________________
संजम
संजम
अभिधानराजेन्द्रः। मनोवाकायनामकुशलत्वेन निरोधाः कुशलत्वेन तूदीर्णा
सप्तविधः संयमःनि संयमाः । उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः पु- सत्तविधे संयमे पएणत्ते , तं जहा-पुढविकायितसंजमे स्तकवनगचर्मपश्चकपरिहारो वा । तत्र-चर्मपञ्चकमिदम्
जाव तसकायितसंजमे अजीवकायसंजमे। (सू०-५७१+) "अयएलगाविमहिसी-मिगाण अजिणं तु पंचम होइ ।
'सत्तविहे' इत्यादि , सुगम नवरं संयमः-पृथिव्यातलिया खल्लगबद्धे, कोसगकत्ती य बीयं तु ॥५॥" इति ।
दिविषयेभ्यः संघट्टपरितापोऽपद्रावणेभ्यः उपरमः, 'अजीस्था०४ ठा०२ उ०।
बकायसंजमे' त्ति अजीवकायानां-पुस्तकादीनां ग्रहणपपंचविहे संजमे पएणते, तं जहा-सामाइयसंजमे छेदो- रिभोगोपरमः । स्था०७ ठा०३ उ०। सर्वसंवरण , बढावणियसंजमे परिहारविसुद्धियसंजमे सुहमसंपरायसं
शा०१ श्रु०१०। दर्श० । मौनीन्द्रोक्त सप्तदसरूपऽनुष्ठाने, जमे अहक्खायचरित्तसंजमे । (सू० ४२८)
स्था०३ ठा०२ उ०।।
दशविधः संयमःसंयमनं संयमः, पापोपरम इत्यर्थः । तत्र-समो- दसविधे संजमे पलत्ते , तं जहा-पुढविकाइयसंजमे, रागादिरहितः तस्य आयो गमनं प्रवृत्तिरित्यर्थः, समायः समाय एव, समाय भवं, समायेन निवृत्तं, स
जाव वणस्सइकाइयसंजमे, वेइंदियसंजमे तेइंदियसंजमे मायस्य विकारोंऽशो वा समायो वा, प्रयोजनमस्येति सा- घउरिदियसंजमे पंचेंदियसंजमे अजीवकायसंजमे । (मू० मायिकम् , उक्तं च-"रागहोसविरहिनो, समो क्ति भयणं ७०६+) स्था० १० ठा०३ उ० । भउ ति गमणं ति । समगमणं ति समारो, स एव सामान्य
सप्तदशविधसंयमप्रतिपादनायाऽऽहनाम ॥१॥ महवा भवं समाए, निव्वतं तेण तम्मयं वा- पुढवि दग अगणि मारुय , वि । जंतप्पभोयणं वा, तेरा व सामाइयं नेयं ॥२॥” इति,
वणस्सइ वि ति चउ पणिदि अञ्जीवो । अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायः स पब सामायिकमिति, प्रवादि च-"अहवा समार स
पेहुप्पेहपमज्जणस्म-सनाणचरणाइतेसु तेहि वा । अयणं प्रभो समाओ,
परिट्ठवण मणो बई काए ॥१॥ स एव सामाइयं नाम ॥ १॥” इति, अथवा समस्य
" पुढवाइयाण जाष य, पंचेंदिय संजमो भवे तेसि । रागादिरहितस्याऽऽयो-गुणानां लाभः समानां वा-शाना
संघहणाइ न करे,तिविहेणं करणजोएणं ॥१॥ दीनामायः समायः स एव सामायिकम् , अभाणि च-"अह
अजीबेहि विजेहि, गहिपहि असंजमो हृयह जाणो । या समस्स भाओ, गुणाण लाभो ति जो समाभो सो ।
जह पोत्थदूसपणए, तणपणए चम्मपणए य ॥२॥ महवा समाणमाओ, णेनो सामायं नाम ॥१॥” इति,
गंडी कच्छवि मुट्ठी, संपुडफलए तहा छिवाडी य । अथवा साग्नि-मैश्यां साम्रा बा भयस्तस्य वा माया सा
