________________
(१०४ ) श्रभिधान्दराजेन्द्रः ।
संजय
हो ओ अहो रायं, इइ विजातवं चरे ॥ ३१ ॥ प्रतीपं क्रमामि प्रतिक्रमामि -- प्रतिनिवर्त्ते, केभ्यः ? - 'पसिणां' ति सुव्यत्ययात् प्रश्नेभ्यः- शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः अन्येभ्यो वा साधिकरणेभ्यः, तथा परे गृहस्थास्तेषां मन्त्राः परमन्त्राः- तत्कार्यालोचनरूपास्तेभ्यः, वा समुच्चये, पुनः विशेषणे, विशेषेण परमन्त्रेभ्यः प्रतिक्रमामि, अतिसावद्यत्वात्तेषां सोपस्कारत्वात्सूत्रस्यामुनाऽभिप्रायेण यः संयमं प्रत्युत्थानवान् सः श्रहो इति विस्मये उत्थितः धर्म प्रत्युद्यतः । कश्चिदेव हि महात्मैवविधः सम्भवति अहोरात्रम् अहर्निशम् इति- इत्येतदनन्तरोक्तं 'विज' त्ति विद्वान् जानन् 'तवं' ति श्रवधारणफलत्वाद्वाक्यस्य तप एव न तु प्रश्नादि चरे:- श्रासेवस्वेति सूत्रार्थः । पुनस्तत्स्थिरीकरणार्थमाह
जं च मे पुच्छसी काले, सम्मं सुद्धे चेयसा ।
ताई पाउकरे, बुद्धे, तं नाणं जिणसास ॥ ३२ ॥ यच मे इति मां पृच्छसि प्रश्नयसि काले प्रस्तावे सम्यग्बुट्रेन अविपरीतबोधवता चेतसा-चिसेन, लक्षणे तृतीया, 'ता' इति सूत्रत्वात्तत्' पाउकरे' त्ति प्रादुष्करोमि प्रकटीकरोमि प्रतिपादयामीति यावत् बुद्धः - अवगतसकलवस्तुतस्वः । कुतः पुनर्बुद्धोऽस्म्यत श्राह तदिति यत्किञ्चिदिह जगति प्रचरति ज्ञानं - यथाविधवस्त्ववबोधरूपं तज्जिनशासनेऽस्तीति गम्यते, ततोऽहं तत्र स्थितः इति तत्प्रसादाद् बुद्धोऽस्मीत्यभिप्रायः, इह च यतस्त्वं सम्यग्बुद्धेन चेतसा पृच्छस्यतः प्रतिक्रान्तप्रशनादिरप्यहं यत्पृच्छसि तत्प्रादुष्करोमीत्यतः पृच्छ यथेच्छ - मित्यैदम्पर्यार्थः । अथवा श्रत एव लक्ष्यते यथा 'अप्पणी यपरेसिं च' इत्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनाऽसौ पृष्टः कियन्ममायुरिति ततोऽसौ प्राह-यश्च त्वं मां कालविपयं पृच्छसि तत्प्रादुष्कृतवान् बुद्ध:- सर्वशोऽत एव तज्ज्ञानं जिनशासने व्यवच्छेदफलत्वाजिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, तो जिनशासन एव यता विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीषे, शेषं प्राग्वदिति सूत्रार्थः । पुनरुपदेष्टुमाहकिरियं च रोए धीरो, व्यकिरियं परिवञ्जए । दिट्ठीए दिट्ठिसंपन्नो, धम्मं चरसु दुच्चरं ॥ ३३ ॥ क्रियांच अस्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेत् तथा तथा भावनातो यथाऽसावात्मने रुचिता जायते तथा विदध्यात् धीरः -- मिथ्यादृग्भिरक्षो*यः । तथा श्रक्रियां नास्त्यात्मेत्यादिकां मिध्यादृक्परिकल्पिततत्तदनुष्ठानरूपां वा परिवर्जयेत्-परिहरेत् । ततश्च दृष्ट्वा सम्यग्दर्शनात्मिकया हेतुभूतया ' दिट्टिसंपन्नो 'ति 'धीर्हष्टिः शेमुषी धिषणा ' इति शाब्दिकश्रुतेर्दृष्टिः- बुद्धिः, साह प्रस्तावात्सम्यग्ज्ञानात्मिका तथा सम्पन्नो-युक्लोस्विनः एवं च सम्यग्दर्शनज्ञानान्वितः सन् धर्म-वारित्रधर्म चर - श्रासेवस्व सुदुश्चरम् - श्रत्यन्तदुरनुष्ठेयमिति सूत्राथः ।
