________________
(१२२६) हिंसा अभिधानराजेन्द्रः।
हिंसा णत्वात् । न द्वितीयः-परचेतोवृत्तीनां दुर्लक्यतयाऽऽर्तध्या- अथ विप्रेभ्यः पुरोडाशाऽऽदिप्रदानेन पुण्यानुबन्धी गुणोऽ नाभायस्य चाङ्मात्रत्वात् । प्रत्युत हा! कएमस्ति-न कोऽ स्त्येव इति चेत् , न ; पवित्रसुवर्णाऽऽदिप्रदानमात्रेणेव पुपि कारुणिकः शरणम् ? इति स्वभाषया विरसमारसत्सुतेषु रायोपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थमांसदानं पदनदैन्यनयनतरलताऽऽदीनां लिङ्गानां दर्शनाद् दुनिस्य केवलं निघृणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पस्पप्रमव निष्टाधमानत्वात् । श्रथत्थमाचक्षीथाः-यथा अय:- शुवधक्रियायाः फलं, किन्तु भूत्यादिकम् । यदाह श्रुतिःपिराडो गुरुतया मज्जनाऽऽत्मकोऽपि तनुतरपत्राऽऽदिकर- "श्वेतं वायव्यमजमालभेत् भूतिकामः" इत्यादि । एतदपि गन संस्कृतः सन् जलपरि प्लवते , यथा च मारणाऽऽत्म- व्यभिचारपिशाचग्रस्तत्वादप्रमाणमेव ; भूतेश्चौपयिकान्तरैरकमपि विर्ष मन्त्राऽऽदिसंस्कारविशिष्टं सद गुणाय जायते , पि साध्यमानत्वात् । अथ तत्र सत्रे हन्यमानानां छागादीनां यथा वा दहनस्वभावोऽप्यग्निः सत्यादिप्रभावप्रतिहतशक्तिः | प्रेत्य सद्गतिप्राप्तिरूपोऽस्त्येवोपकार इति चेत् ; वाङ्मात्रसन् नहि दहति । एवं मन्त्राऽऽदिविधिसंस्काराद् न खलु मेतत् : प्रमाणाऽभावात् ; नहि ते निहताः पशवः सद्गतिवेदविहिता हिंसा दोषपोषाय । न च तस्याः कुत्सितत्वं श लाभमुदितसनसः कस्मैचिदागत्य तथाभूतमात्मानं कथकीयम् . तत्कारिणां याशिकानां लोके पूज्यत्वदर्शनादिति । यन्ति । अथास्त्यागमाऽऽख्यं प्रमाणम् । यथा-"औषध्यः पं. तदेतद्न दक्षाणां क्षमते खोदम्। वैषम्येण दृष्टान्तानामसा शवो वृक्षा-स्तियञ्चः पक्षिणस्तथा । यज्ञार्थ निधनं प्राप्ताः, धकतमत्वात् । अयापिण्डादयो हि पत्राऽदिभावान्तरा
प्राप्नुवन्त्युच्छ्रिनं पुनः" ॥१॥ इत्यादि । नैवम् । तस्य पी पन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकम- रुषेयाऽपौरुषयविकल्पाभ्यां निराकरिध्यमाणत्वात् । न च न्त्रसंस्कारविधिनाऽपि विशस्यमानानां पशूनां काचिद् वे श्रीसेन विधिना पशुविशसनविधायिनां स्वर्गावाप्तिरुपकार दनाऽनुत्पादादिरूपा भावान्तराऽऽपतिः प्रतीयते । अथ
इति वाच्यम् , यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यात् ,तर्हि तेषां वधाऽनन्तरं देवत्वाऽऽपत्तिर्भावान्तरमस्त्येवेति चेत्
वाढं पिहिता नरकपुरप्रतोल्या,शौनिकादीनामपि स्वर्गप्राप्तिकिमत्र प्रमाणम् ? । म तावत् प्रत्यक्षम्-तस्य संबद्धवर्तमा
प्रसङ्गात् । तथा च पठन्ति पारमर्षाः-"यूग छित्त्वा पशून हत्या, नार्थग्राहकत्वात्-"सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना"
कृत्वा रुधिरकर्दमम् । यद्यवं गम्यते स्वर्ग, नरके केन गम्यते ?" इति वचनात् । नोप्यनुमानम्-तत्प्रतिबद्धलिङ्गानुपलब्धेः ।
किश्च-अपरिचिताऽस्पष्टचैतन्याऽनुपकारिपशुहिंसनेनापि य नाप्यागमः-तस्या धापि विवादास्पदत्वात् । अर्थापत्त्यु- दि त्रिदिवपदवीप्राप्तिः, तदा परिचितस्पष्टचैतन्यपरमोपपमानयोस्त्वनुमानान्तर्गततया तददृषणेनैव गतार्थत्वात् ।
कारिमातापित्रादिव्यापादनेन यज्ञकारिणामधिकतरपदप्राअथ भवतामाप जिनायतनादिविधाने परिणामविशे
प्तिःप्रसज्यते । अथ "अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाकर पात् पृथिव्यादिजन्तुजातघातनमपि यथा पुण्याय कल्प्यते
