________________
(१०५) संजय अभिधामराजेन्द्रः।
संजय स्ताभ्यामुपशोभितं--विभूषितमर्थधर्मोपशोभितं भरतोऽपि | जीवितनिरपेक्षमिति योऽर्थः, 'सिरं' ति शिर व शिरः सर्वभरतनामा चक्रपोप, अपिशब्द उत्तरापेक्षया समुच्चये | जगदुपरिवर्तितया मोक्षः, पठ्यते च-'श्रादाय सिरसो सि'भार' ति प्रारुतत्वाद्धारतं वर्ष--क्षेत्रं त्यक्त्वा 'का- रिं'ति, अत्रच पादाय-प्रहीत्वा शिरःश्रियं सर्वोत्तमा केमाई' ति चस्य गम्यमानत्वात् कामांश्च विषयान् प्राकृत- घललक्ष्मी परिनिवृत इति शेषः, इति सप्तदशसूत्रार्थः। त्यानपुंसकनिर्देशः, 'पव्वए'त्ति प्रावाजीत् । 'सगरीवी'
इत्थं महापुरुषोदाहरणेानपूर्वकक्रियास्यादि सर्वमपि स्पएं, नवरं सागरान्तं-समुद्रपर्यन्तं दि
माहात्म्यमभिधायोपदेष्टुमाहनये, अन्यत्र तु हिमवत्पर्यन्तमित्युपस्कारः, तथा ऐश्वर्यम् पार्श्वयादि केवलं परिपूर्णमनन्यसाधारणं वा
कहं धीरो अहेऊहिं, उम्मत्तो व्ध महिं चरे। दयया संयमेन परिनिर्वृतः इहैव विध्यातकषायानलत्या- एए विसेसमादाय, सूरा दढपरकमा ॥ ५१ ।। कछीतीभूतो मुक्तो वा । तथा--' अरो य ' त्ति अरनामा
कथ-केन प्रकारेण धीरः उतरूपः अहेतुभि:-क्रियावाद्याच तीर्थकच्चक्रवती 'अरयं' ति रतस्य रजसो पाऽभाव
दिपरिकल्पितकुहेतुभिः उन्मत्त इब--ग्रहगृहीत इय तास्विरूपमरतमरजो वा, पाठान्तरतः-अरसंवा कारादिरसा
कवस्त्वपलपनेनालजालभाषितया महीं--पृथ्वी चरेत्--- भावं, प्राप्तः-गतो गतिमनुतरां-मुनिमित्यर्थः । तथा मेत् ? नैव चरेदित्यर्थः, किमिति ?, ये एते-अनन्तरोदिता त्यक्त्योत्तमान् भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवा
भरतादयः विशेषम्-विशिष्टतां गम्यमानरवान्मिध्यादर्शमेभ्यो क्यत्वादपौनरुक्त्य, महापनः महापानामा 'चरे' ति श्रा
जिनशासनस्य श्रादाय--गृहीत्वा मनसि सम्प्रधायति याचरत् । तथा एकं छत्रं--नृपतिचिह्नमस्यामित्येकच्छत्रा तां, वत् शूरा ढपराक्रमा एतदेवाश्रितवन्त इति शेषः । अयमकोऽर्थः ?--अविद्यमानद्वितीयनृपति महीं--पृथ्वी प्रसाध्य- भिप्रायः-यथेते महात्मानो विशेषमादाय कुवादिपरिकल्पि. घशीकृत्वेति सम्बन्धः, 'माणनिसूरणो' त्ति हप्तारात्यहङ्का- तक्रियावाद्यादिदर्शनपरिहारतो जिनशासन एव निश्चितमरविनाशक: मनुष्येन्द्रः इति चकी। तथा 'अग्नितो' ति -
तयोऽभूवस्तथा भवताऽपि धीरेण सताऽस्मिन्नेव मिश्रितं न्धितः-यक्तः 'सुपारचाई'त्ति सुष्ठु-शोभनेन प्रकारेण राज्या-चेतो विधेयमिति सत्रार्थः। विपरित्यजतीत्येवं शीलः सुपरित्यागी दम-जिनाण्यातमिति सम्बन्धः, 'चरि' ति अचारीञ्चरित्या च जयमामा चक्री
किनति शेषः प्राप्तो गतिमनुसराम् । तथा शार्णा नाम देशस्तद्र
अचंतनियाणखमा, एसा मे भासिया बई। ज्य-तदाधिपत्यं मुदितं सकलोपद्रवविरहितं प्रमोदयत् त्य
