________________
संजय
इत्थं तमनुशास्य गोविवक्षितात्रय शेषअपचयतां त्वा निक्रित्
( १०६) अभिधानराजेन्द्रः ।
काऊ तवचरणं, मणि वासाखि सो धुयकिलेसो । तं ठाणं संपतो, जे संपता न सोयंति ॥ ४०४ ॥
सुगमैव, नवरं भुताः- अपनीताः क्लिश्यम्त्येषु सत्सु जन्तव इति क्लेशाः - रागादयो येन स धुतल्लेशो यत्सम्प्राप्ता न शोजन्ते, शोकहेतुशारीरमानसः सापादिति गाथार्थ इति परिसमाप्तौ ब्रवीमि पूर्ववत् । उस० १८ अ० । ऋषभदेवस्य पुत्राणां शतकाभ्यन्तरवर्तिनि चतुर्नवतितमे पुत्रे श० ५ उ० आ० खू० । स० । पं० सं० । कल्प० १ अधि० ७ क्षण । संजयभद - संजयभद्र- पुं० सायनुकूले संपते, ००
११ उ० ।
संजयविरयपचक्खायपावकम्म- संयतविरतप्रत्याख्यातपापकर्मन् पुं० । सामस्त्येन यतः संयतः सप्तदशमकारसंयम पेतः, विविधमनेकधा द्वादशविधे तपसि रतो विरतः संयथाऽसी वितब्ध तथा प्रतिहतं स्थितिहासतो - स्थिभेदेन विनाशितं प्रत्याख्यातं भवतः पुनाबेन निरा कर्म-ज्ञानावरणीयादि येन स तथा पुनः कर्मधारयः । सुसंयते, ध० ३ अधि० । दश० संजयाऽऽभास - संयताभासु पुं० । संयतवदवभासमाने असंयते, आचा० १ ० २ ० १ ३० ।
संजया संजय - संयतासंयत- पुं० । देशविरते
३ उ० | नं० ॥
,
,
संजलकसायसंगय-संज्वलनकषायसङ्गत- त्रि० । अल्पतकल्पकपायो, पञ्च०१७ विव संजलगतिग-संज्वलनत्रिक-१० मनमायारूपे कपायये, कर्म० २ कर्म० । संजलखा-संज्वलना- बी० हानादिगुलोद्दीपनायाम् उत्त
१ श्र० ।
।
संजाबय-संज्ञापक त्रिवि अनु संजाय संज्ञात भि० उत्पन्ने श्री० हेत्वभावतः । ।
Jain Education International
भ० ६ शब्
संजल --संज्वलन - पुं० । ईषज्ज्वचनात्संज्यलनाः, सपदि ज्वलनाद वा संज्वलनाः परीग्रहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः । अल्पतरेषु क्रोधादिषु कषायेषु, विशे० । स्था० पोपपनिपाते पतिमध्यम समय येव तेन संवलनाः स्मृताः ते वारः क्रोधमानमायाल त्येष , चत्वारः भाः । कर्म० १ कर्म० । श्राष० ।
अथ ' संजला उदय इत्यादिनिर्बुद्धिगाथोत्तरार्धव्याख्यामाह
संजुता हि० पादयेतद् न सभ्येत पूर्वसन्धमपि च पुनस्तहुये सर्व तद् भ्रश्यतीति । न हि नैव यथास्यातमात्रोपघातिक सं ज्वलनाः किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति यतस्तेषामुदये तदपि शेषचारित्रं सातिबारं भवति, इति गाथार्थः ॥ १२४६ ॥ १२४७ ॥ १२४८ ॥ विशे० । सूत्र० । संज्वलयति दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते या संज्वलति दीप्यत इति संज्वलनः । स्था० ४ ठा० १ ० । प्रतिक्षरोपणे, दशा० १ ० । Mo म० । सूत्र० । मुहुर्मुहुः क्रोधाग्निना ज्वलने, २०१२
ईसि सराहं वा, संपाए वा परीसहाई । जलयाओ संजलखा, नाहक्वायं तद्दयम्मि ।। १२४६ ॥ कसायमहक्खायं, जं संजलगोदए न तं तेणं । लम्भह लद्धं च पुणो,भस्सइ सवं तदयम्म । १२४७ | न हुनवरिमहखाओ, बधाइयो सेमचरणदेसं पि । घातितागमुदए, होइ जो साइयारं तं ।। १२५८॥ इद संशब्दस्य प्रयोऽथ तथथा-ईपालनात् संज्यलगा अथवा वराहं भगति ज्वलनात् ज्वलना, ' ' , यदि वा परिषहादिसम्पाते बारिभिषित संयमनाः, तदुदये यथास्यात चारित्रं न भवति । कुतस्तबुदये तद् न भवति इत्याह-'काय' मित्यादि ''ति यस्मादकषायं यथाख्यातमुच्यते, तेन करणेन संज्वलन
संजायतिव्वसद्ध-सञ्जाततीव्रश्रद्ध-त्रि० । समुत्पन्नोत्कटगुरुeat, पञ्चा० २ विष० ।
जायस-साथ जि०जा०प्र० १ पाहु० । ० ।
संजीवणी सञ्जीवनी-श्री० जीवितदाभ्याम् सूत्र० १०
"
५ अ० २३० ॥
"
संजय संयुग - १० संग्रामे मागे मूल दे उदाहृते सम्पुरापालनक संजुत्त--संयुक्त--त्रि० मिश्रिते कमाल
तो गच्छ उ परभवं । ' उत्त० १८ श्र० । संबजे, उत० १ ० । संजुत्तदव्बसम्मत्त-संयुक्तद्रव्यसम्यक्त्व--० । द्वयोव्ययोः संयोगो गुणान्तराधानाय गोषमय उपभो
यः शर्करयोरिव तत्संयुक्तद्रव्यसम्यक् । द्रव्यसम्यक्त्वभेदे,
उस० २८ अ० ।
संजुतसंजोग संयुसंयोग-०' संजोग राणेणे संयोगभेदे, उत० १ ० । । संजुनाहिगरण- संयुक्राधिकरण-पुं० अधिक्रियते नरकादि ध्वननेत्यधिकरणं वासः उदूखलमुशलशिला पुत्रक गोधूमयन्त्रादिसंयुक्तमर्थक्रियाकरणयोग्यम्, संयुक्तं च तदधिकरणेचेति समासः । श्राव० ६ श्र० । उपा० । श्रा० । पञ्चा०। तूणीरधनुर्मुशलो दूखलघरट्टादिके, ध० २०२ अधि० । संजुता हिगरख्या संयुक्ताधिकरणता श्री० अधिक्रियते प्रा. स्माऽनेनेत्यधिकरणम् । उादिसंयुक्रं खार्थक्रिया ०२ अघि० । 'संसदिगर संयुक्रम-प्रक्रियाकरणममधिकरणम् - उदूखलमुशलादि, तदतिचारहेतुत्वादतिचारोहिंस्र प्रदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि लिं
For Private & Personal Use Only
-w
9
www.jainelibrary.org