________________
(4) अभिधानराजेन्द्रः ।
संजम
एसा पेडुषपेहा, पुणो य दुबिद्दा उ होइ नायब्वा । बाबारावावारे, वावारे जह उ गामस्स ॥ १५ ॥
सो विखोइ अब्बाधारे जहा विशस्तं । किं एवं तु क्वासि दुविहाय वेत्थ अहिगारो ॥ १६ ॥ eterodra तहि यं, संभोइयसीयमाण चोएर । बोहरं पि, पावयणीयम्मि कजम्मि ॥ १७ ॥
वावार उक्खा, न वि चोपई गिहिं तु सीयंतं । कश्मेसु बहुबिसुं, संजम एसो उवेकखाए ॥ १८ ॥ पायें सामारिए, अपमता व संजमो हो । ते क्षेत्र मते, सागारियसेजमो होइ ॥ १८ ॥ पारोहिं संसतं, असं पाणमया वि अविसुद्धं । उबगरणपसमा होजादि ॥ २० ॥ तं परियबीए, अवहट्टु संजमो भये एसो । अकुसलमणवइरोहे, कुसलास उदीरणं जं तु ॥ २१ ॥ मणव संजम यसो, काय पुरा जं अवस्सकज्जम्मि । गमागमसंभवई, तोडतो कुसर सम्मं ॥ २२ ॥ तव कुम्मस्स व सुसमाहियपाणिपायकायस्स । इवई व कायजमा, विद्वतस्सेव साहुस्य ॥ २३ ॥ आव० ४ प्र० । चाचा० । सूत्र० । संथा० नं० । श्रघ० । प्रा० चू० ।
सचरसव संबमे पाने, तं जहा पुढचीकायसंजमे भाउकाय जमे उकायसंजमे वाउकायसंजमे वयस्सङ्गकायसंजमे बेइंदियजमे तेईदियसंजमे चउरिदियसंजमे पंचिदियसंजमे अजीवकायसंजमे पेहासंजमे उवेहासंजमे भवहछुसंजमे पमजणासंजमे मणसंजमे वहसंजमे कायसंजमे [सू० १७५] स०१७ सम० । (धम्म' शब्दे वृतीयभागे १११ पृष्ठे अनेकविधसंयमानां व्याक्या गता । )
अं नागादीयं सव्वं पुख होइ संजमो नियमा । जह जह सो होइ थिरो, तह तह कायव्ययं होइ ॥ ४२ ॥ बृ० २ उ० ( " कुकुप संजमस्त पलिमंधू " इति 'पलिमंथु' शब्दे पचमभागे ७२५ पृष्ठे व्याख्यातम् । ) ( संयममाश्रित्य पदस्थानपतितत्वम् ' श्रागमषवहारि' शब्दे द्वितीयभागे ७१० पृष्ठे व्याख्यातम् । )
संयमफलम् - संजमेणं मंते ! जीवे किं जणया १, संजमेण असहयणंनगया ।। २६ ।।
,
हे भगवन् ! संयमेन जीवः किं जनयति ?, गुरुराह-संयमेनअहस्कंन विद्यते पार्थ पस्मिन् तत् अनंदकं तस्य भाषोsनंहस्कत्वं तज्जनयति संयमेन प्रभव-निरोधं जनयति इत्यर्थः ॥ २६ ॥ उत्त० २६ अ० । (संयमप्रेमरूपणम् कितिकम्म' शब्दे दतीमा ५०७ हे व्याख्यातम् । ) संजमकरण-संयमकरण-१० पश्चाभवविरमणादिगुण करणे,
6
उत्त० १३ अ० |
संजमकुसल - संगमकुशल- पुं० । पृथिव्यादिसंयमकुशले, व्य०॥
२३
Jain Education International
संजमकुसल
उपसंहारमाह(आयाकुसालो एसो) संजमकुसलं अतो उ वोच्छामि । पुढवादिसंजमम्मी, सत्तरसे जो भवे कुसलो ।। १३२ ।। श्रत ऊर्ध्वं संयम कुशलं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयतिपृथिव्यादिसंयमे, पुढवि दग अगणि मारुष, बस्स विि
