________________
(१२३०) हिंसा
अभिधानराजेन्द्रः। प्रार्थना कथमिव विवेकिनामनादरणीया? । नच तजन्यपरि तादृशविप्रलम्भक-विभङ्गमानि-व्यन्तराऽऽदितमेव निणामविशुद्धेस्तत्फलं न प्राप्यते, सर्ववादिनां भावशुद्धेरपवर्ग
श्यम् । ( स्या०) (भागमविषयः ' आगम ' शब्दे द्विफलसम्पादनेऽविप्रतिपत्तेरिति । नच वेदनिवेदिता हिंसा न
तीयभागे ५३ पृष्ठे उक्तः ।) नच वयमेव यागविधः सुगतिहेकुत्सिता, सम्यग्दर्शनशान सम्पनरनिर्मार्गप्रपौर्वेदान्तवादि
तुत्वं नाङ्गी कुर्महे, किन्तु भवदाप्ता अपि । यदाह व्यासमहर्षि मिश्च गर्हितत्वात् । तथा च तस्वदर्शिनः पठन्ति
"पूजया विपुलं राज्य-मग्निकार्येण संपदः । तपःपापवि"वोपहारव्याजेन, यशव्याजेन येऽथया।
शुद्धयर्थ, मानं ध्यानं च मुक्किदम" ॥१॥ अत्राग्निकार्यशब्दनन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम्" ॥१॥ बाच्यस्य यागादिविधेरुपायान्तरैरपि लभ्यानां संपदामेव ... वेदान्तिका अप्याहुः
हेतुत्वं वदन्नाचार्यः-तस्य सुगतिहेतुत्वमर्थात् कदर्थितवा
नव । तथा च स एव भावाग्निहोत्रं 'ज्ञानपाली' त्यादिश्लोकैः "अन्धे तमसि मज्जामः,पशुभिर्य यजामहे ।
स्थापितवान् । तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूहिंसा नाम भवेद् धर्मो, न भूतो न भविष्यति" ॥१॥ षयति-स्वपुत्रेत्यादि । परेषां-भवत्प्रणीतवचनपराङ्मुतथा 'अग्निर्मामेतस्माद्धिसातादेनसो मुञ्चतु' छान्दस
खानां स्फुरितं-चेष्टितं, स्वपुत्रघाताद् नृपतित्वलिप्सासस्वाद मोचयतु इत्यर्थः , इति ।
ब्रह्मचारि-निजसुतनिपातनेन राज्यप्राप्तिमनोरथसदृशम् ।
यथा किल कश्चिदविपश्चित् पुरुषः परुषाऽऽशयतया निव्यासेनाप्युक्तम्
जमङ्गजं व्यापाच राज्यश्रियं प्राप्तुमीहते, नच तस्य त"शानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि ।
स्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः क्वचिदपयाति, एवं बेस्नात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥१॥
दविहितहिंसया. देवताऽऽदिप्रीतिसिद्धावीप, हिंसासमुत्थं ध्यानानी जीवकुण्डस्थे. दममारुतदीपिते ।
दुष्कृतं न खलु पराहन्येत । अत्र च लिप्साशब्द प्रयुञ्जाअसत्कर्मसमिक्षप-रग्निहोत्रं कुरुत्तमम् ॥२॥
नः स्तुतिकारो झापयति-यथा तस्य दुराशयस्याऽसहकषायपशुभिर्दुप्रै-धर्मकामार्थनाशकैः ।
शतादृशदुष्कर्म निर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्ती केवल शममन्त्रहुतैर्यशं, विधेहि विहितं बुधैः ॥ ३॥
समीहामात्रमव.न पूनस्तत्सिद्धिः,एवं तेषां दुर्वादिनां वेदविप्राणिघातात् तु यो धर्म-मीहते मूढमानसः।
हितां हिंसामनुतिष्ठतामपि देवताऽऽदिपरितोषणे मनोगज्य. स वाग्छति सुधावृष्टि, कृष्णाऽहिमुखकोटरात्" ॥ ४॥ इत्यादि । यश्च याज्ञिकानां लोकपूज्यत्वोपलम्भादित्युक्तम् तद |
मेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्राऽऽदिदिवौकसां च प्यसारम् ,अबुधा एव हि पूजयन्ति तान् न तु विविक्रबुद्धयः।
