________________
(१२) संजय अभिधानराजेन्द्रः।
संजय यसंजए पुच्छा, गोयमा ! दुविहे पत्ते, तं जहा-छउ- लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन् यो वर्तत इति , शेष मत्थे य, केवली य । “सामाइयम्मि उकए, चाउआमंभ
कराव्यम्॥४॥'उबसंत' गाहा, अयमर्थः-उपशान्त मो
हनीये कर्मणि क्षीणे वा यश्छन्नस्थो जिनो या वर्तते स णुत्तरं धम्मं । तिविहेण फासयंतो, सामाइयसंजो स खलु |
यथाख्यातसंयतः खल्विति ॥५॥ ॥१॥ छेत्तूण उ परियागं, पोराणं जो ठवेह अप्पाणं ।
दद्वारेधम्मम्मि पंचजामे, छेदोवट्ठावणो स खलु ॥ २॥ परिह- सामाइयसंजए ण मंते ! किं सवेदए होजा, अवेदए रह जो विसुद्धं, तु पंचयामं अणुसरं धर्म । तिविहेण | होजा?, गोयमा! सवेदए वा होजा, अवेदए वा होजा। फासयंतो, परिहारियसंजमो स खलु ॥ ३ ॥ लोभाणु- जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं वेययंतो, जो खलु उवसाममो व खवो वा। सो सुहुम- छेदोवट्ठावणियसंजए वि, परिहारविसुद्धियसंजो जसंपराभो, अहखाया ऊणभो किंचि ॥ ४॥ उवसंते हा पुलाओ, सुहुमसंपरायसंजो अहक्खायसंजो य खीणम्मि व, जो खलु कम्मम्मि मोहणिज्जम्मि । छउम- जहा नियंठो॥२॥सामाइयसंजए णं भंते ! किं सरागे होत्थो र जिणो वा, अहखानो संजमो स खलु ॥ ५॥" आ वीयरागे होला ?, गोयमा सरागे होजा, नो वीयरा(सू०-७०६)।
गे होजा । एवं सुहुमसंपरायसंजए , महक्खायसंजए ज'कति णं भंते' इत्यादि , 'सामाझ्यसंजए.' ति सा- | हा नियंठे ॥ ३॥ सामाझ्यसंजए णं भंते ! किं ठियकप्पे मायिकं नाम चारित्रविशेषस्तत्प्रधानस्तेन वा संयतः सा
होजा अद्वियकप्पे होआ ?, गोयमा! ठियकप्पे वा होमायिकसंयतः, एवमन्येऽपि । 'इत्तरिए य'ति इत्वरस्यभाविष्यपदेशाम्तरत्वेनाल्पकालिकस्य सामायिकस्यास्ति
आ अद्वियकप्पे वा होजा। छेदोवट्ठावणियसंजए पुच्छा, स्वादित्वरिका, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिम- गोयमा ! ठियकप्पे होज्जा, नो अडियकप्पे होजा, एवं तीर्थकरसाधु, 'आवकहिए य ' ति यावत्कथिकस्य- परिहारविसुद्धियसंजए वि , सेसा जहा सामाइयसंजए । भाषिव्यपदेशान्तराभावाद् यावज्जीविकस्य सामायिकस्या
सामाइयसंजए णं भंते ! किं जिणकप्पे होज्जा थेरकप्पे स्तित्वाचावकथिकः, स च मध्यमजिनमहाविदेहजिनसंबन्धी साधुः , साइयारे य' सि सातिचारस्य यदारो
पा होज्जा कप्पातीते वा होजा?, गोयमा! जिणकप्पे प्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि
