________________
हिंडग अभिधानराजेन्द्रः ।
हिंडगं मोहतिगिच्छा अकया,विरियारीय अणुजिमो। २४८॥ नासहिष्णुर्भवति ?- पढमे' ति प्रथमपरीर्षहेण बाध्यपवम्-अन्यनामे भिक्षाटनेन उद्गमदोषाः-श्राधाकर्मा- मानः : धित इत्यर्थः । द्वितीयपरीषहेण तृषा बाध्यमादयः 'विजढा' परित्यक्ता भवन्ति । 'पारिक्कय ' त्ति नः-पिपासया पीडयमानोऽसहिष्णुर्भवति । प्रचुरस्य भक्कादाभो भवति 'अणोमारणं 'तिन वा अ
अत्राऽऽह पर:पमानम्-अनादरकृतं भवति लोके । तथा मोहचिकित्सा च (भा०) जइ एवं संसद्धं, अप्पत्ते दोसिणाइणं गहणं। , कृता भवति, श्रमाऽऽतपवैयावृत्त्यादिमिर्मोहम्य निग्रहः कृती भवति-अवकाशो दत्तो न भवतीति । ' विरियायारो या
लंबणभिक्खा दुविहा, जहासमुक्कोस तिअपणए ॥१५०।। वीर्याचारश्च अमुचीर्णः-अनुष्ठितो भवति । ......
यद्येवमसी बाह्यत एव प्रथमालिकां करोति ततो भक्तं सं
सृष्ट कृतं भवति । प्राचार्योऽप्याह 'अप्पत्ते दोसिणादिरणं अणुकंपायरियाई, दीसा पइरिक्कजयणसंसट्ठा
गहणं ' अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कपुरिसे काले खमणे, पढमालिय तीसु ठाणेसु ॥ २५० ॥ त्वा प्रथमालयति । कियत्प्रमाणां पुनः प्रथमालिकां करोएवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता त्यसौ? द्विविधा प्रथमालिका भवति- लबणभिक्खा दु भवन्ति किन्तु त एव खुषमाः परित्यक्ता भवन्ति । प्राचार्यो- विहा"लम्बनः-कवलैर्भिक्षाभिश्च द्विविधा प्रथमालिका भऽप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काका-प्रणुकंपाय- तिहदानी जघन्योत्कएता प्रमाणप्रतिपादनायाह-'जह- . रिपाइ'त्ति एवमाचार्यादीनामनुकम्पा, यत एव परलोके
नमकोस तिप्रपणए'.यथासंख्येन जघन्यतनयः कवला. निर्जरा इहलोकै प्रशंसा । पुनरप्याह पर:-'दोसा 'इति में स्तिस्रा वा भिक्षाः, उत्कृष्टतः पञ्च कयलाः पश्च वा भिक्षाः। चतु नाम परलोकाऽ(अचार्य) नुकम्पा किन्तु पीडा .इदानीं तेन सवाटकेन किं वस्तु केषु पात्रकेषु पिपासापीडा च तदवस्थैव । श्राचार्योऽप्याह-क्रियत एवं । गृह्यते? का वा प्रथमालिकाकरणे यतना प्रथमालिका , किन्तु ?-त्रिषु स्थानेषु, कानि च तानि ? ,
क्रियते ?, एतत्प्रतिपादयत्राह- . .. अत आह-पुरिसे' त्ति पुरुषः-असहिष्णुः , पुरुषो यद्य
एगत्थ होइ भत्तं, बिइअम्मि पडिग्गहे दवं होइ। सहिष्णुस्ततः करोति,काले-उष्णकालादौ, यद्यष्णकालस्ततः करोति, 'खवण' त्ति कदाचित्क्षपको भवति अंक्षपको वा ।
पाउग्गायरियाई, मत्ते बिइए उ संस॥३५१॥ बदिक्षपकस्ततः करोति । एवमेतेषु त्रिषु स्थानकेषु प्रथ
एकस्मिन् पात्रके भक्तं गृह्णाति , द्वितीये' च पतहे द्रवं मालिकां करोति । क करोति ? प्राचार्योऽप्यनेनैव वाक्ये.
