________________
संजुत्ताहिक अभिधानराजेन्द्रः।
संजोग शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन | गोहिं गोमिए महिसीहिं महिसए ऊरणीहि ऊरणीए उ-- तेऽयाचित्वाऽप्यर्थक्रियां कुर्वन्ति विसंयुक्त तु तस्मिस्त
हीहि उडीवाले, से तं सचित्ते। से किं तं अचित्ते, अचित्ते स्वत एव विनिवारिता भवन्ति ॥४॥ अर्थक्रियाकरणक्षमे चतुर्थेऽतिचारे, उपा० १० । संयुक्ना
छत्तेण छत्ती दंडेण दंडी पडेण पडी घडण घडी कडेधिकरणम्--अधिक्रियते नरकादिष्वनेनेत्यधिकरणम् ,
| ण कडी, से तं अचिने । से किं तं मीसए?, मीसए हलेणं वास्तूदूखलशिलापुत्रकगोधूमयन्त्रकादि संयुतम् अर्थ- हालिए सगडेणं सागडिए रहेणं रहिए नावाए नाविए कियाकरणयोग्यम् , संयुक्त च तदधिकरण चेति समासः । से तं दब्बसंजोगे । से किं तं खित्तसंजोगे १,२ भारहे एर'एत्थ सामाचारी--सावगेण संजुत्ताणि चेव सगडादीनि न
वए हेमए एरमवए हरिवासए रम्मगवासए देवकुरुए उधरेतब्वाणि, एवं वासीपरसुमादिविभासा ।' उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थो निरूपित एष तद |
त्तरकुरुए पुम्वविदेहए अवरविदेहए, अहवा-मागहे मालतिरेकः । एत्थ वि सामायारी-उवभोगातिरित्तं जदि तेला- वए सोरदुए मरहट्ठए कुंकणए, से तं खेत्तसंजोगे । से किं मलए बहुए गेएहति ततो बहुगा राहायगा वचंति तस्स लो- तं कालसंजोगे?, २सुसमसुसमाए सुसमाए सुसमदुसमाए लियाए, भएहविण्हायगा रहायति, पत्थ पूतरगा पाउकाय. बधो, एवं पुष्फतंबोलमादिविभासा, एवं ण वहति । का
दुसमसुसमाए दुसमाए दुसमदुसमाए । अहवा-पावसए विधी सावगस्स उवभोगे रहाणे?, घरे रहायवं णऽस्थि ता.
वासारत्तए सरदए हेमंतए वसंतए गिम्हए, से तं कालर्सधे तेशामलएहिं सीसं घंसित्ता सम्बे साडेतर्ण ताहेतडागा- जोगे। से किं तं भावसंजोगे?, २ दुविहे पप्मत्ते,तं जहा
इतर निविट्ठो अंजलिहिं एहाति । एवं जेसु य पुप्फेसु पसत्थेम,अपसत्थेपासे किं तं पसत्थे?,२ नाणेणं नाणी पुष्फकुंथुगाणि ताणि परिहरति । आव० ६ ०। दसणेणं दसणी चरित्तेणं चरित्ती, से तं पसत्थे। से किसे संजुद्ध-देशी-सस्पन्दे, दे० ना०८ वर्ग : गाथा।
अपसत्थे १, २ कोहेणं कोही माणेणं माणी मायाए मायी संजुय-संयुग-पुं० । संग्राम, व्य०१ उ०।
लोहेणं लोही । से तं अपसत्थे । से तं भावसंजोगे। से तं संयुत-त्रि० । बहुविधैर्यअनादिभिः सहिते, उत्त० १२ अ संजोए थे। संजूह-संयूथ-न० । निकायविशेषे, अनुयोगभेवे , भ०१५ संयोगः-सम्बन्धः,स चतुर्विधः प्राप्तः, तद्यथा-द्रव्यसंयोग श। हावादस्याष्टाशीतिसूत्रेषु सप्तमे सूत्रे,स०१४७ समन इत्यादि , सर्वे सूत्रसितमेव, नवरं-सचित्तद्रव्यसंयोगेन सातं युक्तार्थ यूथं पदानां पदयोर्वा समूहः संयूथं; समास गावोऽस्य सन्तीति गोमामित्यादि । अचित्तद्रव्यसंयोगेन इत्यर्थः । स्था० १० ठा० ३ उ० । सूत्र।