अतरिंसु तरंतेगे, तरिस्संति प्रणागया ।। ५२ ॥ त्या णः 'प्राग्बत् 'चरे' ति अचारीत् , अप्रतिबद्धविहारतया विस्तषानित्यर्थः, साक्षाच्छऋण चोदितः-अधिक- अत्यन्तम्-अतिशयेन निदानः-कारणैः, कोऽर्थः ? हेतुविभूतिदर्शनेन धर्म प्रति प्रेरितः। तथा मिष्फ्रान्ताः प्रवजि- भिर्न तु परप्रत्ययेनेय, क्षमा--युक्ताऽत्यन्तनिदानक्षमा, यद्वातो निकम्य च भ्रामण्ये--भ्रमणभाव पर्युपस्थिताः तदनु- निदानं-कर्ममलशोधनं तस्मिन् क्षमा--समर्था एषा-अन. धानं प्रत्युचताः अभूवनिति शेषः । तथा सौवीरेषु राजवृ- न्तरोक्का, पाठान्तरत:-सर्वा-अशेषा सत्या वा मे मया भाचभा--तत्कालभाषिनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चे- षिता, अनयासीकृतया अतीवुः-तीर्णवन्तः तरन्ति एकेउच' ति त्यक्त्वा राज्यमिति शेषः प्राग्वत् , मुनिः- अपरे, पाठान्तरतोऽन्ये, सम्प्रत्यपि तत्कालापेक्षया क्षेत्रा
काल्यावस्थादेवी सन् 'चरे' तिप्रचारीत्, कोऽसौ ?- न्तरापेक्षया वेत्थममिधानमिति,तथा तरिष्यन्ति अनागता:• उदायणो' लि उदायननामा प्रवजितः, चरित्वा च किमि
भाविनो, भवोदधिमिति सर्वत्र शेष इति सूत्रार्थः । स्थाह-प्राप्तो गतिमनुलराम् । तथैव--तेनैव प्रकारेण काशीराजः काशीमण्डलाधिपतिः श्रेयसि--अतिप्रशस्ये सत्ये
__ यतचैवमतःसंयमे पराक्रमः--सामध्ये यस्याऽसौ श्रेयःसत्यपराक्रमः कह धीरे अहेऊहिं, अदायं परियावसे । पहणे ' ति प्राहन्--महतधाम् कर्म महावनमिवातिग
सम्बसंगविणिम्मुक्को,सिद्धे भवइ नीरए।।५३।। सिबेमि । अमतया कर्ममहावनम् । तथैव विजयः इति विजयनामा 'प्रणाकिसिपम्वए' ति, पार्षवाद अनार्स:--प्रार्सध्या- कथं धीरोऽहेतुभिः प्रादाय-गृहीत्वा , क्रियादियादिमविकलः कीर्त्या-दीनानाथादिदानोत्थया प्रसिश्योपलक्षितः मतमिति शेषः,पर्यावसेत् परीति-सर्वप्रकारमावसेत् तत्रैवसन् , यद्वा--मना --सकलदोषविगमतोऽबाधिता की- निलीयेत् , नैव तत्राभिनिविटो भवेदिति भावः । पठ्यते चतिरस्येस्यनार्मकीर्तिः सन् , पठ्यते च-'प्राणट्टा किरपब्वाई' 'अत्ताणं परियावसि'तिमात्मानं पर्यावासयेद, अहेतुभिः ति, मामा--भागमोऽर्थशब्दस्य हेतुवचमस्याऽपि दर्शना- कथमात्मानमहेत्वावास पुर्यात् , नैव कुर्यादित्यर्थः । किं वर्थों-हंतुरस्याः सा तथाविधा प्राकृतिरर्थान्मुनिवेपा- पुनरिरथमकरणे फलमित्याह सर्वे-निरवशेषाः सजन्तिकरिमका यत्र तदाशार्थाकृति यथा भवत्येवं प्रावाजीद् गुणैः- मणा सम्बध्यन्ते जम्तव एभिरिति समाः द्रव्यतो द्रविराज्यगुणैः शब्दादिभिर्वा समचं-सम्पर्ण गुणसमृखं, पूर्वत्र णादयो भाषतस्तु मिथ्यात्वरूपत्वादेत एव क्रियाविवादातुशब्दस्यापिशब्दार्थत्वाधवाहतसम्बन्धत्वाच्च गुणसम्- स्तैर्विनिर्मुक्तो--विरक्षितः सर्वसङ्गविमिर्मुकः सन् सिजो अमपि । तथा 'भदाय' जि पार्षस्वाद मादित-गृहीतवां- भवति मीरजाः, तदनेमाहेतुपरिहारस्य सम्यग्वानोतुस्खेन स्तमनेन स्वीकृतवार शिरसेप शिरसा-शिरःप्रयानमेव । सिजत्वं फलमुक्तमिति सूत्रार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org