________________
एकश्चेति ॥
संजोग अभिधानराजेन्द्र।
संजोग प्रापस्याधस्तावध ऊर्श्वभावेन द्वयं द्वितीयस्य वध एकोड. स्थाप्याः,ततो द्विगुणाः षद् द्वादश भवन्ति ६। (घनपरिमणुः स्थाप्यः , स्थापना १-100 ओजःप्रदेश घन- एडलस्थापना' परिणाम' शब्दे पश्चमभागे ५६ पृष्ठे ध्यनं पचत्रिंशत्प्रदेश पञ्च/
त्रिंशत्प्रदेशावगा.
गता ।) न चैतान्यतीन्द्रियत्वेनातिशायिगम्यस्थात् सर्वथाऽ. हंच,तत्र च तिर्यनिरन्तराग पाडणवोग्यस्य.
नुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छन्ते तेषां चाधोऽधःक्रमेण तिर्यगेष चत्वारखयो द्वावेकश्वाणुः
क्यानीति तथैव दर्शितानीति गाथात्रयभावार्थः ।
उक्तः परभाणूनामितरसंयोगः । सम्प्रति तमेव प्रदेशा000000
नामाहस्थाप्यन्ते, स्थापना
धम्माइपएसाणं, पंचएह उ जो पएससंजोगो। तिएह पुण प्रणाईभो, साईनो होति दुएहं तु ॥ ४२॥ धर्मादीनां-धर्माधर्माकाशजीवपुद्गलानां प्रदेशाः-उक्लक
पा धर्मादिनदेशास्तेषां पश्चानाम् इति सम्बन्धिमा धर्माभस्य च प्रतरस्योपरि सर्वपतिष्वन्त्या
दीनां पञ्चसंख्यत्वेन पञ्चसंख्यानाम् , तुः पुनरर्थः , संयोग म्स्यपरमाणुपरिहारे
इति गम्यते । स च श्रुतत्वाद्धर्मादिभिः स्कन्धैस्तथा तदन्तबदश, तथैव तेषा
गैतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः, असौ किमित्याह-प्र
देशानां संयोगः प्रकृतत्वादितरेतरसंयोगाल्यः प्रदेशसंयोगः, मुपर्युपरि षद् त्रय
उच्यते इति शेषः । अस्यैव विभागमाह-त्रयाणां पुनः, पुन:क्रमेणाणवः स्थाप्याः, तेषां स्थापना शब्दस्य विशेषद्योतकत्वात् धर्माधर्माकाशप्रदेशानां धर्माइति मीलिताः पञ्चत्रिंशद्भवन्ति ३, दिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्तरैश्च प्रकृतत्वादि
तरेतरसंयोगः अनादिः-श्रादिविकलः सदा संयुक्तत्वादेषाम् , युग्मप्रदेश घनत्र्यनं चतुष्प्रदेश चतुष्प्रदेशावगाढं च, तत्रच प्रतरध्यन एव त्रिप्रदेशे एकतरस्योपर्येकोऽणुर्दीयते , सादिकः-श्रादियुक्तो भवति द्वयोः पारिशेष्याजीवप्रदेशपुततो मीलिताश्चत्वारो भवन्ति ४। ओजःप्रदेश दलप्रदेशयोः, तथाहि-संयुज्यन्ते वियुज्यन्ते संसारिजीवप्रतरचतुरनं नवप्रदेशं नवप्रदेशावगाढं च । तत्र च
प्रदशाः कर्मपुद्गलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तु
शब्दो विशेष चातयति । स चायं जीवप्रदेशानां धर्मादित्रतिर्यग्निरन्तरं त्रिप्रदेशास्तिनः, पतयः-स्थाप्याः । स्थापना १
यदेशप्रदेशापेक्षया पुद्गलस्कन्धाधपेक्षया च सादिसंयोगः, युग्मप्रदेशं प्रतरचतुरन-चतुष्प्रदेशं चतुष्प्रदेशाव
धर्मादिस्कन्धत्रयापेक्षया वनादिः पुद्गलप्रदेशानामपि धर्मागाढंच, तत्र व तिर्यग्निरन्तरं द्विप्रदेशे पती
विस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः । इह 1000 स्थाप्येते, स्थापना- भोजःप्रदेशं धनच
