________________
संजोग
"
3
भावनात्मकेनावयः पाठान्तरतो शतव्यः अचिनसंयुक्तकसंयोग इति प्रक्रम:, श्रयमर्थः - " कारणमेव तदस्यं, सूक्ष्मो नित्य भवति परमाणुः एकरस, हिस्प शः कार्यलि १॥" इत्येयलक्षणः परमानुदापका रिस्कन्धपरिणतिमनुभवति तदा रसादिसंयुक्त एव डाणुकादिभिः स्कन्धः संयुज्यते यदा वा तिनादिपरिणतिमपहाय कटुकत्वादिपरिकर्ति प्रतिपद्यते सदा व दिभिः संयुक्त एष कटुकत्वादिना संयुज्यते इति संयुक्तयोग उच्यते । अत्र व कृष्णपरमाणुः कृष्णत्वमपहाय नीलत्वं प्रतिपद्यत इत्येको भङ्गः एवं रक्तत्वं पीतत्वं शुक्लत्वं चेति चत्वारः । तथाऽयमेव रसपञ्चकगन्धद्वयाविरुद्धस्पशैतारतम्यजनितेश स्वस्थान एव द्विगुणकृष्णत्वादिभिः परमाण्वन्तरद्विदेशादिभिध योजनाद्विःसंख्यातासंख्यातानन्वात्मिकां भङ्गरचनामचाप्रोति एवं वर्णासररसस्पर्शगन्धस्यगततारतम्ययुक्ोऽपि तथा द्विप्रदेशादि। यथ-बदरसंगधफासा, पोगलांच इत्यादिसूत्रेषु वर्णस्यादित्येनदर्शनेऽपि रसस्य प्रथमत उपादानं तदनानुपूर्व्या अपि व्याख्यात्वेन मायाबन्धानुलोम्येन वेति भावनीयम् सुपोदीनां च प्राच्यवर्णका संयुक्तानामेष विशिष्टवर्णकादिभिः संयोगोऽचिसंयुक्तकसंयोग उक्तानुसारेण सुज्ञान एवेति निर्युकृता न व्याख्यात इति गाथार्थः ।
9
( १०६ ) अभिधानराजेन्द्रः ।
·
दृष्टान्तपूर्वकं सम्ततिकर्मणा जीवस्य मिश्रसंयुकथ्यसंयोगीकर्तुमाह
जह भाऊ कणगाई, सभावसंजोयसंजुवा हुंति । इम संतइकम्मेणं, प्रणाइसंजुत्तमो जीवी ।। ३४ ॥
Jain Education International
यथा इति उदाहरोपन्यासार्थः, यथा धातवः कनकारियो निभूता मृदादयः कणगाइ ति सूत्रत्वात्कनकादिभिः आदिशब्दात्ताघ्रादिभिश्व, किमित्याह - स्वभावेन संयोगःप्रकृतीश्वराद्यर्थान्तरव्यापारानपेक्षयोपखानुरूप सम्बन्धस्तेन संयुक्ता- मिश्रिताः स्वभावसंयोगसंयुताः भवन्ति - विद्यन्ते इतीत्य मुनैवार्थान्तरनिरपेक्षत्वलक्षणेन प्रकारेण सम्ततिः - उत्तरोत्तर निरन्तरोत्पत्तिरूपः प्रवाहस्तयोपलक्षितं कर्मज्ञानावरणादिसन्ततिकर्म तेन न विद्यते आदि:- प्राथम्य मस्येत्यनादिः स चेह कमात्संयोगस्तेन 'स' मिति ' अरोरा गयाणं इमं व तं चसि विभयणमजुतं ' इत्यागमाद्विभागाभावतो युक्तः शिष्टादिसंसद, यहा संयोगा संयुकं ततोऽनादिसंयुक्रमस्येति अनादिका जीवति जीविष्यति जीवितवांश्चेति जीवः मिश्रसंयुक्तक
प्र
संयोग इति प्रक्रमः भवति जीवो धनन्तकर्माणुवर्गणाभिरावेष्टितप्रवेष्टितोऽपि न स्वरूपं चैतन्यमतिवर्तते यातम् कर्माण इति तदयुक्तया शोऽसी संयुकमियं ततोऽस्य कर्मप्रदेशान्तरे - योगो मिक्ष संयुक्तकद्रव्यसंयोग उच्यते । इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादिसंयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्याभावख्यापना- ।
