________________
१०८). संजोग अभिधानराजेन्द्र
संजोग मऽस्थि ॥१॥ण पराणुमयं वत्थु, अगाराभावो खपुष्पं । संयुक्तकसंयोगः अनन्तराभिहितस्वरूपः सचित्तादीनां सउबलमव्वषहारा, भावाभो साणगारं च ॥ २॥" द्रव्यनय चित्साचित्समिश्राणां भवति द्रव्याणाम् । अमीषामुदाहरभाह-"यथानामादिनाकारं, विना संवेद्यते तथा । ना55- जाम्याह-'दुममणुसुवरणमा'ति'अत्र मकास्यालाक्षणि कारोऽपि विना द्रव्यं, सर्वे द्रव्यात्मकं सतः॥१॥" तथा- कत्वात् सुख्यत्ययाच माणुसुषर्णादीनां प्रत्येकं चाविशयहि-द्रव्यमेव मृदादिनिखिलस्थासकोशकुशूलकुटकपालाचा. सम्बन्धात्सचित्तद्रव्याणां द्रुमादीनाम् , अचित्तद्रग्याणामकारानुयायि वस्तु सत् , तस्यैव तत्तदाकारानुयायिनः स- एषादीनां सुवणाँदीनां च, मिधद्रव्यस्य तु सन्ततिकर्मणोदोधविषयत्वात् , स्थासकोशाधाकाराणां तु मृद्रव्यातिरे- पलक्षितस्य जीवस्य । अत्र चाऽरवादीनां सुवर्णादीनामित्युकिणां कदाचिदनुपलम्भात् , तमोत्पादादिसकलविकारविर- दाहरणद्वयमचित्तद्रव्याणां सवित्तमिभद्रव्यापेक्षया भूयस्त्वहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूछित- ख्यापनार्थम् । एतयस्त्वं च जीवेभ्यः पुद्रलामामनन्तगुसर्वप्रभेदनिर्भेदबीजं द्रव्यमगृहीततरङ्गाविप्रभेदस्तिमितसरः- णत्वात् । उक्तं च-"जीवा पोग्गलसमया, दव्वपएसा य सलिलयत् , माह च
पजवा चेव । थोबाऽणताणता , विसेसमहिया दुवेऽणता ।। "दव्यपरिलाममेतं, मोलणागारदरिसणं किं तं।
॥१॥" इति , अनेन च सचित्तादेः संयोगद्रव्यस्य प्रविउप्पायव्ययरहियं, दव्वं चिय निधियारं ति ॥१॥
ध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तमिति गाथार्थः ॥ ३ ॥ आविम्भावतिरोभा-वमेतपरिणामकारणमचिन्तं ।
तत्र हुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं णि बहुरूवं पि य, मडो व्व संतरावासो ॥२॥"
विवरीतुमाह(भावनयम्यास्या ‘भावणय' शब्दे पश्चमभागे गता।)।
मूले कंदे खंधे, तया य साले पवालपत्तेहिं । परमार्थतस्त्वयम्-संविष्टिय सर्वाऽपि विषयाणां व्यव- पुप्फफले बीएहि भ, संजुत्तो होइ दुममाई ॥ ३२॥ स्थितिः। संवेदनं च नामावि, विकलं नानुभूयते । तथाहि- मूले कन्दे स्कन्धे इति सर्वत्र सूत्रत्वात् , तृतीयाथै स"घटोऽयमिति नामैतत् , पृथबुभ्नादिनाऽऽकृतिः।
प्तमी। ततश्च मूलेन-अधःप्रसर्पिणा स्वावयवेन कन्देनमृदयं भवनं भावो, घटे ट्रं चतुष्टयम् ॥१॥
तेनैव मूलस्कन्धान्तराखवर्तिना स्कन्धेन-स्थडेन त्वचा-छ. तत्राऽपि नाम माकार-माकारो नाम नो विना।
विरूपया 'साले' ति एकारोऽलाक्षणिकः, ततः शालाती विना नापि चान्योऽन्य-मुत्तरावपि संस्थितौ ॥२॥
प्रवालपत्रैः शाखापल्लवपलाशैः , फले इत्यत्राप्येकारस्तथैव ,
ततः पुष्पफलबांजैश्च प्रसिद्धैरेव संयुक्तः-सम्बद्धो भवति । मयूराण्डरसे यव-वर्णा नीलादयः स्थिताः ।
'दुममाइ' ति मकारोऽलाक्षणिकः ततो दुमादिः, आदिसर्वेऽप्यन्योऽन्यमुन्मिश्रा-स्तद्वन्नामादयो घटे ॥३॥"