इति घचनाद् वैदिकमन्त्राणामचिन्त्यप्रभावत्वात् तत्संस्कृतइति कल्पना, तथा अस्माकमपि कि नेष्यते । वेदोक्लविधिः विधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात् ।
पशुबधे संभवत्येव स्वर्गप्राप्तिः, इति चेत् । न, इह लोके नैवम् ; परिणामविशेषोऽपि स एव शुभफलो, यत्राऽनन्योपा
विवाहगर्भाऽऽधानजातकर्माऽऽदिषु तन्मन्त्राणां व्यभियत्वन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां व
चारोपलम्भाद्, प्रहरी स्वर्गादावपि तद्यभिचारोऽनुधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमितसुकृतसंप्राप्तिः, न पुनरित
मीयते । दृश्यन्ते हि वेदोक्लमन्त्रसंस्कारविशिष्टेभ्योऽपि रः । भवत्पक्ष तु सत्स्वपि तत्तछतिस्मृतिपुराणेतिहासप्रति
विवाहाऽऽदिभ्योऽनन्तरं वैधव्याऽल्पायुष्कतादारिया35पादिप यमनियमादिषु स्वर्गावाप्युपायेषु तांस्तान् देवानुद्दि
घुपद्रवविधुराः परःशताः । अपरे च मन्त्रसंस्कार विना
हतेभ्योऽपि तेभ्याऽनन्तरं तद्विपरीताः । श्रथ तत्र किश्य प्रतिप्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपश्चेन्द्रियान शौनिकाधिकं मारयतां कृत्सुकृतव्ययेन दुर्गतिमेवानु
यावैगुण्यं विसंवादहेतुः , इति चेत् । न, संशयाऽनिवृत्तेः । कूलयतां दुर्लभः शुभपरिणामविशेषः , एवं च य कञ्चन
किं तत्र क्रियावैगुण्यात् फले विसंवादः, किं वा मन्त्राणामपदार्थ किश्चित्साधर्म्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्र
सामर्थ्याद्, इति न मिश्चयः,तेषां फलेनाविनाभावासि। सङ्गः सङ्गच्छते । न च जिमाऽऽयतनविधापनादौ पृथि
अथ यथा युष्मन्मते-"प्रारोग्ग बोहिलाभं समाहिवरमुत्तम व्यादिजीवबधऽपि न गुणः । तथाहि-तदर्शनाद गुणाऽनु दितु" इत्यादीनां वाक्यानां लोकान्तर एव फलमिष्यते, एवरागितया भव्यानां बोधिलाभः, पूजाऽतिशयविलोकना55
मस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न दिना च मनःप्रसादः, ततः समाधिः , ततश्च क्रमेण नि:) प्रतिपद्यते ? , अतश्च विवाहाऽऽदौ नोपलम्भावकाशः, इति यसप्राप्तिरिति । तथा च भगवान् पञ्चलिङ्गीकारः
चेत् । अहो ! वचनवैचित्री यथा वर्तमानजन्मनि विवाहा
उदिषु प्रयुक्तमन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम् , एवं "पुढवाइयाण जइ वि हु. होइ विणासो जिणालयाहिन्तो।
द्वितीयादिजन्मान्तरेष्वपि विवाहाऽऽदीनामेवं प्रवृत्तिधर्माणां तब्बिसया वि सुदिटि-स्स णियमो अस्थि अणुकंपा ॥१॥ पयाहिंतो बुद्धा , बिरया रक्खन्ति जेण पुढवाई।
पुण्यहेतुरधाङ्गीकारेऽनन्तभवानुसन्धान प्रसज्यते , एवं च न
कदाचन संसारस्य परिसमाप्तिः, तथा च न कस्यचिदपवइत्तो निव्याणगया, अवाहिया पाभवमिमारणं ॥२॥
र्गप्राप्तिः, इति प्राप्त भवदभिमतवेदस्य पर्यवसितसंसारवल्लरागिसिराहो इव, सुविजकिरिया व सुप्पउत्ताओ। परिणामसुंदरश्चिय, चिट्ठा से बाहजोगे वि ।। ३॥" इति ।
रीमूलकन्दत्यम् । श्रारोग्याऽदिप्रार्थना तु असस्याऽमृषाभावैदिकबधविधाने तु न कश्चित्पुण्यार्जनानुगुणं पश्यामः ।
पापरिणामविशुद्धि कारणत्वाद् न दोषाय, तत्र हि-भावा55
रोग्याऽऽदिकमेव विवक्षितम् , तश्च चातुर्गतिकसंसारलक्षे-प्रत्यवयवम् ।
ण भावगपरिक्षयस्वरूपत्वाद्-उत्तमफलम् , तद्विषया च ३०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org