________________
( १२२८) अभिधानराजेन्द्रः ।
हिंडग
कन्वा पुनरपि हिण्डेत । 'कालो वाऽतिक्कमति ' सि भाजमानानाममिति यावत स्वा वजन्ति ततश्चान्नराल एव सर्व भुक्त्वा प्रविशति । श्रोघ० । अनु० । प्रा० म० । हिण्डकत्वेन हिण्डकः । जीवे, भ० २०
श० २ उ० ।
हिंडन्त - हिण्डमान - त्रि० । इतस्ततः पर्यटति, वृ०२०
२ प्रक० ।
रिंडमारा हिण्डमान-त्रि० अधिगच्छति, प्रश्न० १ ०
द्वार ।
हिंडिऊस हिडिवा अव्य० प्रतिवेत्यर्थे, पं० ० २ द्वार इिंडिय हिण्डित - त्रि० । विहते, शा० १ ० ६ ० । हिंडु - हिन्दु-पुं० | सिन्धुनदो पलक्षितदेशवासिनि मनुष्ये, स च देशः पश्चिमायाम् चा सिन्धुनदात्याच्याम्पुदात् उत्तरस्याम् श्रा हिमालय दक्षिणश्रेणे ईक्षिणस्याम् श्रा समुदात्, सिन्धुरिति संस्कृतशब्दः । सिन्धोः पाश्चात्यात् श्रा ऐरावलपारसीकथनैले स्वदेशोबारा हिन्दुरिति व्यवहारतो जनपदपरोऽपि तात्स्थ्यादार्य मनुष्यपरोऽजामत क्रमादेतदेशप्रसिद्ध वेदमूलक लोकागमानुसारिष्यपि बोधको जातः । ती० २० कल्प । नि० चू० । हिंडोल-देशी- क्षेत्ररक्षणयन्त्रे दे० ना० ६ वर्ग ६६ गाथा । हिंडोलय- देशी मृगनिषेघरवे, दे० ० वर्ग
गाथा ।
हिंविध-देशी-पनीने दे० ना० वर्ग
,
गाथा ।
हिंस- हिंस्र त्रि । हिनस्तीत्येवं शीलो हिंस्रः । स्वभावतः प्राव्यपरोपलकृति, उत्त० पाई० ७ श्र० । हिंसनशीले, उत्त० ७० स्था० 1
हिंसग हिंसक त्रीहिसार उ० १२० हिंसष्पयास - हिंसाप्रदान- न० | हिंसाहेतुत्वादायुधानलविषा दयो हिंसोच्यते, कारणे कार्योपचारात् तेषां प्रदानमन्यस्मै क्रोधाभिभूताय अनभिभूताय वा । श्राव० ६ श्र० । हिंस्रं हिंसाकारि शस्त्रादि, तत्प्रदानं परेषां समर्पणम् । उपा० १ अ० । हिंसनशीलानि हिंस्रकाणि, हिंसोपकरणानि श्रयुधानलविपायस्यां प्रदानम् ०२ अधि० । हिंमप्येहि (ग)- हिंसा चिन्पुं हिंसा साध्य गयेपयतीति दिसाक्षी साध्यादिवधके पाराचिता,
स्था० ५ ठा० १ ३० ।
हिंसविहिंसा - हिंसविहिंसा स्त्री० । गौराहिंसायाम्, प्रश्न० १. श्राश्र० द्वार (अस्या व्याख्या 'पाणयह' शब्दे पञ्चमभागे ८३३ पृष्ठे गता । ) हिंसा - हिंसा - खी० | हिंसनं हिंसा, हिंसि हिंसायामित्यस्य " इदितो नुम् धातो " रिति नुमि कृते स्यधिकारे टाप् । दश० १ अ० । प्रात्युपमई, सूत्र० २ ० २ श्र० । सरवबधे, विशे० | व्यापाइने, उत्त० ५ अ० । प्रास्यियोगप्रयोजके व्या
Jain Education International
हिंसा