च धर्मादिस्कन्धानां तद्देशानां च यः परस्पर संरतुझं सप्तविंशतिप्रदेशं सप्तविंशतिप्रवेशावगाढं च,
योगः स न प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो तत्रच नवप्रदेशस्य प्रतरचतुरनस्यैवाध उपरिव तथैव नवन
मन्तव्यः । अप्रदेशस्थ तु परमाणोर्धर्मादिभिः संयोग याणवःस्थाप्याः,ततत्रिगुणा नव सप्तविंशतिर्भवति ३, युग्म
उक्तानुसारतः सुझान एव इति नोक्त इति गाथार्थः । प्रदेश घनचतुरनम् अप्रदेशमष्टप्रदेशावगाडंच। तत्र चतु
उक्त प्रदेशानामितरेतरसंयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभेप्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽम्ये स्थाप्याः, ततो द्विगु
दरूपं तमेवाहपाश्चत्वारोऽष्टौ भवम्ति ४ा मोजःप्रदेश घेण्यायतं त्रिम
अभिपेयमणभिपेभो, पंचसु विसएसु होइ नायव्यो । देश-त्रिप्रदेशावगाढं च । तत्र च तिर्यग् निरन्तराखयो:णवः स्थायाः। स्थापना १,00युग्मप्रदेशं श्रेण्या
अणुलोमोऽभिप्पेभो,मणभिप्पेश्रो अं पडिलोमो॥४३॥ यतं द्विप्रदेश-विदेशाषगादं च । तत्र च तथैवाणुवयं न्य
'अभिपेय' ति अभिप्रेतः अनभिप्पेओ' त्ति चस्य गम्यस्यते, स्थापना २- भोजः प्रदेश प्रतरायतं पश्चदश
मानत्वादनभिप्रेतच, प्रक्रमादितरेतरसंयोगः। किमिल्याह
पञ्चसु विषयेषु शब्दादिपञ्चकगोचरे , अर्थादिन्द्रियमनसा प्रदेश पञ्चदशप्रदेशावगाडं च । तत्र प्राग्वत् पक्तित्रये पश पञ्चाणवः स्थाप्याः, स्थापना ३-गगगगगन
तहहणप्रवृत्ती ग्राह्यग्राहकभावः, स चाभिप्रेतार्थविषयोऽ युग्मप्रदेश प्रतरायतं षट्प्रदेश पदम-
भिप्रेतः, अनभिप्रेतार्थविषयस्त्वनभिप्रेतो भवति-सातव्यः। 1010
आह-प्रस्त्वेषांभिप्रेतानभिप्रेतार्थविषयत्वेनाभिप्रेतः अनदेशावगाढं च, तत्र च प्राग्वत् पति
भिप्रेतश्चेतरेतरसंयोगः , अभिप्रेतानभिप्रेतार्थी तु काविति, द्वये प्रयत्रयोऽणवः स्थायाः स्थापना ४-1 अत्रोच्यते-अनुलोम इति इन्द्रियाणां प्रमोदहेतुतयाऽनुकूभोजःप्रदेशं घनायतं पश्चचत्वारिंशत्प्रदशं 100 लश्रव्यकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्त पञ्चचत्वारिंशत्प्रदेशावगाढं च । तत्र पञ्चदशप्रदेशस्य प्रत- विपरीतकाकस्वरादिरिति गाथार्थः। रायतस्यैवाध उपरि च तथैव पञ्चदश पञ्चदशाणवः स्था- इह गाथापश्चार्द्धन मनोनिरपक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्रा. प्याः, ततत्रिगुणाः पञ्चदश पञ्चचत्वारिंशद्भवन्ति ५, यु- धान्यमाश्रित्य तदपेक्षयाऽभिप्रेतोऽनभिप्रेतवार्थः उक्तः, ग्मप्रदेशं घनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च। तत्र सम्प्रति मनोऽपेक्षया तमेवाहच पदप्रदेशस्य प्रतरायतस्यैवोपरि तथैव तावन्तोऽणवः । सव्वा ओसहजुत्ती, गंधज्जुत्ती य भोयणविही य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org