________________
संजय अभिधानराजेन्द्रः।
संजय सामाइयसंजया णं भंते ! कालो केवच्चिरं होइ ? ,गो- वा दो वा तिनि वा उक्कोसेणं वावट्ठसयं अट्टत्तरसयं खयमा! सम्बद्धा, छेदोवट्ठावणिएसु पुच्छा ?, गोयमा! मगाणं च उप्पन्नं उवसामगाणं, पुवपडिवमए पडुच्च जहन्नेणं अड्डाइजाई वाससयाई उक्कोसेणं पन्नासं सागरो- जहन्नेणं कोडिपुडुत्तं उक्कोसेणं वि कोडिपुहुत्तं । एएसि णं वमकोडिसयसहस्साई । परिहारविसुद्धीए पुच्छा, गोयमा! | भंते ! सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहमसंपजहमणं देसूणाई दो वाससयाई उक्कोसेणं देसूणाश्रो दो रायग्रहक्खायसंजयाणं कयरे कयरे जाव विसेसाहिया', पुन्चकोडीभो। सुहमसंपरागसंजया णं भंते ! पुच्छा , गोयमा ! सम्वत्थोवा सुहमसंपरायसंजया परिहारविसुगोयमा! जहमेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं , द्धियसंजया संखेज्जगुणा अहक्खायसंजया संखेजगुणा अहक्खायसंजया जहा सामाइयसंजया ॥ २६ ॥ सामा- छेप्रोचट्ठावणियसंजया संखेज्जगुणा सामाइयसंजया संइयसंजयस्स णं भंते ! केवतियं कालं अंतरं होई, खेजगुणा ॥ ३६ ॥ (सू०-७६८) गोयमा ! जहणं जहा पुलागस्स एवंजाव अहक्खाय- 'सामाइय' इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरसंजयस्स । सामाइयसंजयस्स भंते ! पुच्छा, गोयमा! मेव मरणादेकः समयः , 'उकोसणं देसूणएहि नहिं वानऽस्थि अंतरं । छेदोवट्ठावणियपुच्छा, गोयमा ! जहणं
सेहिं ऊणिया पुवकोडि'त्ति यदुक्तं तद्गर्भसमयादारभ्या
बसेयम् , अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतेवढि वाससहस्साई उक्कोसेणं अट्ठारससागरोवमको
तीति , 'परिहारविसुद्धिए जहन्नणं पकं समय ' ति मरडाकाडीमो,परिहारविसुद्धियस्म पुच्छा? गोयमा! जहन्नेणं | णापेक्षमेतत् , 'उकोसेण देसूणएहिं ' ति , अस्थायमर्थःचउरासीय वाससहस्साई उक्कोसेणं अट्ठारससागरोवमको- देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्ययुषा प्रमज्या डाकोडीमो सुहुमसंपरायाणं जहा नियंठाणं । अहक्खा
प्रतिपन्ना , तस्य च विंशतिवर्षप्रवज्यापर्यायस्य दृष्टिवादो
ऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टायाणं जहा सामाइयसंजयाणं ॥३०॥ सामाइयसंजयस्स णं
दशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमिभंते ! कति समुग्घाया पसत्ता ? , गोयमा ! छ समुग्धा- | त्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिं यावत्तत्स्यादिति , ' अहया पञ्चचा तं जहा-कसायकुसीलस्स । एवं छेदोवट्ठाव- क्वाए जहा सामाझ्यसंजए 'त्ति तत्र जघन्यत एकं सणियस्स वि । परिहारबिसुद्धियस्स जहा पुलागस्स । सुहु
मयम् उपशमावस्थायां मरणात् , उत्कर्षतो देशोना पूर्व
कोटी , स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तामसंपरागस्स जहा नियंठस्स । अहक्खायस्स जहा सि
यां 'छेत्रोवट्ठावणिए' इत्यादि , तत्रोत्सर्पिण्यामादितीर्थकणायस्स ।। ३१ ॥ सामाइयसंजए णं भंते ! लोगस्स किं रस्य तीर्थ यावच्छेदोस्थापनीयं प्रभवतीति , तीर्थ च संखेजहभागे होछा असंखेञ्जइभागे पुच्छा , गोयमा !