वा होज्जा जहा कसायकुसीले तहेव निरवसेसं । छेदोवसातिचार एव । एवं निरतिसारख्छेदोपस्थापनीययोगानि- हावणिभो परिहारविसुद्धियो य जहा बउसो , सेसा जरतिचारः, सब शैक्षस्य पार्श्वनाथतीर्थान्महावीरतीर्थसं- हा नियंठे ॥ ४ ।। (सू०-७८७ ) ॥ सामाइयसंजए णं काम्ती था, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयो
भंते ! किं पुलाए होज्जा बउसे०जाव सिणाए होज्जा ?, रख भवतीति, 'णिब्धिसमाणए य' ति परिहारिकतपस्तपस्थम् निठिबटुकाइए य' ति निर्विशमानकानुचरक - |
गोयमा! पुलाए वा होज्जा बउसे . जाव कसायकुत्यर्थः, 'संकिलिस्समाणए य" ति उपशमश्रेणीतः प्रव्यव
सीले वा होजा, नो नियंठे होज्जा नो सिणाए होमानः 'विसुखमाणए य' ति उपशमश्रेणी क्षपकणीं पा आ, एवं छेदोवट्ठावणिए वि । परिहारविसुद्धियसंजए समारोहन , 'छउमत्थे य केषली व' ति व्यकम् । अथ ण भंते ! पुच्छा , गोयमा! नो पुलाए नो बउसे नो सामायिकसंयतादीनां स्वरूपं गाथाभिराह-' सामाइयम्मि
सामाइयाम्म | पडिसेवणाकुसीले होज्जा, कसायकुसीले होजा नो निउ' गाहा, सामायिक एवं प्रतिपने न तु छेवोपस्थापनी. यादौ चतुर्यामम्-चतुर्महानतम् अनुत्तर धर्मम्
यंठे होआ नो सिणाए होआ, एवं सुहुमसंपराए वि। भ्रमणधर्ममित्यर्थः, त्रिविधेम-मनःप्रभृतिना फास- महक्खायसंजए पुच्छा, गोयमा ! नो पुलाए होज्जा पंतो' ति स्पृशन्-पालयन् यो वर्तते इति शेषः सामा- जाव नो कसायकुसीले होज्जा नियंठे वा होजा सिणाए यिकसंयतः स खलु-निश्चितमित्यर्थः । अनया व गाथ
पा होजशासामाइयसंजए णं भैते ! किं पडिसवए होया यावत्कधिकसामायिकसयतः उक्तः । इत्यरसामायिकसं
ज्जा अपडिसेवए होज्जा, गोयमा! पडिसेवए वा होयतस्तु स्वयं वाच्यः ॥१॥'खेलूण' गाहा, करख्या,,बरं छेदोषडाषणे 'तिबेदन-पूर्वपर्यायच्छेदेन उपस्थाप- ज्जा भपडिसेवए वा होज्जा। जइ पडिसेवए होज्जा किं
व्रतेषु यत्र तच्छेदोपस्थापनं तयोगाच्छेवोपस्थापना, भ- मूलगुणपडिसेवए होजा सेसं जहा पुलागस्स, जहा सानया च गाथया सातिचार इतर द्वितीयसंयत उका माझ्यसंजए एवं छेदोवड्डावणिए वि। परिहारविसुद्धियसंज॥२॥'परिहरर' गाहा, परिहरति-निर्षिशमानकादिभेदं
ए पुच्छा ?, गोयमा ! नो पडिसेवए होजा अपडिसेवए होरुप पासवते यः साधुः, किं कुर्वन् ? इत्याह विशुखमेव पश्चयामम्-मनुत्तरं धर्म निषिधेन स्पृशन , परिहारिक
ज्जा एवं • जाव अक्खायसंजए ॥ ६॥ सामाइयसंजए संयतः स खरिषति, पश्चयाममित्यनेम व प्रथमचरमतीर्थ- ण मत कातसु नाणसु हाज्जा, गायमा दासु पोरेव तत्ससामाह ॥ ३॥ 'लोभाणु ' गाहा, लोभायन्- वा तिसु वा चउसु वा नाणेसु होज्जा , एवं जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org