________________
संजमभारवहण. अभिधानराजेन्द्रः।
संजय भारस्तस्य वहन-पालनं स एवार्थः संयमभारवहनार्थस्त-संजमोवगरण-संयमोपकरण-न । संयममात्रार्थे साधूपकरद्रावस्तता । संयमपरिपालननिमित्ते विनयभेदे, भ० ७ | णे. श्राचा०११०२ १०५ उ० । श०१ उ०।
संजमोवघाइ(न)-संयमोपघातिन-त्रि०। सचित्तपृथिव्यादिके संजमलअट्ठ-संयमलजार्थ--पुं०। संयमार्थे लज्जार्थः।संयमरूप
भिक्षादात्री यत्र स्थिता अध उपरि च फलादि संघट्टयति लजार्थे, दश।
तादृशे स्थानादौ, ध० ३ अधिक। जं पि वत्थं व पायं वा, कंबलं पायपुंछणं । संजय-संयत-त्रिका सम्-एकीभावेन यतः संयतः क्रियायां प्र. तं पि संजमलजट्ठा, धारंति परिहरति य ॥१६॥ यत्नवान् । श्राव०३ अायम उपरमे । संयच्छति स्म सर्वसा. दश० ६ अ० । (अस्या गाथाया व्याख्या 'वयछक्क' शब्दे |
वद्ययोगभ्यः सम्यगुपरमते स्मेति संयतः। नं०। आचा० । षष्ठभागे गता।)
सम्यग्गच्छति स्मेति संयतः 'गत्यर्थाकमें' ति कः । कर्म०२ संजमविग्धकर-संयमविघ्नकर-पुं० । संयमविघातकारिणि,
कर्म।पं० सं०। दर्शक यम उपरमे । सम्-सम्यग्यतः संयतः।
साधी, पा० । श्राचा० । सूत्र० । प्राण्युपमर्दानिवृत्ते, सूत्र०१ सूत्र०१ श्रु० ३ १०१ उ० ।
धृ०२१०३ उ० । सावधव्यापारेभ्यो निवर्तिते, उत्त० १२ संयमविराहणा-संयमविराधना-स्त्री०। मूलोत्तरगुणविराध
अ०। व्य० । ध० । सर्वविरते, स्था०४ ठा०४ उ० । सासनायाम् , नि० चू० १६ उ०।
म्यग् यतमाने , प्राचा० १ थु० १ ० २ उ० । संजमवुड़ि-संयमवृद्धि-त्रि० । संयमैधने, व्य०१उ०। सम्-सामास्त्येन यतः संयतः । सप्तदशप्रकारसंयमोपेते,
पा०। सम्यगुपयुक्ने, प्राचा०२०१चू०१०६उचाउत्त। संजमसामायारी-संयमसामाचारी-स्त्री विनयभेदे,प्रव०६५
संयमतोऽकरणीयेषु योगेषु सम्यक्प्रयत्नपरे , प्रा० चू. ५ द्वार । व्य।
अ० । सर्वदा-सर्वकालं यतः संयतः। पापानुष्ठानान्नितत्र संयमसामाचारीमाह
वृत्ते, सूत्र० १ श्रु० १२ १० । स्था० । दश । औ० । संजममायरति सयं,परं च गाहेति संजमं नियमा।
षट्कायरक्षणोपायरक्षण सम्यग्यते, वृ०१ उ० २ प्रक० । - सीयंते थिरिकरणं, उजयचरणं च उवव्हा ॥ २६४ ॥ प्रा०म० । इन्द्रियनोइन्द्रियसंयमवति, आचा०२ थु० १ 'स्वयं संयममाचरति, परं च नियमात् संयम प्राहयति ।
चू०१०६ उ० । निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपे सं
यमं प्रतिपन्ने, भ० २५ श०७ उ० । दश । प्रश्न। तथा संयमविषये सीदति स्थिरीकरणम् , उद्यतचरणं तु
. उपवृहयति । एषा संयमसामाचारी । व्य० १० उ०।
संजया दुविहा परमत्ता,तं जहा-पमत्तसंजया,अपमत्तसंजया संजमाऽणुदायि--संयमानुष्ठायिन-त्रिका संयमानुष्ठानकर्तरि, यं । तत्थ ण जे अपमत्तसंजया ते णो प्रायरंभा,णो परारंभा - आचा०१ श्रु०५१०३ उ० ।
जाव अणारंभा। तत्थ णं जे ते पमत्तसंजया ते सुई जोगं संजमायहेउ-संयमात्महेतु-पुं०। संयमस्य पृथिव्यादिसंरक्षण- पडुच्च णो आयारंभा णो परारम्भा णो तदुभयारम्भा, अरूपस्यात्मनः स्वशरीरस्य संयमरूपस्य वाऽऽत्मनः हेतुर्निमि णारम्भा चेव । असुभजोगं पडच पायारंभा वि, त्तम् । संयमात्महेतुः । संयमात्मनिमित्ते, पश्चा० १३ विव०। परारंभा वि, तदुभयारंभा वि, णो अणारंभा एवं जंबू । संयमायहेतु-पुं० । संयमस्य संयमलाभस्य हेतुर्निमित्तम् ।
दुप्पसहो जाव बकुसकुसीलेहिं तित्थं पवदिसमइ जहा संयमप्राप्तिनिमित्ते, पश्चा० १३ विव० ।
विवाहपन्नत्तीए । अङ्ग। संजमासंजम-संयमासंजम-पुं० । द्विःस्वभावात् देशसंयमे,
पश्च संयताःस्था०४ठा०४०। संजमित्ता-संयम्य-श्रव्य० । संयमनं कृत्वेत्यर्थे , सूत्र. १
कति ण भंते ! संजया पएणत्ता ?, गोयमा ! श्रु०१०१०
पंच संजया पण्णता, तं जहा-सामाइयसंजए छेदोवट्ठोसंजमुत्तम-संयमोत्तम-त्रि० । सर्वविरतौ, स०। प्रधानसंयमे, | वणियसंजए परिहारविसुद्धियसंजए सुहुमसंपरायसंजए स।
अहक्खायसंजए । सामाइयसंजए णं भंते ! कतिविहे पसंजमुत्तर-संयमोत्तर-त्रि० । संयमेन देशविरतिलक्षणेन ध- पत्ते , गोयमा! दुविहे पसते, तं जहा-इत्तरिए य, मेण उत्सरः प्रधानः । परिपूर्णसंयमे, उत्त०५०। आवकहिए य । छेप्रोवट्ठावणियसंजए णं पुच्छा , गोसंजमेरिया-संयमेा -स्त्री० । सप्तदशविधसंयमानुष्ठाने,
'यमा ! दुविहे पएणत्ते , तं जहा-सातियारे य निरतिअसंख्ययेषु संयमस्थानेषु एकस्मात् संयमस्थानादपरसं
यारे य , परिहारविसुद्धियर्सजए पुच्छा , गोयमा ! दुयमस्थानगमने, प्राचा०२ श्रु० १ चू० ३ १०१ उ०। संजमोच्छाहनिच्छिय-संयमोत्साहनिश्चित-त्रि० । संयमे
विहे पामते, तं जहा-णिब्बिसमाणए य, निविदुकाइए उत्साहो वीर्य निश्चितोऽवश्यंभाषी येषां ते संयमोत्साहनिः
य । सुहुमसंपराए पुच्छा, गोयमा! दुविहे पएणसे, तं श्चिताः। सर्पविरति प्रति निर्माते, स०।
जहा-संकिलिस्समाणए य, विसुद्धमाणए य | अहक्खा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org