________________
( १५) संजय अभिधानराजेन्द्रः।
संजय णानीति । सन्निकरद्वारे-'सामाइयसंजमे णं भंते ! सामा- मो जघन्यत उत्कर्षतश्चान्तमुहर्त तदुत्तरकालं तदव्यवइयसंजयस्से' त्यादौ सिय हीणे ' ति असंख्यातानि च्छेदात् , अवस्थितपरिणामस्तु जघन्यन समयम् , उपतस्य संयमस्थानानि , तत्र च यदैको हीनशुद्धिकेऽन्य- शमाऽद्धायाः प्रथमसमयानन्तरमव मरणात् , 'उकासगं स्त्वितरत्र वर्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा तु- देसूणा पुवकाडि 'त्ति एतच्च प्राग्वद्भावनीयमिति । समाने संयमस्थाने वर्तते तदा तुल्ये , हीनाधिक
बन्धद्वारेवे च पदस्थानपतितत्वं स्यादत एवाऽऽह-छट्ठाणवडि- सामाइयसंजए णं भंते ! कइ कम्मप्पगडीओ बंधइ ?, प' त्ति उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुप- गोयमा ! सत्तविहबंधइ वा अट्ठविहबंधए वा एवं जहा बयोगद्वयं भवति । सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शना
उसे , एवं जाव परिहारविसुद्धिए । सुहुमसंपरागसंजए थमाह-'नवरं सुहुमसंपराइए' इत्यादि , सूक्ष्मसम्परायः साकारोपयुफ्तस्तथास्वभावत्वादिति । लेश्याद्वारे-यथाख्या
पुच्छा, गोयमा ! आउयमोहाणिज्जवजारो छ कम्मप्पगतसंयतः स्नातकसमान उक्तः । स्नातकश्च सलेश्यो वा स्या
डीओ बंधति,अहक्खाए संजए जहा सिणाए।।२१।।सामाइदलेश्यो वा । यदि सलेश्यस्तदा परमशुक्ललेश्यः स्यादित्येव- यसंजए णं भंते ! कति कम्मप्पगडीओ वेदेति ?,गोयमा! मुक्तः । यथाण्यातसंयतस्य तु निग्रन्थत्वापेक्षया निर्विशेष
नियम अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव० सुहुमसंणापि शुक्ललेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह'पवरं जह' इत्यादि।
पराए । अहक्खाए पुच्छा , गोयमा ! सत्तविहवेयए परिणामद्वारे
वा चउबिहवेयए वा, सत्तविहवेदमाणे मोहणिजबसामाइयसंजए णं भंते ! किं वड्डमाणपरिणामे होजा,
आओ सत्त कम्मप्पगडीओ वेदेति , चत्तारि वेदेमाणे हीयमाणपरिणामे होजा,अववियपरिणामे वा होजा?.गो- वेयणिजाओ य नामगोयाओ चत्तारि कम्मप्पगडीओ वेयमा बढमाणपरिणामे जहा पुलाए । एवं०जाव परिहा
| देति ॥२२॥ सामाइयसंजए णं भंते ! कति कम्मप्पगरविसुद्धिए । सुहुमसंपराए पुच्छा, गोयमा ! वड्डमाणप
डीओ उदीरेति ? , गोयमा ! सत्तविह जहा यउसो , रिणामे वा होजा हीयमाणपरिणामे वा होता. नो अव- एवं जाव परिहारविसुद्धिए । सुहमसंपराए पुच्छा, गोट्ठियपरिणामे होआ। अहक्खाए जहा नियंठे । सामाइ- यमा! छब्बिह उदीरए वा पंचविह उदीरए वा, छ उयसंजए णं भंते ! केवतियं कालं वडमाणपरिणामे होआ?, दीरमाणे पाउयवेयणिज्जवज्जायो छ कम्मप्पगडीओ उगोयमा ! जलेणं एकं समयं जहा पुलाए । एवं० जाव दीरेइ, पंच उदीरेमाणे आउयवेयणिजमोहणिज्जवजारो परिहारविसुद्धिए वि । सुहमसंपरागसंजए णं भंते ! के- पंच कम्मप्पगडीओ उदीरेइ । अहक्खायसंजए पुच्छा , वतियं कालं वडमाणपरिणामे होला ?, गोयमा ! ज
गोयमा ! पंचविह उदीरए वा दुविह उदीरए वा अणुहनेणं एक समयं उक्कोसेणं अंतोमुहुत्तं । केवतियं कालं
दीरए वा, पंच उदीरेमाणे आउयवेयणिज्जबजात्रो सेसं हीयमाणपरिणामे एवं चेव । अहक्खायसंजए णं भंते ! |
जहा नियंठस्स।।२३।(सू०७६४)।सामाइयसंजए ण भंते ! केवतियं कालं बड्माणपरिणामे होजा ? , गोयमा !
