________________
हिंसा अभिधानगजेन्द्रः।
हिंमा खे किं इमि इणइ नो इसिंहगड, गोयमा इसि पि हणइनो न कुर्यादिति पृथिवीकायादिशब्दषु , विस्तरत उक्तम्। )
षडजीधनिकायानां हिंसा न कर्तव्या । ग० २ अधि० । इसि पि हणइ । सेकेणद्वेणं भंते ! एवं वुच्चइ० जाव नो इसि पि
(जिनायतननिर्माणे जिनपूजायां च कायवधदोषः चेय' हणइ १, गोयमा! तस्स णं एवं भवइ एवं खलु अहं एगं|
शब्द तृतीयभागे १२३० पृष्ठे प्रतिक्षिप्तः ।) इसिं हणामि, से णं एग इसिं हणमाणे अणंते जीवे हणइ,
प्रथमहिसाभेदमाहसे तेणद्वेणं निक्खेवो । पुरिसे णं भंते ! पुरिसं हणमाणे
___ उच्चालियम्मि पाए, इरियासमियस्स संकमट्ठाए । किं पुरिसवरेणं पुढे नो पुरिसरेणं पुढे ?, गोयमा ! नि
वावजिज कुलिंगी, मरिज तं जोगमासज्ज ।। २२३ ।। यमा ताव पुरिसवरेणं बुढे,-महवा पुरिसवरेण य णो पुरि- उच्चालिते-उत्क्षिप्ते पाद संक्रमार्थ गमनार्थमिति योगः, सवेरेण य पुढे अहवा पुरिसवरेण य नोपुरिसवरेहि य पुढे, ईसमितस्योपयुक्तस्य साधोः किं व्यापद्यत महती वेदएवं प्रासं एवं जाव चिल्ललगंजाब अहवाचिल्ललगवरेण य |
नां प्राप्नुयात् ,म्रियेत-प्राणत्यागं कुर्यात् कुलिङ्गी कुत्सि
तलिङ्गवान द्वीन्द्रियादिसत्त्वः तं योगमासाद्य-तथापयुक्साणो चिल्ललगवेरेहि य पुढे । पुरिसे णं भंते ! इसिं हणमाणे
धुव्यापारं प्राप्येति । किं इसिवरेणं पुढे, नो इसिवेरेणं ?, गोयमा! नियमा इ
न य तस्स तनिमित्तो, बंधो सुहुमो वि देसियो समए । सिवरेण य नो इसिवेरेहि य पुढे । (सू० ३६१)
जम्हा सो अपमत्तो,सा उ पमानो त्ति निद्दिवा ॥२२४।। 'तण' मित्यादि, 'नो पुरिसं हणई' त्ति पुरुषव्यतिरिक्तं जी
नच तस्य साधोस्तनिमित्तः कुलिङ्गिव्यापत्तिकारणो य. वान्तरं हन्ति । 'अणेगे जीवे हणइ'त्ति अनकान् जीवान्
न्धः सूक्ष्मोऽपि देशितः समये । किमिति ? यस्मात्सोऽप्रमत्तः यूकाषट्पदिकामिगण्डोलकादीन् तदाश्रितान् तच्छरी
सूत्राशया प्रवृत्तः,सा च हिंसा प्रमाद इत्ययं निर्दिष्टा तीर्थरावटब्धांस्तबुधिरप्लावितादींश्च हन्ति, अथवा-स्वकायस्या
करगणधरैरिति । इयं द्रव्यतो हिंसा न भावतः । कुञ्चनप्रसारणादिनेति , 'छणइ'त्ति क्वचित्पाठस्तत्रापि स एवार्थः,क्षणधाताहिसार्थत्वात् , बाहुल्याश्रयं चेदं सूत्रम्, तेन
साम्प्रतं भावतो न द्रव्यत इत्युच्यतेपुरुष नन् तथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदक- मंदपगासे देसे, रज्जु किएहाहिसरिसयं दहूँ । मपि जीवान्तरं हन्तीत्यपि द्रष्टव्यम्, वक्ष्यमाणभक प्रयान्य- अच्छित्तु तिक्खखग्गं, वहिज तं तप्परीणामो ॥२२॥ थाऽनुपपत्तरिति । 'पते सव्व पक्कगमा' पंत-हस्त्यादयः ए
मन्दप्रकाशे देश-ध्यामले निम्नादौ रज्जु दर्भादिविकाररूकगमाः-सदृशाभिलापाः 'इसिं' ति ऋषिम् 'अणते जीवे हमद 'त्ति ऋषि नन्ननन्तान् जीवान् हन्ति , यतस्तद्