एयं पोत्थयपणय, पएणतं बीयराएहिं ॥३॥ मायः स एव सामायिकम् , अभ्यधायि च-"महवा साम
बाहापुडुत्तेहिं , गंडीपोत्थो उ तुझगो दीहो। मेली, तत्थ भो तेण व ति सामानो। महषा सामस्सा
कच्छवि अंते तणुमो , मज्झे पिडुलो मुणेयवो ॥४॥ भो, लाभो, सामाइयं नाम ॥१॥” इति सावधयोगविर
बउरंगुलदीहो या, बहागिह मुट्ठिपोत्थो महवा । तिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेवा- चउरंगुलदीहो चिय, चउरस्सो वावि विराणेभो ॥ ५ ॥ दिविशेषैस्तु विशिष्यमाणमर्थतः शम्दतश्च नानास्वं भज- संपुडो दुगमाई, फलगायोच्छ छिवाडिमेत्ताहे। ते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवापति
तणुपत्तू सियरूयो, होह छिवाडी बुहा वेति ॥ ६॥ ठते सामायिकमिति । तच द्विधा-इत्यरकालिके, याषजी- दीहो वा हस्सो घा, जो पिछलो होह अप्पयाडल्ले । विकं च । तत्रेत्वरकालिकं सर्वेषु प्रथमपश्रिमतीर्थकरती- तं मुणियसमयसारा, छिवाडिपोत्थं भणतीह ॥ ७॥ थेवनारोपितम्रतस्य , याधज्जीविकं तु मध्यमधिदेह- दुविहं व दूसपणयं , समासमो तं पि होइ नायव्वं । तीर्थकरतीर्थेषु भवति इति , तेषूपस्थापनाऽभावादिति, अप्परिलहियपणर्य , दुष्पडिलेह व विएण्यं ॥८॥ सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्य का- अप्पडिलेहियदसे , तूली उपहाणगे व नायव्यं । यमिति । ( स्था० ) ( छेदोपस्थापनिकण्याच्या थे- गंडबहाणा लिंगणि, मसूरए चेष पोत्तमए ॥६॥ भोयट्ठावणिय' शब्दे तृतीयभागे १३५६ पृष्ठे गता । ) पल्हषि कोयवि पाषा-रणवए तहा यदादिगालीनो। ( परिहारषिशुद्धिकव्याख्या ' परिहारविसुनिय ' शब्ने दुप्पडिलेहियदूसे, एवं बीयं भवे पणय ॥१०॥ पञ्चमभागे ६६१ पृष्ठे गता।) (सूचमसंपरायण्याच्या 'सुहु- पल्हषि हत्पत्थरणं, कोयषो रूपपरिमो परमो। मसंपराय' शब्दे यक्ष्यते ।) अथशब्दो यथार्थः, यथैवा- बढिगालि धोयपोती, सेसपसिद्धा भवे भेया ॥ ११ ॥ कषायतयेत्यर्थः, पाण्यातम्--अभिहितम् , भयाख्यातं त- तणपणय पुण भणियं, जिणेहि जियरायदोसमोहेहिं। देष संयमः अथाख्यातसंयमः । (स्था०)ह सप्तदशप्रका- साली बीही कोइव-रालग रगणे तणाईच ॥ १२ ॥ रसंयमस्याचा नव भेदाः संगृहीताः, एकेन्द्रियसंयमग्रहणे- मलपलगाविमहिसी-मिगाणमरणं च पंचमं हो। न पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति । स्था०५ ठा०२ तलिगा जागवझे , कोसगकत्ती य बीयं तु ॥ १३ ॥ उ०। (पधिसयमध्याख्या 'असमारंभमाण' शदे प्रथ- मापिपरहिरमाई, तारन गिराहा असंजमो साह। मभागे ८४१ पृष्ठे गता।)
ढाणाइ जत्थ येते , पेहपमज्जितु तस्य करे ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org