________________
संजोग
( १९४) संजोग
अभिधानराजेन्द्रः। उनं हि-"जह दुग्वयणमवयणं, कुच्छियसील असीलम- धनसंयोगः, खलु-निश्चितं भणित-उलो, गणधरादिभिरिति सईए । भसह तह नाण पिहु, मिच्छहिटिस्स अनाणं ॥१॥" गम्यते, अनेन च गुरुपारतन्यमाविष्करोति, तम् इतिअत एव मिथ्यात्वोदयभावीवादस्यौदायिकत्वं, तहलिके- द्वितीयमादेश कीर्तये संशब्दये 'वर्तमानसामीप्ये वर्तमानघु चार्णितत्वविवक्षया बाह्यार्पितत्वमिति भावनीयम् । मिथ्ये. वद् वा' (पा०३-३-१३१ । इति भविष्यत्सामीप्ये लट् , भ. ति भावप्रधानत्वानिर्देशस्य मिथ्यात्वम-अशुखदलिकस्वरूपं, हम् इत्यात्मनिर्देशः , समासेन-संक्षेगेणेति गाथार्थः, मिथं-शुद्धाशुद्धदलिकस्वभावं, चशम्दः शेषौदायिकभे
तत्र तावदात्मसंयोगमाहदसमुच्चये । श्रत पवोपसंहारमाह-यावन्तो यत्परिमाणा ओदइय प्रोबसमिए, खइए य तहा खभोवसमिए य।
औदयिकाः, भावा इति गम्यते, प्रक्रमादेतद्विषयो यः संयोगः सर्वः निर्विशेषः, सः बाह्यः परः तद्विषयत्वाद्, बा
परिणामसभिवाए, म छब्बिहो अत्तसंजोगो ॥ ५५॥ ह्यसंयोग इति प्रकृतक्षायोपशमिकेन मत्यादिना औपशमि
औदयिके-औदयिकविषये, एवम् औपशमिके चकाकत्यात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः । इहापि बाह्यश
यिके तथा क्षायोपशामके च परिणामसचिपाते च सर्वत्र ब्देन प्राग्वद् बाह्यार्पित उक्तः । श्राह-'भावा भवन्ति जीव
संयोग इति प्रक्रमः, तत एष पविधः पदभेदः, आत्मभिःम्यौदयिकाः पारिणामिकाश्चैव' इति वचनादौदयिकोऽपि
प्रात्मरूपैः संयोग इति सम्बन्धनसंयोगः भात्मसंयोगः जीवभावत्वेन जीवार्पित एवेति कथं बाधे कर्मस्यर्पित इति ।
न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपितु-द्वाभ्यां अत्रोच्यते-कर्मानुभवनमुदयः, अनुभवनं चानुभवितरि
पिभिश्चतुर्भिः पञ्चभिर्वा । तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेजीवेऽनुभूयमाने च कर्मणि स्थितम् , तत्र यदाऽनुभवितरि
नशानेन वा पारिणामिकेन च जीवत्वेन, त्रिभिरौदयिजीवे विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयो
केन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणाजनमस्येत्यौदयिकः कर्मणः फलप्रदानाभिमुख्यलक्षणो वि
मिकेन च जीवत्वेन, चतुर्भिस्त्रिभिरे (बमे) व चतुर्थेपाक एव तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहोदयिकभाव
नौपशमिकेन क्षायिकेप का सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकस्थोक्लम् , यदा त्वनुभूयमानस्थतया विवक्ष्यते तदादये क
सम्यग्रधिरेवोपशमश्रणिमारोहति तदौदयिकेन मनुष्यत्वेन, मणः फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याक
क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिपायाविरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते भावा
केन चारित्रेण पारिणामिकेन जीवत्वेनेति , अत्र च त्रिकभवन्ति जीवस्यौदयिका इत्यादि । इहापि चादेशान्तरेण
