________________
(१९०) संजोग अभिधानराजेन्द्रः।
संजोग त्रिगुणरूक्षण, त्रिगुणरूक्षः पश्चगुणरूक्षेणत्यादि, तथा विगु- ते, हापि तथैवोपदर्शयिष्यते, ततः प्रतरघन इति निर्देश: गरूक्षश्चतुर्गुणरूक्षण, चतुर्गुणरूक्षः षड्गुणरूक्षणत्यादि, एवं प्राप्तः, अल्पाक्षरत्वातु घनशब्दस्य पूर्वनिपातः, । ततश्चैक द्विगुणाधिकसम्बन्धो भावनीयः, नत्वेकगुणस्निग्धः एकगुण- परिमण्डलादि प्रतरं धनं च, भवतीति गम्यते । तथा प्रबिग्धेन विगुणस्निग्धन या सम्बध्यते,द्विगुणस्निग्धो द्विगुण- थमम्-प्राचं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डनिम्न त्रिगुणस्निग्धेन वा यावदनन्तगुणस्निग्धोऽप्यनन्तगु: लरहितं वृत्ताविसंस्थानचतुष्कमित्यर्थः । भोयपएसे य' णबिग्धेत समगुणेनैकगुणाधिकेन वा । एवमेकगुणरूक्ष एक- त्ति प्रोजःप्रदेश च विषमसंख्यपरमाणुकं 'जुम्मे य' ति गुणको विगुणरूक्षेण वा,द्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुण- प्रक्रमाद् युग्मप्रदेशं च , उभयत्र वः समुच्चये। हच घनकोण पायाषवनम्तगुणरूक्षोऽप्यनन्तगुणरूक्षण समगुणेनै- प्रतरभेदमय वृत्तावीत्थं भियते, ततः प्रतरवृत्तमोजःप्रदेश कगुणाधिकेन बेति । अन्ये त्याहु:-एकगुणादिस्वस्थानापेक्ष- युग्मप्रदेश च, तथा घनवृत्तमोजःप्रदेश युग्मप्रदेशच, एवं या द्विगुणेन रुपाधिकेन सम्बभ्यत इति । अयमत्र विशेषः ख. इयनादिष्वपि चतुर्विधं भावनीयम् । परिमण्डलं वर्जनीय लुशब्देन सूच्यते, तथा चैककस्य स्वस्थानापेक्षया द्विगुणो च, समसंक्यागुम्वेव तस्य सम्भवेनैवंविधभेदासम्भवात् , द्विक एव,सच रूपाधिकत्रिक एव इति त्रिगुणेनैवैकगुणस्य तथा च द्विविधमव परिमण्डलमिति गाथार्थः। सम्बन्धः । तथा द्विगुणस्य पञ्चगुणेन, त्रिगुणस्य सप्तगुणेन,
इह व परिमण्डलादि प्रत्येकं जघन्यमुत्कृष्ट च, तत्रोत्कृष्ट चतुर्गुणस्य नवगुणेन, पञ्चगुणस्यैकादशगुणेनेत्यादि । उक्तं च
सर्वमनन्ताणुनिष्पन्नमसंख्यप्रदेशाषगादं वेत्येकरूपत"सममियाह बंधी, न होर समलुक्खया वि य न हो।।
याऽनुक्रमपि सम्प्रदायाजमातुं शक्यमिति तदुपेक्ष्य जबेमाइनिखलक्ख-तणेण बंधो उ खंधाणं ॥१॥"
घन्यं तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाहतथा"दोण्ह जहएणगुणाणं, निद्धाणं तह य लुक्खव्वाण ।
पंचग वारसगं खलु, सत्तग वत्तीसगं तु वदृम्मि । एगाहिए वि य गुणं, ण होति बंधस्स परिणामो ॥२॥ तिय छक्कग पणतीसा, चत्तारि य हुँति तंसम्मि॥३०॥ णिशविउणाहिएणं, बंधो निद्धस्स होइ दब्बस्स ।
नव चेव तहा चउरो, सत्तावीसा य अट्ठ चउरंसे । लुक्खपिउणाहिएण य, लुक्खस्स समागमं पप्प ॥ ३॥" स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयोर्विषमगु
तिगदुगपचरसेऽवि य, छच्चेव य पायए हुंति ॥ ४०॥ णयोर्वा जघन्यवर्जयोर्बन्धपरिणतिरिति विशेषः । तथा चा- पणयालीसा वारस, छब्भेया पाययम्मि संठाणे । ह-" बझंति णिद्धलुक्खा,विसमगुणा अहव समगुणा जे- वीसा चत्तालीसा, परिमंडलि हुँति संठाणे ॥४१॥ वि । जितु जहन्नगुणे, बज्झती पोग्गला एवं ॥१॥" इत्यादि, येन विशेषेण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्क- आसामर्थः स्पष्ट एव. नवरमायते षड्भदाभिधानमव्यापितुमाह-' तं संठाणं' ति प्राकृतत्वादेवं पाठः, तस्य-स्कन्धस्य