तृप्तिः,प्रागुक्तयुक्त्या निराकृतत्वात् । इति काव्यार्थः । स्या० । अबुधपूज्यता तुन प्रमाणम् , तस्याः सारमेयाऽऽदिष्वप्यु
पुरुषव्याघातेन तदन्यजीवव्याघातःपलम्भात् : (स्या०) (अग्निहोत्रविषयः 'अग्गिहात्त'शब्द प्रथ
। तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासीमभागे) पितृणां पुनः प्रीतिरनैकान्तिकी श्राद्धाऽदिविधानेनापि भूयसां सन्तानवृद्धेरनुपलब्धेः तदविधानेऽपिच कपाश्चिद्
पुरिसेणं भंते ! पुरिसं हणमाणे किं पुरिसं हणइ नो पुरिसे गर्दभशूकराऽजादीनामिव सुतरां तदर्शनात्। ततश्च श्रा हणइ ?, गोयमा ! पुरिसं पि हणइ नो पुरिसे वि हणति । धादिविधानं मुग्धजनविप्रतारणमात्रफलमेव । ये हि लो- से केणद्वेणं भंते ! एवं वुच्चइ पुरिमं पि हणइ नो पुरिसे वि . कान्तरं प्राप्तास्त तावत् स्वकृतसुकृत दुष्कृतकर्मानुसारेण
हणइ ?, गोयमा! तस्स णं एवं भवइ एवं खलु अहं एगं सुरनारकादिगतिषु सुखमसुखं वा भुजाना एवासते; ते कथमिव तनयाऽऽदिभिरावर्जितं पिराडमुपभोक्तुं स्पृहया
पुरिसं हणामि से णं एगं पुरिसं हणमाणे अणेगजीवा लयोऽपि स्युः । तथा च युष्मयूथिनः पठन्ति-"मृ- हणइ, से तेणद्वेणं गोयमा ! एवं वुच्चइ पुरिसं पि हणइ तानामपि जन्तूनां, श्राद्धं चद् तृप्तिकारणम्। तनिर्वाणप्र- नो पुरिसे वि हणति । पुरिसे णं भंते ! आसं हणमाणे किं दीपस्य, स्नेहः संवर्द्धयेच्छिखाम्" ॥१॥ इति । कथं च श्रा
आसं हणइ नो आसे वि हणइ ?, गोयमा! आसं पि हणइ सविधानाधर्जितं पुण्यं तेषां समीपमुपैतु; तस्य तदन्यतत्वात् , जडत्वाद् , निश्चरणत्वाच । अथ तेषामुद्देशन श्रा
नो आसे वि हणइ, से केणद्वेणं अट्ठो तहेव, एवं हस्थि खादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत। सीहं वग्धं जाव चिल्ललगं । पुरिसे णं भंते ! अन्नयरं तन्न, तेन तजन्यपुण्यस्य स्वाध्यवसायादुत्तारितत्वात् । तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नो अन्नयरे एवं च तत्पुण्यं नैकतरस्यापि इति-विचाल पब विलीनं
तसपाणे हणइ ?, गोयमा ! अन्नयरं पि तसपाणं हणइ त्रिशामातेन, किन्तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् 'क
नो अन्नयरे वि तसे पाणे हणइ, से केणद्वेणं भंते ! एवं बैतत्प्रत्येतु ?, विप्राणामेव मेदुरोदरतादर्शनात् , तद्वपुषि वुचइ अन्नयर पि तसं पाणं नो अनयरे वि तसे पाणे हव तेषां संक्रमः श्रद्धातुमपि न शक्यते, भोजनावसर त णइ ?, गोयमा! तस्स णं एवं भवइ, एवं खलु अहं एगं संक्रमलिङ्गस्य कस्याप्यनवलोकनात् , विप्राणामेव च तृप्तेः
अन्नयरं तसं पाणं हणामि, से णं एग अनयरं तसं पाणं साक्षात्करणात् यदि परं त एव स्थूलकवलेराकुलतरमतिगार्थ्याद् भक्षयन्तः प्रेतप्रायाः, इति मुधैव श्राद्धादिवि
हणमाणे प्रणेगे जीवे हणइ, से तेणद्वेणं गोयमा ! तं धानम् । यदपि च गयाधाडादियाचनमुपलभ्यते , तदपि चेव एए सब्वे वि एकगमा । पुरिसे णं भंते ! इसि हणमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org