पारे, द्वा० २१ द्वा० | सूत्र० । प्रमादानाभोगाभ्यां व्यापादने, दश० ४ ०। जीवबधे कर्म०१ कर्म० प्रश्न० । प्रमततद्योगात्यारोपणे सत्वानां ववन्धनादिभिः प्रकारैः पीडायाम्, स्था० ४ ठा० १७० स० ओ० म० प्रा० चू० । पञ्चेन्द्रियाणि त्रिविधं बलं च उच्लास निःश्वासमधापदायुः प्रायादरीने भगवा-स्पां वियोगीकर तु हिंसा ॥ १ ॥ " श्राचा० १० ५ ० ५ उ० । विशे० ।
आय० । स्था० ।
अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुस्वमुपतिपुरस्सरं निरस्थश्नाह
,
す
1
न धर्महेतुविहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोधते । स्वपुत्रपाताद् नृपतित्वलिप्सासमचार स्फुरितं परेषाम् ।। ११ ।। इदमप्रतिपक्षमाश्रिता जैमिनीयामाचक्षते या हिंसा गाडी व्यसनितया का ि सैवाऽधर्मानुबन्धहेतुः प्रमादसंपादितत्वात् शौनिकलुधकादीनामिव । वेदविहिता तु हिंसा प्रत्युत धर्महेतुः, देवताऽतिथिप्रतिपादकत्वात् तथादिपूजोप वारकत्। नच तत्प्रीतिसम्पादकत्वमसिद्धम्। कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्टद्यादिफले यः खल्वव्यभिचारः, सतत्प्रीतिदेवताविशेषानुग्रहहेतुकः । एवं त्रिपुरारीयतिलोमात् परराष्ट्रवशीकृतिरपि कृषि देवप्रसादाचा अतिथिप्रीतिस्तुधुका समाजाप्रत्ययोपलोय पितॄणामपि त
,
याचितथाविधानानविविधानं साक्षादेव वीक्ष्यते । श्रागमश्वात्र प्रमाणम् स
देवीत्यर्थमभ्यमे धगोमेचनरमेधाऽऽदिविधावाभिधायकः प्रतीत एव । अतिथिविषयस्तु महो वा महाजं वा श्रोत्रियाय प्रकल्पयेत्" इत्यादिः । पितुप्रीत्यर्थस्तु - "द्रौ मासौ मात्स्यमांसेन, त्रीन् मासान् हारिणेन तु । औरक्षेणाथ चतुरः, शाकुनेनेह पञ्च तु " ॥ १ ॥ इत्यादिः । एवं पराभिप्रायं हृदि संप्रधार्याऽऽचार्यः प्रतिविधत्ते'ध' स्यादिविदितापितायदविहिता हिंसा प्राणियपरोपणरूपान धर्मदेतुन धर्मानुबन्धनिबन्धनम् । यतोऽत्र प्रकट एव स्वयमविरोधः । तथाहि हिंसा वेद् धर्मदेतुः कथम् धर्महिंसा कथम् ? "धूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् " इत्यादिः । न हि भवति माता च बन्ध्या बेति । हिंसा कारणं धर्मस्तु तत्कार्यमिति पराभिप्रायः नचाये निरपायः यतो- यद्यस्यान्ययव्यतिरेकावनुविध
9
६
तस्य कार्यम् : यथा मृत्पिण्डादेर्घटादिः । न च धर्मो हिंसातएव भवतीति प्रातीतिकम तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् । अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः, किन्तु विशिष्टशमेव विशिष्टा च सेव-या वेदवि हिता इति चेत्-ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरलाभावेन, मरणेऽपि तेषामार्त्तध्यानाभावात् सुगतिलाभेन वा ? | माद्यः पक्षः - प्राणत्यागस्य तेषां साक्षादवश्यमा
For Private & Personal Use Only
+
www.jainelibrary.org