________________
संजय
उक्कोंसणं अट्ठारससागरोयपकोडाकीओ' ति किलो- | पियां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते, नथ सुषममानिसमात्रय क्रमेण द्वित्रिचतुः सागरोयमकोटीकोटीमा मासुमा दित्रये क्रमेण चतुखिसागरोपमकोटीकोटीप्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तत इत्येवं यो दोपस्थापनीयस्यान्तरं भवति । पच्चेह किश्चिन पूर्यते यच पूर्वसूत्रे ऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति । 'परिहारविसुदिवसे त्यादि परिहारविशुद्धिकसंवतस्यातरं जघन्यं चतुरशीतिवर्षसहस्राणि कथम् अवसि या दुष्पमैकान्तदुष्पमयोरुत्सर्पिर या चैकान्तदुष्षमा दुष्पमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीति कृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्पमायां परिहारसिद्धिकालो पोत्
यसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासो विपक्षितापादिति उनको अट्ठारससागरो यमकोडाकोडीओ ति येोपस्थापनीयोत्कृष्टान्तरददस्य भावना कार्येति । परिणामद्वारे दोषद्वायलिये इत्यादी
जहां फोडी उनको पि कोडीसपु ति. देवीपस्था पनी पसंयत परिचामादिकर म्याधित्य संभवति जयन्तु तत्सम्यग् नावश्यत दुष्मन्तं भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्द्वयस्य भावाद्विशतिरेव तयादितीर्थक राणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम्, कोटीशतपृथकत्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । श्रल्पबहुवारे सवयीवा सुमपराजयति स्तोत्थानफालस्य निर्व्रम्यनुपम शतप्रमाणत्वानेयां, परिहारविशुद्धियसंजया संखेज्ज्गुण' ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्त्रपृथक्त्व मानत्वानेपाम् अवापसंजया संजगु नि कोटीपृथ कत्यमानत्वात्तेषां छेदोवद्वावरिणयसंजया संखे जगुण 'त्ति कोटीत पृथक्त्वमानतया तेषामुक्तत्वात्, सामाइयसंजाति पापकुशीतुल्यतया कोटीसहस्रपृथक्त्वमानयेनेत्य०२५०७ ३०
9
"
6
"
( =) अभिधानराजेन्द्रः ।
Jain Education International
9
3
"
जीवा से ते!' इत्यादि संयति स्म सर्वसाध योगेभ्यः सम्यगुपरमन्ति सा अर्थात् निरवद्ययोगेषु चारित्रपरिणामस्फातिहेतुषु वर्त्तते स्म इति संयताः सत्यनि त्याकर्मका' दिति कर्त्तरि कप्रत्ययः, हिंसादिपापस्थाननिवृत्ता इत्यर्थः । तद्विपरीता असंयताः। हिंसादीनां देशतो नि. वृत्ताः संयतासंयताः श्रितयप्रतिषेधविषयः सिद्धा करामिति चेत् उच्यते उक्रमिह संयमो नाम निरवद्येतरोमप्रवृत्तिनिवृत्तिरूपः ततः संयतादिपर्यायो योगाश्रयः सि डाश्च भगवन्तो योगाऽतीताः शरीरमनसोऽभावादतस्त्रितयप्रतिषेधविषयाः एवं च सामान्यतो जीवपदे चतुि घटते । तथा चाह-' गोयमे' स्यादि, गौतम ! जीवाः संयता अपि साधूनां संयतत्वात्, असंयता अपि नैरयिकादीनामसंयतत्वात् संयतासंयता श्रपि पञ्चेन्द्रियतिरश्चां मनुध्याणां च देशतः संयमस्य भावात्, नोसंयतनो संयतनासंवतायता अपि सिद्धानां त्रयस्थापि प्रतिषेधात्। यतुविंशतिमा अामाद'संयते' त्यादि, संयता श्रसंयता मिश्रकाश्य-संयतासंयता जी वास्तथैव मनुष्याध किमुलं भवति पदे मनुष्यपदे एतानि श्रपि पदानि घटते नतु न पटले परमेतत् सूत्रम् अन्यथा जीपतियप्रतिषेधरूपं च