भनक एकः, चतुष्कभक्ती च द्वावते त्रयोऽपि गतिचतुएयभावक्ष्यति 'छब्बिहो अत्तसंजोगो' ति सर्वः स इति चैक- विन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति । उक्तं चवचनं बाह्यसयोगस्य विधीयमानतया प्राधान्यात् प्रधाना- "श्रीवाय खोवसमो, तो पुग्ण पारिणामिश्रो भावो। नुयायित्वाच्च व्यवहाराणामिति गाथार्थः ।
एसो पढमवियप्यो, देवाणं होइ नायब्वो ॥१॥ उभयापितसम्बन्धनसंयोगमाह
प्रोदाय खोवसमो, ओवसमियपारिणामिश्रो बीओ।
उदायखझ्यपरिणामिय, सइओवसमो भव ताओ ॥२॥ जो सनिवाइओ खलु, भावो उदएण मीसिनो होइ ।
पए चेव वियप्पा, खरतिरिणरएसु हुँति बोद्धव्या। .. पनारससंजोगो, सब्बो सो मीसिओ जोगो ॥ ५३॥ एए सब्वे मिलिया, वारस होती भवे भया॥३॥"
यः सानिपातिकः खलु भावः उदयेन श्रीदयिकभावेन मि- पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमश्रेण्यारम्भकत्वात् , श्रितः संयुतो भवति, कियत्संख्य इत्याह--पश्चदश संयोगा
तस्यामेव च तत्सम्भवात् । तथा चाह-"श्रोदहए श्रावअस्मिन्निति पञ्चदशसंयोगः सर्वः सः, किमित्याह-आत्म
समिप, खोवसमिए खए य परिणामे । उवसमसेढिगयस्स, कर्मणोमिश्नत्वात्तदर्पितभावा अप्यौदयिकसहितौपशमिका
एस वियप्पो मुणयब्वो ॥१॥" अन्यथाऽपि च त्रिभिः सेदयो मिश्राः, ततस्तद्विषयत्वात्संयोगोऽपि मिश्रः, स एव
भवति, तद्यथा-ौदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो शेय इति शेषः ।
पारिणामिकेन जीवत्वेन,अयं च केवलिनाम् । उक्तं हि-"उदते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादि
इय वायपरिणामिय भावा होति केवलीण तु।" प्रागुक्त
भावोभयेन च सिद्धानामेव, उक्त हि-" खाइय तह परिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः । तत्रचस्वारो द्विकसंयोगाः षद् त्रिकसंयोगाश्चत्वारश्चतुष्कसयोगा
णामा, सिद्धाणं होति नायब्वा" पवं चैते पञ्चकत्रिकद्विकएकः पञ्चकसंयोगः, पते च मीलिताः पञ्चदश, भावना तु
संयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पश्चदश सम्भ
वन्ति । एत एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र वक्ष्यमाणा इति गाथार्थः ।।
तत्राच्यन्ते । तथा चाहुः-"एप संजोएणं, भावा पारस पुनरात्मसंयोगादीनेव प्रकारान्तरेणाभिधित्सुः
होति नायब्वा । केवलिसिद्धवसमसे-द्विपसु सव्वासु य गप्रस्तावनामाह
सु॥१॥" आह-एवं सानिपातिकेनैवात्मनः सदा संवीओऽवि य एसो, अत्ताणे बाहिरे तदुभए य। योगसम्भवात् कथं षड्विधत्वमात्मसंयोगस्य ?, उच्यते
सहभावित्वेऽपि भावानां यदैकस्य प्राधान्यं विवश्यते तदैसंजोगो खलु भणियो, तं कित्तेऽहं समासेणं ।। ५४ ॥
केनाप्यात्मसंयोगसम्भव इत्यदोष इति गाथार्थः । द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः । चः पूरणे । मादेशः--प्रकारः, प्रस्तावात् प्ररूपणीयः, कीरश
बाह्यसम्बन्धनसंयोगमाहइत्याह-मात्मनि बार तदुभयस्मिथ, संयोग इति सम्ब- | नामम्मि अखिचम्मि भ, नायब्बो बाहिरो य संजोगो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org