भवति । तथा ' पाउग्गायरियाई मत्ते' त्ति प्रायोग्यमाचानोत्तरं ददाति । कथं वा करोति ? ; अत आह- पतिरिक्त
र्यादीनामेकस्मिन् मात्रके भक्तं गृह्यते । 'विनिए उ संसत्तं' . जयण'त्ति प्रतिरिक्त एकान्ते यतमया करोति, पुनर प्याह द्वितीय तु मात्रके संसृष्ट किञ्चित्पानकं गृह्यते। परः-श्राचार्यादीनां तेन तद्भक्तं संसृष्टं कृतं भवति , आचा- जइ रित्तो तो दवम-त्तगम्मि पढमालियाए करणं तु । योऽप्यनेनैव वाक्येनेत्तरं ददाति- पतिरिकजयणसंसटुं' संसत्तगहण दवदु-लहे य तत्थेव जं पत्तं ॥३५२। एकान्त यतनयाऽसंसृष्टं च यथा भवति तथा ' पढमालिय' यदि रिक्तः संसक्नद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकाति-मात्रके प्रथममाकृष्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते
याः करणं , 'संसत्तगहण' ति अथ तस्मिन् द्रवमात्रके कृत्वा, अकारप्रश्लप प्राचार्यवाक्ये द्रष्टव्यः ।
संसक्नद्रवग्रहणं कृतं ततस्तत्रैव पात्रके यत्मान्तं तद् भुक्त। इदानीमेनामेव गाथां भाष्यकारः प्रतिपदं व्याख्यानयमाह- 'वदुल्लभे य' ति अथ दुर्लभं (द्रवं ) पानकं तत्र क्षेत्र ततश्च तत्र प्रथमावयवव्याचिख्यासुराह
तत्रापि संसक्नमात्रक पानकाक्षणिके सनि 'तन्थेव' ति चोयगवयणं अप्पा-णुकंपिओ ते अभे परिच्चत्ता। , तस्मिन्नेव भक्क्रपतद्ग्रहे यत्प्रान्तं तद्धस्तनाकृष्याम्यस्मिन् आयस्यिऽणुकंपाय, परलोए इह पसंसणया ॥१४८।।
हस्ते कृत्वा समुद्दिशति । । चोदकस्य वचनं, किं तद् ? , श्रात्मैवैवमनुकम्पित प्राचा
एवं चासौ संघाटकः प्रथमालिकां करोतियण , ते च भगवता परित्यक्ता भवन्ति । प्राचार्यों
अंतरपल्लीगहि पढमागहियं व सव्य भुजेजा। प्याह-प्राचार्यानुकम्पया परलोको भवति , इहलोके धुवलंभसंखडीयँ व, जं गहिअं दोसिणं वावि ।। २५३ ।। च प्रशंसा भवति । 'अणुकंपायरियाई' चक्खाणि । अन्तरगल्ली-तस्माद् ग्रामात्परतो योऽन्य श्रामन्नग्रामम्तत्र इदानीं (भाष्यकार:) दोस' ति व्याख्यानयनाह
यद् गृहीतं तद्भुत , पुनस्तत्तत्र क्षेत्रानिकान्तवादभोज्यं एवं पि अपरिचत्ता, काले खवणे अ असहुपुरिसे य । भवति । ' पढमागहिव'नि प्रथमायां वा पौरुष्यां यद् कालो गिम्हो उ भवे, खमगो वा पढमबिइएहिं ॥१४६।।
गृहीतं तत्सर्व भुक्रे, तृतीयपौरुष्यामकल्प्य यतस्तद्भवचोदकः पुनरप्याह-पवमपि ते परित्यक्ता एव,यतः क्षुधा
ति । 'धुवलंभ संखडीयं व 'धूवी वा-अवश्यं भावी-अत्र दिना बाध्यन्ते । प्राचार्योऽप्याह-'काले' त्ति काले उष्णका
संखड्यां लाभो भविष्यतीति मत्या , ततश्च यद् गृहीतं ले करोति 'खवण' त्ति क्षपको यदि भवति ततः स करोति
'दासिग बावि ' पर्युषितमन्नं तत्सर्व भुते।। प्रथमालिकाम् असहिष्णुश्च पुरुषो यदि भवति ततः स करोति दरहिडिए व भाण, भरि भोच्चा पुणा वि हिंडिजा। प्रथमालिकाम् ,तत्र कालो-ग्रीष्मो यदि भवेतःपुरुषः क्षपको कालो वाऽइकमई, मुंजेज्जा अंतरं सव्वं ॥ २५४॥ यदि भवत्, 'पढमविइएहिं ' ति अत्र पुनः केन कार- । अहिरिडते वा यत्पात्रकं गृहीतं तद्भुतं, ततश्च तद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org