२८
संजोग र्थम्, अन्यथा मुक्त्यनुष्ठान वैफल्या पत्तेरिति भावनीयमिति गाथार्थः । उक्ता संयुक्तकसंयोगः ।
इतरेतरसंयोगमाह -
इयरेयर संजोगो, परमारपूर्ण तहा परसाणं । अभिपेयमभिपेश्रो, अभिलावो चेव संबंधो ||३५|| इतरेतरस्य - परस्परस्य संयोगो-घटना इतरेतरसंयोगः परमाणूनाम् उक्तरूपाणां तथा प्रकर्षेण सूक्ष्मातिशयलक्षणेन विश्यन्ते कथयन्त इति प्रवेशा:-धर्मस्तिकायादिसम्ब धितो निर्विभागा भागास्तेषाम् 'अभिपेत भिप्रेतः, इतरेतरसंयोग इति योज्यते, एवमुत्तरत्रापि अभिप्रेतत्वं चास्य अभिप्रेतविषयत्वाद् एतद्विपरीतोऽनभिप्रेत अ मिलते-अभिमुख्येन मुच्यनेनाभिवाचकः शब्दस्तद्विषयत्वात् अभिलापः । वः समुच्चये । एवः अवधारणे । सम्बन्धशब्दानन्तरं चैती योज्यो, ततः सम्बन्धनं सम्बन्धः, स चैवं स्वस्वामित्वादिरनेकधा वक्ष्यमाणः । एतावद पचायामितरेतरसंयोग इति चावधारणस्यार्थ इति गाथासमासार्थः ।
परमान संयोगमाह
दुविहो परमाणू व य संठाणखंध चेव । ठाणे पंचविहो, दुविहो पुरा होइ खंधेनुं ।। ३६ ।। ही विधी प्रकारावस्थेत विभेदः कोऽसी १-परमानाम् इति परमासम्बन्धी प्रमादितरेतरसंयोगो भवति च पूरणे। कथं द्विविध इत्याह-संबंधो सन्तिष्ठतेऽनेन रूपेण पुङ्गलात्मकं वस्त्विति संस्थानम्-आका रविशेषः ततस्तमाश्रित्य, स्कन्धतः स्कन्धमाश्रित्य । चः समुच्चयेः मेायधारणे द्विविधस्याऽपि प्रत्येकं भेदाना- संस्थाने संस्थानविषयः पञ्चविधः पञ्चप्रकारः द्विविधःद्विप्रकारः पुनःशब्द वाक्यान्तरोपन्यासे भवति, स्कन्धेषु स्कन्धविषय इति गाथार्थः ।
इह व संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र यथोद्देशं निर्देश इति न्यायतः संस्थानभेदाभिधानप्रस्तावे ऽप्यल्पवक्तव्यत्वात् स्कन्धमेवं हेतुभेदद्वारेण33
"
2
परमापुग्ला खलु दुखि बहुगा य संहता संता । निव्वत्तयति खंधं तं संठाणं श्रत्थित्थं ||३७|| परमाणुपुङ्गलौ खलु छौ वा बहव एव बहुकाः - त्रिप्रभृतयः, ते च परमाणुपुङ्गलाः संता:- एक पिण्डतामापक्षाः सन्तीि वर्तयन्ति - जनयन्ति, किमित्याह-स्कन्धं द्व्यणुकादिकम्. अनेन च द्विपरमाणुजन्यतया बहुपरमाणु जन्यत्वेन च स्कन् स्य द्विभेदमुक्तम् दो विशेष द्योतयति, सायम्हहरू स्निग्धो या एकगुणः सम्बध्यमानी द्विगुणाधि नैव स्वस्वरूपापेक्षया सम्बध्यते नतु समगुणेनैकगुणाधिकनवा किमु भवति एक गुस्नग्ध गुणस्नग्धन सम्बध्यते, त्रिगुणस्निग्धः पञ्चगुण स्निग्धेन, पञ्चगुणस्निग्धः सप्तगुण स्निग्धेनेत्यादि । तथा द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन, चतुर्गुगम्निग्धः पडगगस्निरधेनेत्यादि एवमेकगुणकक्ष
For Private & Personal Use Only
www.jainelibrary.org