उ परिषि अजीबो पेये पण परिणमणो वई का' ॥ १ ॥ इत्येवंरूपे सप्तदशे - सप्तदशप्रकारे यो भवति कुशल संयमतः ।
प्रकारान्तरेण संयमकुशलमाह
"
श्रहवा गहणे निसिर- एस से जानिसेज उवही य । आहारे वि य सतिमं, पसत्थजोगे य जुजंगया ॥ १३३॥ इंदियकसायनिगह पिहियासव जोगवाणमञ्जीयो । संजमकुसल गुणनिही, तिविहकरणभावसुविसुद्धो ॥ १३४॥ अथवेति - संयमस्यैव प्रकारान्तरोपदर्शने, ग्रहणे प्रदाने निसरसे पचणायां गवेषणादिभेदभिन्नायां शय्या निषधोप ध्याहारविषयायां निषद्यायां सम्यगुपयुक्तः संयमकुशलः । किंमुक्कं भवतिय उपकरणमारमाददानो निशिपित्या प्रतिलेख्य ममा च गृह्णाति निक्षिपति था। एतेन प्रशासंयमः प्र मार्जनासंयमश्वोक्तः । एतद्ग्रहणात्तज्जातीयाः शेषा प्रप्युपेशादिसंयमा गृहीता इष्टव्याः । तथा वः शय्यामुपधिमाहा रं उद्मोत्पादनेषाशुद्धं गृहाति संयोजनादियांपरहितं च भुजे स्थानाद्यपि कुर्यायः प्रत्युपेक्ष्य प्रमा व करोति स संयमकुशलः । अत्र निषद्याग्रहणेन स्थानादिगृहीतम् । तथा य एतेषु सर्वेष्वपि संयमेषु कर्त्तव्येषु स्मृतिमान् स संयमकुराल, स्मृतिमूलमनुष्ठानमवितथ मिति वचनात् तथा यस्य प्रशस्तयोगस्य शुभमनोवाक्कायरूपस्य योजना व्यापारणम् । किमुक्तं भवति प्रशस्तानां मनोषाकाययोगानामपवर्जनं प्रशस्तानां मनोषाशाययोगानामभियोजनं संयमकुशलः। तथा इन्द्रियाणि श्रोत्रादीनि
6
"
4.
,
पायां- क्रोधादीन यो नाति तथा घोचादीनि न स्वविषये व्यापारयति श्रोत्रादिविषयमासेषु शुभाशुभेषु - ब्दादिष्वर्थेषु रागद्वेषौ न विधत्ते, क्रोधादीनप्युदयितुः प्रवृतान् निरुणद्धि, उदयमासांथ बिफलीकरोति तथा प्राश्रवाणि प्राणातिपातादिलक्षणानि पिदधाति, योगं - म मोबाकायलख्मप्रशस्तं ध्यानं चा तत्परिहारेण - स्तं धर्म शुक्रं तत्र सीमा आश्रितोऽनिगृहितचलीतया तत्र प्रवृत्त इत्यर्थः । एष संयमकुशलः । कथम्भूतः स
वाह-गुणनिधिः संयमानुगता मे गुणास्तेषां निधिरिव गुणनिधिः तैः परिपूर्ण इति भावः । तथा त्रिविधेन प्रकारेणमनोवा कापलचणेन विशुद्ध मनसाऽप्यसंयमानभावात् भाषेन च परिणामेन विशुद्ध, इह लोकाचा स्वात् विकरणभावविशुद्धः ।
अस्यैव गाथाइयस्य व्याख्यानार्थमाहगियर पडिलेडं, पमजिओ तह च निसिर याऽवि । उवउतो एसाए, अनिसओ व बवहारे ।। १३५ ।। एए सब्वेसुं, जो पम्हुस्सते तु सो सतिमं । जुज पसत्यमेव तु मयभासा कायजोगं तु || १३६ ॥
For Private & Personal Use Only
www.jainelibrary.org