________________
( ६ ) अभिधान राजेन्द्रः ।
संजय
भंते ! किं सन्नावउसे होज्जा नो सन्नोवउत्ते होजा १, गोयमा ! सन्नोवउत्ते जहा बाउसो, एवं० जाव परिहारविसुद्धिए, सुहुमसंपराए अहक्खाए य जहा पुलाए ।। २५ ।। सामाइयसंजए गं भंते ! किं महारए होजा, अनाहारए होआ, जहा पुलाए, एवं ०जाव सुहुमसंपराय, महत्खायसंजए जहा सिखाए ॥ २६ ॥ सामाइमसंजय गं भंते ! कति भवग्गहणाई होजा १, गो
! होणं एकं समयं उकोसे अट्ठ, एवं वेदोबडाबथिएऽबि । परिहारविसुद्धिए पुच्छा, गोयमा ! जहसेणं एकं समयं उक्कोसेणं तिन्नि, एवं० जाव अहक्खाए ||२७|| [सू०-७६६]
'सुडुमसंपराए' इत्यादौ ' आउयमोहणिज्जवज्जाश्रो छ कम्मपगडीओ बंध' ति सूक्ष्मसम्पराय संयतो ह्यायुर्न बध्नाति अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च यादरकषायोदयाभावाच बध्नातीति तद्वर्जाः षट् कर्म्मप्रकृतीनातीति । वेदद्वारे - ' अहक्खाये' त्यादौ सत्तविहवेयर वा
व्हिवेयप व ' सि यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'माहवज्ज' सि मोहवजीनां सप्तानां कर्म्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्म्मप्रकृतीनां तस्य क्षीणत्वात् । उपलम्पद्धानद्वारे -' सामाइयसंजर ण 'मित्यादि, सामायिकसंयतः सामायिकसंयतत्वं त्यजति, छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्म्मात्पञ्चयामधर्म्मसंक्रमे पार्श्वनाथशि यवत्, शिष्यको वा महावतारोपणे, सूक्ष्मसंप रायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितः असंयमादिर्वा भवेद्भावप्रतिपातादिति । तथा छेदोपस्थापनीय संयतश्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थे प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति । तथा परिहारविशुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणात्, असंयमं वा प्रतिपद्यते देवत्वोत्पत्ताविति । तथा सूक्ष्मसम्पराय संयतः सूक्ष्मसंपरायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यदि पूर्व सामायिकसंयतो भवेत् छेदोपस्थापनीयसंयतत्वं वा प्रतिपद्यते, यदि पूर्व छेदोपस्थापनीयसंयतो भवेत् यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाक्यातसंयतो यथाख्यातसंयतत्वं त्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्पराय संयतत्वं प्रतिपद्यते असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देबोत्पत्तौ सिद्धिगति वोपसम्पद्यते स्नातकत्वे सतीति ।
- आकर्षद्वारे
सामाइयर्सजयस्स गं भंते ! एगभवग्गहणीया केवतिया मागरिसा पण्णत्ता, गोयमा ! जहन्नेणं जहा बउसस्स,
Jain Education International
For Private
संजय छेदोवडावणियस्स पुच्छा गोयमा ! जहमेणं एकं उकोसेणं बीसपुहुतं । परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहणं एक, उक्कोसेणं तिमि । सुडुमसंपरायस्स पुच्छा, गोयमा ! जहमेणं एक्कं, उनकोसेणं चत्तारि । अहक्खायस्स पुच्छा, गोयमा ! अहमेणं एक्कं, उनकोसे दोमि । सामाइयसंजयस्स णं मंते ! नाखाभवग्गहणीया केवतिया आगरिसा पण्णत्ता ?, गोयमा ! जहा बउसे । छेदोवडाबयियस्स पुच्छा, गोयमा ! जहमेणं दोनि, उक्को सेणं उबरिं नवयहं सयाणं अन्तोसहस्सस्स परिहारविसुद्वियस्स जहमेणं दोभि, उकोसेयं सत्त । सुहुमसंपरायस्स जहणं दोभि, उक्कोसेणं नव । महक्खाग्रस्त जहनेणं दोन, उक्कोसेणं पंच । ( ० – ७६७ )
'छेदोवट्ठावणीयस्से' त्यादौ 'बीसपुष्टुतं' ति छेदोपस्थानीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः श्राकर्षाणां भवन्ति, परिहारविसुद्धियस्से' त्यादौ ' उक्कोसेणं तिन्नित्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कतः प्रतिपद्यते, 'सुडुमसंपरायस्से' त्यादौ ' उक्कोसेण चत्तारि' सि एकत्र भवे उपशमश्रेणीद्वयसंभवेन प्रत्येकं संक्तिश्यमानविशुद्धयमानलक्षणसूक्ष्म संपरायद्वयभावाश्चतस्रः प्रतिपत्तयः सूक्ष्मसंपरायसंयतत्वं भवन्ति, ' अहक्खाये ' स्यादौ ' उक्कोसे दोनि' ति उपशमश्रेणीद्वयसम्भवादिति । नानाभवग्रहाऽऽकर्षाधिकारे 'छेश्रोवट्ठावणीयस्से' त्यादौ 'उक्कोसें उवरि नवराहं सयाणं श्रन्तो सहस्स' ति कथम्? किलेss भवग्रह पविशतय आकर्षाणां भवन्ति, ताश्रष्टाभिर्भवैर्गुणिता नव शतानि षष्ट्यधिकानि भवन्ति । इदं च संभवमात्रमाश्रित्य संख्याविशेष प्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यम् । 'परिवार विशुद्धियस्से' स्यादौ 'उक्कोसणं सत्त' ति कथम् ?, एकत्र भवे तेषां त्रयाणामुक्लत्वात् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये इयं तृतीये इयमित्यादिषिकल्पतः सप्ताऽऽकर्षाः परिहारविशुद्धिकस्येति । 'सुडुम संपरायस्से' त्यादौ ' उक्कोसें नयति कथम् ?, सूक्ष्म संपराक स्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति । ' अहखाए' इत्यादी' उक्को से पंचसि, कथम् ? यथाख्यात संयतस्यैकत्र भये द्वावाकर्षो द्वितीये ब द्वावेकत्र चैक इत्येव पञ्चेति ।
कालद्वारे
सामाइय संजय गं भंते ! कालओ केवश्चिरं होइ ?, गोयमा ! जहणं एक्कं समयं उक्कोसेणं देणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी, एवं छेदोवडावणिए वि । परिहारविसुद्धिए जहभेणं एक्कं समयं उक्कोसेणं देभ्रूणएहिं एगूणतीसाए वासेहिं ऊणिया पुव्वकोडी, सुहुमसंपराए जहा नियंठे, अहम्खाए जहा सामाइयसंजए ।
Personal Use Only
www.jainelibrary.org