________________
संजय अभिधानराजेन्द्रः।
संजय कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए, एवं०
च नाणाई भयणाए जहा णागुहेसए'ति, इह च शानोद्देशजाव सुहमसंपराए,अहक्खायसंजयस्स पंच नाणाई भय
कः-अएमशतद्वितीयोद्देशकस्य मानवक्तव्यतार्थमवान्तरप्र
करण, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं गाए जहा नाणुद्देसए । सामाइयसंजए ण भंते ! केव
छन्मस्थवीतरागयथाख्यातचारित्रिणोद्वे वा त्रीणि या चत्वातियं सुयं अहिजेजा ?, गोयमा ! जहन्नेणं अट्ठ पवय- रिया सानानि भवन्तीत्येवंरूपा । श्रुताधिकारे यथाख्याणमायाओ जहा कसायकुसीले, एवं छेदोवद्यावणिए वि, तसंयतो यदि निग्रन्थस्तदाऽष्टप्रवचनमात्रादि चतुर्दशपूपरिहारविसुद्धियसंजए पुच्छा, गोयमा ! जहनेणं नव
न्तिं श्रुतम् , यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह
'जहनेणं अट्ठ पवयणमायाओ' इत्यादि । मस्स पुवस्स ततियं मायारवत्थु उक्कोसेणं असंपुन्नाई दस पुब्वाइं अहिजेजा , सुहुमसंपरायसंजए जहा सा
कालद्वारेमाइयसंजए | अहक्खायसंजए पुच्छा, गोयमा! जहणं
सामाइयसंजए णं भंते ! किं भोसप्पिणीकाले होभट्ट पवयणमायामो उक्कोसेणं चोद्दस पुव्वाइं अहिजेजा
आ, उस्सप्पिणीकाले होजा, नो प्रोसप्पिणी नो उसुयवतिरित्ते वा होजा॥७॥सामाइयसंजए णं भंते ! किंति- स्सप्पिणीकाले होला ?, गोयमा ! भोसप्पिणीकाले स्थे होजा प्रतित्थे होजा?.गोयमा! तित्थे वा होगा जहा पउसे, एवं छेदोवट्ठावणिए वि, नवरं जम्मणं संअतित्थे वा होजा , जहा कसायकुसीले छेदोवट्ठावणिए तिभावं (च) पडुच्च चउसु वि पलिभागेसु नऽस्थि, परिहारविसुद्धिए य जहा पुलाए , सेसा जहा सामा- साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव । इयसंजए ॥८॥ सामाइयसंजए णं भंते ! किं सलिंगे परिहारविसुद्धिए पुच्छा, गोयमा! ओसप्पिणीकाले वा होजा अबलिंगे होज्जा गिहिलिंगे होजा, जहा पुलाए, होजा, उस्सप्पिणीकाले वा होजा, नो प्रोसप्पिणीएवं छेदोवडावणिए वि । परिहारविसुद्धियसंजए ण भंते!| नो उस्सप्पिणीकाले होजा, जइ ओसप्पिणीकाले किं पुच्छा, गोयमा! दवलिंगं पि भावलिंग पि पडुच्च । होला जहा पुलाओ, उस्सप्पिणीकालेऽवि जहा पुसलिंगे होज्जा नो भनालिगे होज्जा नो गिहिलिंगे लाओ , सुहुमसंपराइयो जहा नियंठो, एवं अहवाहोज्जा, सेसा जहा सामाइयसंजए ॥8॥ सामाइयसंजए| भो वि ॥१२॥ (सू०-७८६) सामाइयसंजए णं भंते ! थी भंते ! कतिसु सररिसु होज्जा, गोयमा ! तिसु
कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगति षा चउसु वा पंचसु वा जहा कसायकुसीले , एवं छेदो- गच्छति । देवगतिं गच्छमाणे किं भवणवासीसु उववज्जेजा, बढावणिए बि, सेसा जहा पुलाए ॥१०॥ सामाइयसंजए| वाणमंतरेसु उववजेजा,जोइसिएसु उववज्जेजा, वेमाणिएणं भते ! किं कम्मभूमीए होजा कम्मभूमीए होजा, सु उववजेजा, गोयमा ! यो भवणवासीसु उववजेजा भोयमा! जम्मणं संतिभावं च पडुप कम्मभूमीए नो
जहा कसायकुसीले । एवं छेदोवट्ठावणिए वि । परिहारविअकम्मभूमीए जहा बउसे, एवं छेदोबड्डावणिए वि, परि- सुद्धिए जहा पुलाए । मुहुमसंपराए जहा नियंठे । अहक्खाहारविसुद्धिए य जहा पुलाए , सेसा जहा सामाइयसंजए
ए पुच्छा, गोयमा! एवं महक्खायसंजए वि० जाव अज॥ ११ ॥ (सू० ७८८)
हममणुकोसेणं अणुत्तरविमाणेसु उववज्जेजा, अत्थे गतिए
सिझति • जाप अंतं करेंति । सामाइयसंजए णं भंते ! सामायिकसयतःसवेदकोऽपि भवेदवेदकोपि भवेत् ,नवमगु-देखलोगोस उवबजमाणे किं इंदत्ताए उववजति पुच्छा, णस्थानके हिघेदस्योपशमःक्षयो षा भवति, नवमगुणस्थानकं च यावत्सामायिकसंयतोऽपि ग्यपदिश्यते । 'जहा क-|
गोयमा अबिराहणं पडुच्च एवं जहा कसायकुसीले । एवं सायकुसीले ' ति सामायिकसंयतः सवेदनिवेदोऽपि स्या- छेदोबट्ठावणिए वि । परिहारविसुद्धिए जहा पुलाए ।सेसा त् , अधेदस्तु क्षीणोपशाम्तवेद इत्यर्थः। 'परिहारविसुद्धिय- जहा नियंठे। सामाइयसंजयस्स णं भंते ! देवलोगेसु उवसंजए जहा पुलागो' ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा
बजमाणस्स केवतियं कालं ठिती णं परमत्ता ?, गोयमा ! स्यादित्यर्थः, 'सुहमसंपराये' त्यादौ 'जहा नियंठो' सि | क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः । एवमन्यान्यप्यतिदेश
जहनेणं दो पलिभोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाइं, सूत्राण्यनन्तरोदेशकानुसारेण स्वयमवगन्तब्यानीति । क- एवं छेदोवट्ठावणिए वि, परिहारविसुद्धियस्स पुच्छा, गोपद्वारे- णो अट्टियकप्पे' ति अस्थितकल्पो हि मध्य- यमा ! जहन्नेणं दो पलिओवमाई उक्कोसेणं अट्ठारस सामजिनमहाविदेहजिनतीर्थेषु भवति , तत्र व छेदोपस्थाप
गरोवमाई, सेसाणं जहा नियंठस्स ॥१३॥ [सू० ७६०] । मीय नास्तीति । चारित्रद्वारमाश्रित्येदमुक्तम्-' सामाइयसंजए णं भंते ! किं पुलाए' इत्यादि , पुलाकादिपरि
सामाइयसंजयस्सणं भंते ! केवइया संजमट्ठाणा पमत्ता, पामस्थ चारित्रत्वात्। शानद्वारे-'अहक्खायसंजयस्स पं-1 गोयमा! असंखेा संजमढाणा पसत्ता, एवं० जाव परि
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org