पुनः क्षत्रियमुनिरेव सज्जयमुनिं महापुरुषोंदाहरणैः स्थिरीकर्तुमाहएयं वयं सुच्चा, अत्थधम्मो सोहियं ।
Jain Education International
For Private
संजय
भरोऽवि भारहं वासं, चिच्चा कामाइँ पव्व ॥ ३४ ॥ सगरोऽवि सागरंतं, भरहवासं नराहियो । इस्सरियं केवलं हिच्चा, दयाए परिनिब्बुडे ॥ ३५ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिड्डियो । पव्वज्जमन्भुवगओ, मघवं नाम महाजसो || ३६ ॥ सकुमारो मस्सिदो, चक्कबट्टी महिड्डियो । पुतं रजे वित्ताणं, सोऽवि राया तवं चरे ।। ३७ ॥ चहत्ता भारहं वासं, चक्कवट्टी महिड्डियो । संती संतिकरो लोए, पत्तो गहमणुत्तरं ॥ ३८ ॥ इक्खागरायवसहो, कुंथूनाम नरेसरो । fararaकित्ती धिमं, मुक्खं गओ अणुत्तरं ||३६|| सागरतं जहित्ता गं, भरहवासं नरेसरो ।
अ अ अयं पत्तो पत्तो गइमणुत्तरं ॥ ४० ॥ चइत्ता भारहं वासं, चक्कवट्टी महिड्डियो । चिच्चा य उत्तमे भोए, महापउमो दमं चरे ।। ४१ ।। एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो गहमणुत्तरं ॥ ४२ ॥ अनि रायसहस्सेहिं, सुपरिच्चाई दमं चरे । जयनामो जिक्खायं, पत्तो गइमरणुत्तरं ॥ ४३ ॥ दसपर मुइयं, चइत्ता गं मुणी चरे । दस भद्दो निक्खंतो, सक्खं सकेण चोश्रो ॥ ४४ ॥ ( नमी नमेइ अप्पाणं, सक्खं सक्केण चोओ । जहित्ता रजं वइदेही, सामन्ने पज्जुवद्वि ॥ ) प्रक्षिप्ता --
करकंडू कलिंगाणं, पंचालाण य दुम्नुहो ।
मी राया विदेहाणं, गंधाराण य नगई ॥ ४५ ॥ एए नरिंदेवसभा, निक्खता जिणसास । पुत्रजे वित्ता, सामन्ने पज्जुवट्टिया || ४६ ।। सोवीररायवसभो, चइत्ता अ मुणी चरे । उदायो पव्वइओ, पत्तो गमणुत्तरं ॥ ४७ ॥ ata कासिया वि, से सच्चपरक्कमो । कामभोगे परिचज्ज, पहले कम्ममहावणं ॥ ४८ ॥ ata विजया, अट्टा कित्तिपव्वए । रजं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ४६ ॥ agri तवं किच्चा, अव्यक्खि तेण चेयसा । महाबलो रायरिसी, हाय सिरसा सिरं ॥ ५० ॥ सूत्राणि सप्तदश । पतत्-- अनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच्च तत् पद्यते-- गभ्यतेऽनेनार्थ इति पदं च पुण्यपदं, पुण्यस्य वा पदं स्थानं पुण्यपदं क्रियादिवादिस्वरूपनानारुचिपरिवर्जनाद्यावेदकं शब्दसन्दर्भ श्रुत्वा - आकर्य अत इति श्रर्थः - स्वर्गापवर्गादिः धर्मः तदुपायभूतः श्रुतधर्मादि
Personal Use Only
www.jainelibrary.org