सामाइयसंजयत्तं जहमाणे किं जहति किं उवसंपञ्जति ?, जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं कैवतियं कालं
गोयमा ! सामाइयसंजयत्तं जहति छेदोवट्ठावणियसंजय वा अवट्ठियपरिणामे होजा?, गोयमा ! जहन्नेणं एकं समयं
सुहमसंपरागसंजयं वा असंजमं वा संजमासंजमं वा उपसंउक्कोसेणं देसूणा पुन्चकोडी ॥२०॥ (सू०-७६३)।
पज्जति । छेप्रोबट्ठावणिए पुच्छा,गोयमा ! छेओवट्ठावणिय'सुहुमसंपराए' इत्यादौ, 'बढमाणपरिणामे वा होजा ही
संजयत्तं जहति सामाइयसंजत्तं जहति परिहारविमुद्धियत्तं यमाए परिणामे वा होजा नो अवट्रियपरिणाम होज' त्ति जहति सुहमसंजमं वा उपसंपज्जति असंजमं वा उपसंपज्जति सूक्ष्मसंपरायसंयतः श्रेणिं समारोहन वर्द्धमानपरिणामस्त- संजमासंजमं वा उपसंपज्जति । परिहारविसुद्धिए पुच्छा, गोतो भ्रस्यन् हीयमानपरिणामः , अवस्थितपरिणामस्त्वसौन
| यमा! परिहारविसुद्धियसंजयत्तं जहति, छेदोबट्ठावणियभवति , गुणस्थानकस्वभावादिति । तथा 'सुहमसंपरायसंजए णं भंते ! कवइयं काल ' इत्यादी' जहन्नेणं एकं स
संजय वा असंजमं वा उवसंपञ्जति । सुहुमसंपराए पुच्छा, मय' ति सूक्ष्मसंपरायस्य जघन्यती वर्द्धमानपरिणाम एकं गोयमा ! सुहमसंपरायसंजयत्तं जहति सामाइयसंजय समयं प्रतिपत्तिसमयानन्तरमेव मरणात् , ' उक्कोसेणं अतो- वा छेदोवद्यावणियसंजयं वा अहक्खायसंजयं वा मुहुत्तं' ति तहुणस्थानकस्यैतावत्प्रमाणत्वात् , एवं तस्य
असंजमं वा उपसंपज्जइ । अहक्खायसंजए ण हीयमानपरिणामोऽपि भावनीय इति । तथा 'अहक्खायसंजए गभंते !' इत्यादी 'जहन्नणं अंतोमुहुत उकासे
पुच्छा , गोयमा ! अहक्खायसंजयत्तं जहति सुरण पि अंतोमुहुर्स' ति यो यथाख्यातसंयतः केवलज्ञानमु
हुमसंपरायसंजयं वा असंजयं वा सिद्धिगति वा उपसंत्पादयिष्यति यश्व शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणा- पजति ॥ २४ ॥ ( सू० ७६५ ) सामाइयसंजए णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org