________________
संजम कुसल
सोइंदियाइयाणं निम्गहणं चेत्र तह कसाया । पाणातिवाइयाणं, संवरणं, आसवाणं च ॥ १३७ ॥ झा अपसत्थ य, पसत्थभाणे य जोगमल्लीणो । संजमसलो एसो, सुविसुद्धो तिविहकरणेण ॥१३८॥ गाथाचतुष्टयमपि गतार्थम् नवरम् 'उपडतो पणा'त्यादि । उपयुक्त पायाम् किं विषयायामित्याह यानि पद्योपध्याहारे, शय्या - उपाश्रयः निषद्या--पीठफलकादिरूपा स्थानादिरूपनिषद्या व्याख्यानं तु प्र पधि: पात्रनियोगादिराहारोऽशनादिरूपः समाहारद्वन्द्वस्तस्मिन् तद्विषयायामित्यर्थः । 'झाणे अपसत्थे' त्यादि ध्यानं द्विधा - अप्रशस्तं प्रशस्तं च । अप्रशस्तम् श्रार्त्त, रौद्रं च । प्रशस्तम्-धर्म्म, शुक्तं च । तत्र प्रशस्ते ध्याने-धर्मशुक्लरूपे चशन्दो भिषक्रमः प्रशस्तं योगमालीनः सुविसुद्धो तिथिद्दकरणं ति उपलक्षयमेतत् । भावेनापि स विसुद्धः, शेष सुगमम् । उक्तः संयमकुशलः । व्य० ३ उ० । संजमघाइय-संयमघातिक - त्रि० । संयमोपधातिके, प्रब०
9
२६७ द्वार । संजमपायग-संयमघातक संयमविनाशके
४ श्र० ।
(10) अभिधानराजेन्द्रः ।
"
Jain Education International
9
संजमचरय--संयमचरक प्रि० । सप्तदशप्रकारसंयमानुष्ठायिनि, दश० १० अ० । संजमजमगुण-संयमार्जवगुण त्रि० संयमाचो गुलो स्थ तत् । संयमऋजुभावाजे ०६०। संजमजाया-संयमयात्रा - स्त्री० । संयमप्रवृत्तौ प्रश्न० १ सं८० द्वार संयमानुपासने सू० २०१० संजमजायामायावत्तिय संयमयात्रामात्रावृत्तिक-त्रि० । संयमयात्रा संयमानुपासनं सैय मात्रा आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः प्रवृत्तिर्यत्राहारे स संयमयात्रामात्रावृत्तिकः संयमपालनमात्र आहारा २०७ २०१० संयमयात्रामात्राप्रत्यय-त्रि० संयमात्रामात्राप्रत्ययो यत्र । संयमयात्रार्थे श्राहारादौ भ० ७ श० १३० । सूत्र० । संजमजीविय- संयम जीवित न० । संयमवन्तया जीवने, श्राचा०| संयमजीवितं तद् दुष्प्रतिबृंहणीयं कामानुषक्रजनान्तर्वर्तिना दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्य इति । श्राचा० १ ० २ अ०५ उ० ।
9
भाव०
सेजमजोग - संयमयोग- पुं० । चरणव्यापारे, पञ्चा०१२ विष० । कुशलव्यापारे, पं० ० ४ द्वार । आ० चू० । समिति गुप्तिरूपे आचरणे, प्र० १०१ द्वार । दर्श० । संजमजोखि- संयमयोनि श्री० संयमस्य सर्वसंवरस्वभाव स्य देशविरतिरूपस्य सोत्पत्तिस्थाने शुभमनचाकायच्यापारे, दर्श० ५ तत्व |
संजय भारवहण ० संजमs - संयमार्थ- पुं०। संयमः प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणतदर्थम् संयमनिमिते ६० उ०
1
संजमद्वारा संगमस्थान-१० संयमः सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्म सम्पराययथाख्यातरूपः
तदेव स्थानम् । श्राचा० १ श्रु० २ ० १ उ० । पं० भा० । ज्ञानदर्शनचारित्रपरिणामात्मकेऽध्यवसायविशेषे व्य० १ उ० | अष्ट० नि० चू० । पिं० ( " संजमट्ठाणं ति वा अभावसां ति वा परिणामद्वाणं ति" इति 'ठाण' शब्दे चतुर्थभागे १६६४ पृष्ठे व्याख्यातम् 1 )
संजमामापात संयमस्थानापातन० चरणविशेषाप्रतिपाते, पश्चा० १६ विष० ।
संजमण-संयमन- न० । सप्तदशप्रकारसंयमकरणे, आचा० १ श्रु० ५ ० ३ उ० । रज्जुनिगडादिभिर्बन्धने, श्राव० ४ श्र० । संजमत्तिय - संयमत्रिक- न० । परिहारविशुद्धिक सूक्ष्मसम्पराययथास्यातचारित्र लक्षणे संयमत्रये, कल्प० १ अधि०७ । संजमधुवजोग जुत्ता-संयमभवयोगयुक्ता श्री० संपा चरणं तस्मिन् ध्रुवो नित्यो योगः-समाधिस्तता सन्ततोपयुक्तायाम्, उत्त० १ ० । व्य० । चरणे नित्यं समाध्युपयुक्ततायाम्, स्था० ८ ठा० ३ उ० । दशा० । प्रथमायामाचारसंपदि, " संजमधुवजोगजुते याऽवि भवति" 'संयमे स्वादि संयमो नाम चरणं तस्य ये भुवा अवश्यं कर्त्तव्यत्वात् योगाः प्रतिलेखना खाध्यायादयः तैर्युक्तो भवति । अथवासंयमः सप्तदशप्रकारः पञ्चाश्रवाद्विरमणमित्यादिकः, तस्मिन न भुवो नित्यो योगो-व्यापारो यस्य स संयमध्रुवयोगयुक्तः । अथवा संयमे भयो नित्यो योगो यस्य स संयमधूवयोगदात् ज्ञानादिष्यपि नित्योपयोगः अपिशब्दग्रहणात्परमपि योजयति इत्येका १ । दशा० ४ ० । संजमपरिपालय- संयमपरिपालन १० । अहिंसाचाराधने, पञ्चा० ७ विव० ।
संजमबहुल - संयमबहुल वि० संक्मम्-अथवविरमशादिकं बहूनि - बहुसंख्यं यथाभवत्येवं लाति गृह्णातीति विशुद्धविशुद्धतरं पुनः पुनः संयमं कुर्वन्तीति संयमबहुलाः, मयूरव्यंसकादित्यात् समासः पृथिव्यादिसंरक्षण०३० द्वार पदिया बहुत प्रभूतः संयमी येषां ते संयमलाः । संयमप्रचुरेषु, प्रश्न०३ सेव० द्वार । संयमेन पृथ्यादिसंरक्षणलक्षणेन बहुलः प्रचुरो यः स तथा । संयमो वा बहुलः प्रचुरो यस्य स तथा । प्रचुरतरसंयमे, स्था० ४ ठा० १ उ० । संजम भट्ट - संयम भ्रष्ट - त्रि० । दूरीकृतचारित्रगुणे, ग०२ अधि० संजमभउब्वेयणकर - संयम भयोइजनकर--त्रि०। सेयमाद्भयम् भीतिमुद्वेजनं चलने कुर्वन्तीत्येवंशीलं यत् तत् । संयमभयोब्रेजनशीले, भ० ६ श० ३३७० ।
संजमभारवहया संयमभारवहमार्थता श्री संयम पद
For Private & Personal Use Only
-
www.jainelibrary.org