तस्य सार्द्ध वर्षशते भवतीत्यत उक्तम्-' अहारजाई'
इत्यादि , तथाऽवसपिण्यामादितीर्थकरस्य तीर्थ यावच्छेनो संखेजइ जहा पुलाए, एवं० जाव सुहुमसंपराए ।
दोपस्थापनीयं प्रवर्तते तच पश्चाशत्सागरोपमकोटीलक्षा अहक्खायसंजए जहा सिणाए ॥ ३२ ॥ सामाइयसंजए इत्यतः 'उकोसेणं पन्नास' मित्याधुक्तमिति । परिहारविशुणं भंते ! लोगस्स किं संखेजइभागं फुसइ जहेव होजा द्धिककालो जघन्येन 'देसूणाई दो वाससयाई' ति, कथम् !, तहेव फुसइ ॥ ३३ ॥ सामाइयसंजए यं भंते! कयरम्मि उत्सपिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परि
हारविशुद्धिक प्रतिपमस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षभावे होला ?, गोयमा ! उपसमिए भावे होजा, एवं
शतायुग्व नतः परतो न तस्य प्रतिपत्तिरस्तीत्येवं वे वर्षशते, जाव सुहमसंपराए । प्रहक्खायसंपराए पुच्छा, गोयमा! तयोश्च प्रत्येकमेकोनत्रिशतिवर्षेषु गतेषु तत्प्रतिपत्तिरित्येउवसमिए वा खइए वा भावे होजा ॥३४॥ सामाइयसं- वमयपश्चाशता वर्षेन्यूने ते इति-देशोने इत्युक्तम् , एतश्च टीजयाणं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! काकारव्याख्यानम् , चूर्णिकारव्याख्यानमप्येवमेव, किन्त्वधपडिवजमाणए य पडुच्च जहा कसायकुसीला तहेव नि
सपिण्यन्तिमजिनापेक्षमिति विशेषः । ' उक्कोसेणं देसूणाओ
दो पुवकोडीनो' त्ति , कथम् ?, अवसपिण्यामावितीर्थरवसेसं । छेदोवट्ठावणिया पुच्छा , गोयमा ! पडिवजमा- |
करस्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपए पडुच सिय अस्थि, सिय नऽस्थि,जइ अस्थि जहमेणं पन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्तारश एव तत्प्रतिपत्रएको वा दो वा तिमि वा उकोसेणं सयपुहुत्तं , पुन्वए- इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंडिवन्नए पहुच सिय, अस्थि सिय नऽस्थि , जइ अस्थि यतत्वं स्यादिति । अन्तरद्वारे-'छेश्रोपट्टावणिए' स्यादौ जजहमण कोडिसयपुहुतं उकासेण वि कोडिसयपुहु, प
होणं तेवट्टि वाससहस्साई' ति, कथम्?, अवसपिण्यां दुरिहारविसुद्रिया जहा पुलागा। सुहुमसंपराया जहा नियंठा।
रुषमा यावच्छेदोपस्थापनीयं प्रवर्तते, ततस्तस्या एवैकविंश
तिवर्षसहनमानायामेकान्तदुष्षमायामुत्सर्पिण्याश्चैकान्तदुअहमखायसंजयाणं पुच्छा , गोयमा! पडिवजमाणए प
षमायां च तत्प्रमाणायामेव तदभावः स्यात्, एवं बैकबसिय अस्थि सिय नऽस्थि, जइ अस्थि जहणं एको विशतिवर्षसहस्रमानत्रयेण त्रिषप्रियर्षसहस्राणामन्तरमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org