पां कृष्णाहिसदृशी कृष्णसर्पतुल्यां दृष्ट्रा प्राकृष्य तीक्ष्णखघातेऽनन्तानां घातो भवति , मृतस्य तस्य विरतेरभावे
झं बधेत्तां-हन्यादित्यर्थः, तत्परिणामो वधपरिणाम इति । नानन्त जीवघातकत्वभावात् , अथवा-ऋषिर्जीवन बहून् प्रा
सप्पवहाभावम्मि वि, वहपरिणामा उ चेव एयस्स। णिनः प्रतिबोधयति, ते च प्रतिवुद्धाः क्रमेण मोक्षमासा- नियमेण संपराइय-बंधो खलु होइ नायब्रो ॥२२५।। दधन्ति , मुक्ताश्चानन्तानामपि संसारिणामघातका भवन्ति,
. सर्पवधाभावेऽपि तत्त्वतः वधपरिणामादेवतस्य व्यापातदधे चैतत्सर्वे न भवत्यतस्तद्वधेऽनन्तजीवषधो भवतीति, निफ्लेवो' त्ति निगमनम् । 'नियमा पुरिसरेणे' त्या
दकस्य नियमन साम्परायिको बन्धो-भवपरंपराहतुः कर्म
योगः खलु भवति ज्ञातव्य इति । दि, पुरुषस्य हतत्वानियमात्पुरुषवधपापेन स्पृष्ट इत्येको भक्तः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुष
तृतीयं हिंसाभेदमाह- . धैरेण नो पुरुषवरेण चति द्वितीयः । यदि तु बहवः
'मिगवहपरिणामगओ, आयमं कट्रिऊण कोदंडं । प्राणिनो हतास्तत्र तदा पुरुषवरेण नो पुरुषवैरैश्चति मोत्तूणमिसुं उभओ, वहिज तं पागडो एस ।। २२७ ॥ तृतीयः । एवं सर्वत्र त्रयम् । ऋषिपक्ष तु ऋषिवै- मृगवधपरिणामपरिणतः सन्नाकर्णमाकृष्य कोदराई रंण नो ऋषिवैरैश्चयेवमेक एव, ननु या मृतो मोक्ष यास्य
धनुर्मुक्त्वा इघु-बाणं उभयतो वंधत्-हन्यात् द्रव्यतो त्यविरतो न भविष्यति तस्यर्वध ऋषिवैरमेव भवत्यतः
भावतश्च तं मृगं प्रकट एप हिंसक इति । प्रथमविकल्पसम्भवः । अथ चरमशरीरस्य निरुपक्रमायुएकस्वान हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्नभङ्ग
चतुर्थभेदमाहकसम्भवः, नैवम् । यता यद्यपि चरमशरीरो निरुपक्रमायु
उभयाभावे हिंसा, धणिमित्तं भंगयाणुपुच्चीए । एकस्तथाऽपि तद्वधाय प्रवृत्तस्य यमुमराजस्येव वैरमस्त्ये
तह वि य दंसिजंती, सीसमइविगोवणमदुट्ठा ॥२२८॥ येति प्रथमभङ्गकसम्भव इति , सत्यम्, किन्तु यस्य ऋपः उभयाभाव-द्रव्यतो भावतश्च वधाभाव हिंसा ध्वनिमात्रं सोपक्रमायुष्कत्वात् पुरुष वधो भवति तमाश्रित्यदं
न विषयतः भङ्गकानुपायाता, तथापि च दर्श्यमाना शिसूत्रं प्रवृत्तम् , तस्यैव हनन' मुख्यवृत्त्या पुरुषकतत्वा- ध्यमतिविकोपनं विनयबुद्धिविकाशायाऽदुरैवेति । दिति । भ०६श०३४ उ० । ( एकान्तनित्येऽनित्य वाउऽत्ममि हिंसा न घटते किन्तु स्याद्वादे इति । अहिंसा "
इयपरिणामा बंधे, बालो वुड ति थोवमियमित्थ । शब्दे प्रथमभागे ५१ पृष्ठे उक्तम) पजीवनिकायव्यापादनं वाले वि सो न तिब्बो,कयाइ बुड़े वि तिब्बु त्ति ॥२२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org