क्षत्रमस्यास्तीति शात्रीत्यादि, मिभद्रव्यसंयोगेन हलेन व्यसंजोइत्ता-संयोज्य-अव्य० । संयोगं कृत्वेत्यर्थे,स्था०१० ठा। बहराति हालिक इत्यादि । अत्र हलादीनामचेतनत्याद्रसंजोइम-संयोगिम-त्रि० । संयोगिमं च संयोगस्तेन निर्वृत्तः
लीवर्दानां संचतनत्यान्मिभद्रव्यता भावनीया । क्षेत्रसंयो
गाधिकारे भरते जातो भरते वाऽस्य निवास इति तत्र "भावादिमः" ॥६४ा२१॥ इतीमप्रत्ययः । संयोगनिष्पन्ने,हैमा
जातः ( का० ५०७ ) “सोऽस्य निवास" इति षा:संजोग-संयोग-पुं०। संयुज्यते संयोजनं वा संयोगः । प्रा
प्रत्यये भारतः । एवं शेषेप्यपि भावना कार्या । काचा० १७०२५०१ उ०। समुचितो योगः | पं० सू०१ लसंयोगाधिकारे सुषमसुषमायां जात इति “ सप्तमी सूत्र । "मादेयों जः"॥८।१।२४५ ।। इति यस्य जः । पञ्चम्यन्ते जनः "(का. १०६६१)। इति इप्रत्यये सुषमप्रा० । परस्परोचितपदार्थानां योगे, औ०। जीवस्य सम्ब- सुषमजः एवं सुषमजादिष्वपि भावनीयम् । भावसंयोगाधिन्धे, भाचा०१ श्रु००१ उ०। उत्त। नानाभवेषु पु
कारे भावः-पर्यायः, स च द्विधा-प्रशस्तो शानादिरप्रशप्रकलत्रमित्रशरीरादिसम्बन्धे, श्रातु। आचा० । सूत्र० । स्तश्च क्रोधादिः, शेष सुगमम् । इदमपि संप्रयोगप्रधानतया विशे। उत्त । पुत्रकलत्रमित्रादिजनिते सम्बन्धे, प्राचा प्रवृत्तत्वानौणाद्भिद्यत इति । । अनु। १ श्रु०४ अ० १ उ० । सम्बन्धे, सूत्र. २ श्रु० १ ० । सम्प्रति सूत्राऽऽलापकनिष्पन्न निक्षेपस्य सूत्रस्पर्शिकनियुको केनचित्सह सम्बन्धे, आव०४ अ० । पित्रादिभिः सार्द्ध श्व प्रस्ताव इति मन्यमानः संयोग इत्याचं पदं स्पृशनिक्षे सम्बन्धे, दर्श०४ तत्व । ममत्वकृते सम्बन्धे, प्राचा० १ प्तुमाह नियुक्तिकृत्श्रु०२ १०६ उ० । अप्राप्तिपूर्विकायां प्राप्ती, सम्म० ३ का- संजोगे निक्खेवो, छको दुविहो उ दब्वसंजोगे । राडा भाचा
संजुत्तगसंजोगो, नायवियरेयरो चेव ॥ ३०॥ संयोगभेदाः
संयोग इति-संयोगविषयः निक्षेपः म्यासः, षट्परिमाणमसे कि तं संजोए णं, संजोगे चउविहे पमत्ते,तं जहा- स्येति पदकः प्राग्वत्कन् , एतनेदाश्च नामस्थापनाद्रव्यक्षेत्रदबसंजोगे खत्तसंजोगे कालसंजोगे भावसंजोगे ? । से कि
कालभावाः, प्रसिद्धत्वादुत्तरत्र व्याख्यानत उनीयमानत्वान
नोक्ताः,(अत्रत्या वक्तव्यता वक्खाण' शब्दे 'णामणय' शम्ने ठतं दव्वसंजोगे ?, दब्बसंजोगें तिविहे पप्सत्ते, तं जहा
वणाणय'शब्दे च उक्ना)उक्तं पूज्यैः-"श्रागरोशिय मइस-वसचित्ते अचित्ते मीसए । से किं तं सचित्ते, सचित्ते- त्थुकिरियाफलामिडाणाई। प्रागारमयं सव्वं, जमणागारं तय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org