त्वेन प्रागनुद्दिष्टस्यापि श्रेणिगतभेदद्वयस्याधिकस्य तत्र संस्थानम्-आकारस्तत्संस्थानम् , अनेन-हृदि विवर्तमानतया सम्भवात् , तथा परिमण्डलादित्वेऽपि संस्थानानां वृत्तादिप्रत्यक्षेण परिमण्डलादिनाऽनन्तगेनप्रकारेणत्यमित्थं तिष्ठति भेदानामोजःप्रदेशप्रतरादीनामनन्तरोहिएत्वात् प्रत्यासत्तिइत्थस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्य
न्यायेन यथाक्रमं पञ्चकादिभिः प्रथममुपदर्शनं , पश्चात् तराकारं संस्थानं शेषोनियताऽऽकारस्तु स्कन्ध इत्यनयोर्वि
परिमण्डलभेदवयस्य । तत्रीजःप्रदेशप्रतरवृत्तं. पञ्चाणुनिशेष इत्युक्तं भवति । श्राह-स्कन्धानामपि परस्परं बन्धोऽस्ति
पन्नं पञ्चाकाशप्रदेशावगाढं च तत्रैकाऽणुरन्तरेव स्थाप्यते, यदुक्तम्-“एमेव य खंधाणं, दुपएसाईण बंधपरिणामो” त्ति
चतसृषु पूर्वादिदिचु चैकैकः स्थापना १- . . अतः किं न तेषामपीतरेतरसंयोग इहोक्तः?, उच्यते-उक्त एव,
युग्मप्रदेशप्रतरवृत्तं द्वादशप्रदेश, द्वादश. तेषां प्रदेशसद्भावात् , प्रदेशानां च 'इयरेयरसंजोगो, परमा
प्रदेशावगादं च, तत्र हि चतुर्यु प्रदेशेषु
निरन्तरमन्तश्चतुरोऽणूनिधाय तत्परि- . सूर्ण तहा पएसाणं' इत्यनेन तदभिधानादिति' गाथार्थः॥३७॥ संस्थानभेदानाह
क्षेपणाष्टौ स्थाप्यन्ते , स्थापना २, ..
श्रोजःप्रदेश धनवृत्तं सप्तप्रदेश, सप्तप्रदेशा- .. . . परिमंडले य वडे, तसे चउरंसमायए चेव ।
वगाढं च , तश्चैवं तत्रैव पञ्चप्रदेशे . . घणपयर पढमवजं, ओयपएसे य जुम्मे य ॥ ३८॥ प्रतरवृत्ते मध्यस्थितस्याणोरुपरिष्टादधस्ताश्चकैकोऽणुरब'लिङ्गं व्यभिचार्यपि' इति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्य- स्थाप्यते, ततो द्वयसहिताः पञ्च सप्त भवन्ति ३, युग्मप्रयः, ततः परिमण्डल, प्रक्रमात् संस्थानमेवमुत्तरत्राऽपि, तश्च देशं घनवृत्तं द्वात्रिंशत्प्रदेश द्वात्रिंशत्प्रदेशावगाढं च , बहिर्वृत्ततास्थितप्रदेशजनितमन्तः शुषिरम् , यथा बलकस्य तत्र प्रतरवृत्तोपदर्शितद्वादशप्रदेशोपरि द्वादशान्ये, तदुपरि चशब्द उत्तरभेदापेक्षया समुच्चये । वृत्तं तदेवान्तः शुषिरवि- चत्वारोऽधस्ताच्च तावन्त एवाणवः स्थाप्याः, पते मीलिता रहितं यथा कुलालचक्रस्य, यत्रं त्रिकोणं,यथा शृङ्गाटकस्य द्वात्रिंशद्भवन्ति ४ । ओजःप्रदेश प्रतरव्यत्रं त्रिप्रदेश चतुरनं-चतुष्कोणं, यथा कुम्भिकायाः, श्रायतं-दीर्घ, यथा | त्रिप्रदेशावगादं च । तत्र च तिर्यग्निरन्तरमणुद्वयं विन्यस्याऽ दण्डस्य । चः पूर्वभेदापेक्षया समुच्चये । एव अवधारणे । तत
द्यस्याध एकोऽणुः स्थाप्यः, स्थापना १- । । इयत एव संस्थानभेदाः, घणपयर'त्ति घनं च प्रतरं च घनप्रतरं युग्मप्रदेशं प्रतरत्र्यत्रं षट्प्रदेश, पदप्रदेशा- || प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्य-। वगाढंच, तत्र च तिर्यग्निरन्तरं षयोऽणवः स्थाप्यन्ते ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org