शब्दाद्-गुच्छगुल्मादिश्व संयुक्तकसंयोग इति प्रक्रमः । स हि इत्थं चैनत् परस्परसव्यपेक्षितयैषाशेषनयानां सम्य- प्रथममुद्रच्छन्नङ्कुरात्मकः पृथिव्याः संयुक्त एव मूलेन संयुग्मयत्वात् , इतरथा उत्पादव्ययौव्ययुक्तं सदिति ज्यते , ततो मूलसंयुक्तक एव कन्दन , कन्दसंयुक्त प्रत्यक्षाविप्रमाणप्रतीतसल्लक्षणानुपपत्तेश्च । किश्व-शब्दावपि एष स्कन्धेनं एवं स्वशाखाप्रथालपुष्पफलबीपि घटावेर्नामादिभेवरूपेणैव घटाग्थें बुद्धिपरिणामो जायते, पूर्वसंयुक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम् । नन्वेइस्यतोऽपि नामादिचतरूपतेव सर्वस्य बस्तुनः । उक्नं चंद्रमावर्द्रव्यत्वात् संयुक्तकसंयोगस्य च गुणस्वात्कथं दुप-" नामादिभेवसह-स्थ बुद्धिपरिणामभावो णिययं ।
मादिरेव स इति , अत्रोच्यते--धर्मधर्मिणोः कश्चियनअंबत्थु अस्थि लोए, बउपजायं तयं सम्वं ॥१॥" ततश्च"चतुष्काभ्यधिकस्येह, म्यासो योऽन्यस्य दयते । पतद
म्यत्वादेवमुक्कमित्यदोषः। एवमुत्तरभेश्योरपीति गाथार्थः॥३२॥ न्तर्गतः सोऽपि, सातव्यो धीधनान्वितैः ॥१॥" इत्यलं
प्रवादीनामचित्तसंयुक्तकद्रव्यसंयोग स्पष्टयितुमाह-- प्रसनेन ॥ सम्प्रति नियुक्तिरनुधि (नि) यते । तत्र नाम
एगरस एगवले, एगे गंधे तहा दुफासे श्र। खापने भागमतो नोभागमतश्व शरीरभव्यशरीररूपश्च परमाणू खंधेहि अ, दुपएसाईहि णायव्वो ॥ ३३ ॥ बग्यसंयोगः सुगम इति मन्यानो व्यतिरिक्तद्रव्यसंयोगम
पक:-अद्वितीयस्तिकादिरसान्यतमो रसोऽस्येति एकरसा, भिधातुमाह-द्विविधस्विति द्विविध एव, द्रव्येण द्रव्यस्य
तथैकः कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः , एवम् वा, समिति सस्तो योगः संयोगः । संयोगद्वैविध्यमेवाह- एकगन्धः-सुगन्धीतरान्यतरगन्धान्वितः, 'एगे' इत्येकारसंयुक्रमेव संयुक्तकम्-मन्येन संश्लिष्ट, तस्य संयोगा-व स्यालक्षणिकत्वात् , तथा द्वौ वाविरुशी खिग्धशीताचास्वन्तरसम्बन्धः संयुक्तकसयोगो सातव्यः । इतरेतर इति स्मकी स्पीवस्येति द्विस्पर्शः । चशम्नः स्वगतानन्तभेदोपइतरेतरसंयोगः । चः समुपये । एवः अवधारणे । इत्थमेव लक्षकः । क एवंविधः, इत्याह--परमः-तदम्यसूचमतरास. विषिष एष संयोग इति गाथासमासार्थः ॥ ३० ॥
म्भवात् प्रकर्षवान् स चासावणुश्व परमाणुः, उपलक्षणत्वाद विस्तरार्थ त्वभिधित्सुः “यथोद्देश मिर्देश" इति न्यायतः काणुकाविश्व, स्कम्धध--स्कन्धशम्याभिधेयैः, कैरिस्याहसंयुक्तकसंयोगं भेदेनाह
द्वौ प्रदेशाधारम्भकावस्येति द्विप्रदेशो-घणुकः, स आदिये
षां त्रिप्रदेशादीनामचित्तमहास्कन्धपर्यन्तानां ते तथा तैः-चसंजुसगसंजोगो, सञ्चित्तादीण होइ दव्वाणं।
शब्दात्परमाएवम्तन्तरादिभिश्च , संयुश्यमान इति गदममणुसुवममाई, संतइकम्मेण जीवस्स ।। ३१ ।। म्यते। विशेयः विशेषण--संख्यातासंख्याताना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org