकारार्थदिभेदेन चतुर्विधत्वाद् द्रव्ये इति द्रव्यविषयः, स चार्थाद् घ. त्वात् ,इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचिटाविशब्दस्य पृथुबुध्नोदरायाकारपरिणतद्व्येण वाच्यवाच- त इत्यादि सर्वत्र भावनीयम् । आह-यदि सचित्तादिविषयकभावलक्षण सम्बन्धः, एवं क्षेत्रे च क्षेत्रविषयः,आकाशध्व. स्वादसौ सचित्तादिरिति ब्यपदिश्यते,एवं सत्यात्मन् एवाsमेरषगाहवानलक्षणक्षेत्रेण कालभाषे इति समाहारवन्धः,ततः
सौ तैः सह, तत उभयनिष्ठत्वात्तेनापि किं न व्यपदिश्यते ?, काले कालविषयः समयादिश्रुतेर्वर्तनादिव्यत्येन कालपदा
उच्यते-यवाहारादिवदसाधारणेनैव व्यपदेशः, प्रात्मनश्च थेन, भावे व भाषविषय श्रीदयिकादिवचसो मनुष्यत्वादि
सर्वैरप्यमीभिरसाविति तस्य साधारणत्वान्न तेनेह व्यपदेपर्यायेण, चशब्दोऽत्र पूर्वत्रच समुचये। द्वितीयमाह-विक
शः पृथिव्यादिभिरिवारस्येति न दोषः, एवमुत्तरत्रापि, स्य संयोगो द्विकसंयोगः स प्रादिर्यस्थ त्रिकसंयोगादेः सो- इति गाथार्थः। ऽयं द्विकसंयोगादिकः । इहाभिलापसंयोगस्य त्रिविधत्वाद
अमुमेव क्षेत्रकालभावविषयमभिधित्सुतत्र चाचस्यानन्तरमेवोकत्वात् तृतीयस्य चाभिधास्थमान- खेले काले य तहा, दुबह वि दुविहो उ होइ संजोगो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org