"
1
यथातथा संयतरहिता उपय तिषेधरहिताश्च तिर्यञ्चः - तिर्यकूपञ्चेन्द्रियाः । श्राह-कथं संय
3
जीवा से भंते! किं संजया, असंजया, संजया संजया, नोजया, नो संजया, नोसंजयासंजया ?, गोयमा ! जीवा संजया वि १, संजया वि २, संजया संजया वि ३, नोसंजया, नोअसंजया, नोसंजयाजया वि४नेरा ते पुच्छा, गोपमा ! नेरइया नो संजया असंजया नोसंजयासंजया नो नोसंजय नोअसंजयने संजयाजया, एवं० जाव चउरिदियपंचिदिय तिरिक्खजोणियाणं पुच्छा, गोयमा ! पंचिदियतिरिक्खजोगि ता नो संजता असंजता वि संजतासंजता वि नो नोसंजतनो
पददितास्ति पञ्चेन्द्रियाः यावता तेषामपि संयतत्यमुपपद्यते एव तथाहि संयताचे नाम निरवद्येतरयोगवृत्तिनिवृत्यात्मकं ते च निरवद्येतरयोगेषु प्रवृत्तिनिवृणी तिरक्षामपि सम्भवतः यतश्वरमकालेऽपि चतुर्विधस्याप्याहारस्य प्रत्याख्यानं कृत्वा शुभेषु योगेषु वर्त्तमाना दृश्यन्ते । श्र न्यच्च सिद्धान्ते तत्र तत्र प्रदेशे महाव्रतान्यप्यात्मन्यारोपयन्तः ध्यन्ते, उक्कं चतिरिया चरिचं निवारितं सहय अह पु तेसि सुव्य बहुवा चिय, महग्ययारो समय ॥ १ ॥ " तदेतदयुकं सम्यग्वस्तुतस्यापरिज्ञानात् संयनरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपमान्तरचारित्र परिणामानुषकमवगन्तव्यं न शेर्पा, न च तेषां चतुर्विधाहारप्रत्ययान नामपि महाव्रतान्यारोपयतां भयप्रत्ययादेव चरणपरिणाम उपजायते स पिचिन्तामणि मनुष्यमय एव यदि परं कर्मक्षयोपशमाद् भवति नान्यथा, अत एवायमतिदुभो गीयते भगवद्भिः । अथ कथमवसीयते न तिरश्चां तथा बेष्टमानानामध्यान्तरधारित्रपरिणामः ? उच्यते केवलहानाद्यश्रवणात्, यदि हि तिरश्चामपि चरणपरिणामस्तम्भवेत् तत् कचित् कदाचित् कस्यचिदुत्कर्षतो भावतो मनःपर्यायानं केवलज्ञानं या ध्येत तयोश्चारित्रपरिणामनिष
जनजताजता वि, मनुस्सा पुच्छा, गोयमामसा संजता वि संजता वि संजतासंजता वि, नो-नोसजतनोयात् न च भूयते तस्मादवसीयते न तेषां चारिचयजनजताजता वाणमंतर जोतिसिय नेपालिया जहा [रिणामः । महम्ययसम्भावे, वि चरणपरिणामसं.
"
उक्तं च- “म
संजय
नेरइया, सिद्धाणं पुच्छा, गोयमा ! सिद्धा नो संजता १, नो असंजता २, नो संजतासंजता ३, नो संजतनो संजतनोसं जतासंजता ४ गाहा "संजय भसंजय भी सगा व जीवा
'
-
-
तहेव मणुया य । संजतरहिया तिरिया, सेसा अस्संजता होंति ।। १ ।।" (सू० ३१६ ) । संजयपयं समत्तं ||३२||
For Private & Personal Use Only
6
www.jainelibrary.org