________________
(८७) अभिधानराजेन्द्रः ।
संचय
दश० ३ अ० । सञ्चीयत इति सञ्चयः । गौणपरिग्रहे, प्रश्न० ५ संव० द्वार ।
संचयग्ग-सञ्चयाग्र- न० । सञ्चितस्य द्रव्यस्योपरि भागे, श्राचा० १ ० ६ श्र० २ उ० । उपरि स्थापिते तृणादिपूलि - ते, नि० चू० १३० ।
श्राव० ।
संगम सञ्छन्न- त्रि० । जलेनान्तरिते, जं० ४ वक्ष० । रा० 'पम्म साले' मानि जलेनान्तरितानि विमृणालान यासु ताः । इद्द बिसमृणालशब्दात् पत्रासि पश्चिमीपत्राणि द्रष्टव्यानि विसानि - कन्दाः मृणालानपद्मनालाः । जी० ३ प्रति० ४ अधि० । रा० । व्याप्ते, शा० १ श्रु० २ श्र० । उत्त० ।
संपद- संभद्रव्य – त्रि० । परिच्छेदविशेषकलिते,
-
।
।
संचयमास - संञ्चयमास पुं० । प्रायश्चित्तापत्तितो यावन्तो मासाः शिष्येणासेवितास्तेषु मासेषु नि० ० २० ४० संचरंत सञ्चरत् - त्रि० । भ्रमति, प्रश्न० ३ श्राश्र० द्वार । संचरण सम्चरण- न० भ्रमणे, सूत्र० १० १२ ५० । संचाइय-शुक्र-त्रि० समर्थ, २० ३ ० २३० संपाय- शक्-धा० । मर्पणे, शकधातोः सचायादेश संचाएह । शक्नोति । स्था० १० ठा० ३ उ० । आचा० । ज्ञा० । संचार-सञ्चार-पुं० | द्वारापद्वारेर्जनप्रवेशनिर्गमे, डा० १ संजई संपती- श्री० साध्याम्, पृ० १३०३ प्रक | । । २ श्र० । कुड्यादौ संचरणे, त्रि० । सञ्चरके, बृ० ६ उ० । संजम संयम पुं० संयमनं संयमः भावे अत्रप्रत्ययः । "संचारसम-सश्चारसम- पुं० । वंशतन्त्र्यादिभिर्गृहीते स्वरे, जमदंसणलेसा" संयमनं सम्यगुपरमणं सावद्ययोगादिति संयमः, यद्वा-संयम्यते नियमत आत्मा पापव्यापारसम्भारादनेनेति संयमः “ संनिव्युपाद्यमः " ( ५-३-२५ ) इति सू
०
स्था० ७ ठा० ३ उ० ।
संचाल - सञ्चार-पुं० गात्रविचलनप्रकारे । संचालण-संचालन - न० । विघट्टने, नि० ० ७ उ० । पर्यालोचने, शा० १ ० १ ० ।
संचालिजमा सञ्चाल्यमान- त्रि० । स्थानात् स्थानान्तरनयनेन चाल्यमाने, शा० १० ८ अ० । संचितय-सचिन्तन-न० सम्पका चिन्तनायाम्, उत्त०
३२ अ० ।
"
संचिजमाण-सचीयमान- त्रि० । प्रतिक्षणमुपचीयमाने, आचा० २ ० १ चू० १ ० ३ उ० ।
संचिge - संस्थान - न० । कालस्थितौ भ० १२ ० है उ० । अवस्थितिकाले, भ० ८ श० २ ० । ( स च सर्वेषां जीवानामिति ' कार्यट्टि ' शब्दे तृतीयभागे उक्लः । ) संचिणिता - सञ्चित्य - अव्य० । उपचित्येत्यर्थे, सूत्र० २ ध्रु० २ अ०१ उ० ।
प्रत्ययः । यदि वा शोभना यमाः प्राणातिपातानृतभाषणादचादानब्रह्मपरिग्रहरिमा अस्मिमिति संयमश्चारित्रम् | कर्म० ४ कर्म० " देयों जः " ॥ ८ । १ । २४५ ॥ बलाधिकारात्सोपसर्गस्याऽनादेरपि यकारस्य जकारादेशः । प्रा०। सम्यक् पापेभ्य उपरमणम्। चारित्रे, उत्त० २८ श्र० । संथा० । सम् एकीभावेन यमः संयमः । उपरमे ० ३ ० संयमनं संयमः । हिंसादिनिवृती, स्था०५ डा० उ० प्र० स० सर्वसाधारम्भनिवृत्ती, चाचा० १० २ ० ५ ० मनोवाक्कापविशुद्धा घोपरमे, दर्श० ५ तस्व । पृथिव्यादिरक्षणे, स्था० ४ ठा० १ उ० । प्रश्न० । पञ्चाश्रवविरमणादी, उत्त० १ ० । संधा० । प्रय० । प्राणातिपाताद्यकरणे, “पश्चाश्रयादरम यनिग्रहः कषायजयः। दण्डयविरतिथे ति संयमः सप्तदशभेदः ।" स्था० ३ ठा० ३ उ० । प्राणिदयायाम्, कल्प० १ अ धि० ६ क्षण | शा० | सर्वविरत्यङ्गीकारे, तु० । सम्यगनुष्ठाने, आ० म० १ ० | चारित्रसामायिके, विशे० । भ० । 'सामायिकादिरूपे चारित्रे, आ० म० १ ० । ग० । पृथिव्यादिविषयेभ्यः संघट्टपरितापनोपद्रवणेभ्य उपरमे, स्था० ७ ठा० ३ उ० | दया संयमो लज्जा जुगुप्सा श्रच्छलना तितिक्षाऽहिंसा येकार्थिकानि संयमस्य उत्त० ३ ० । ( एषां पदानां व्याख्या स्वस्वस्थाने) ( सरागवीतरागसंयमौ समेदोवरितधम्म म्ये दुतीयभाने १९४६ पृष्ठे व्याख्याती ।) (पञ्चविधसंयमस्य व्याख्या असमारंभमा
संचित सञ्चिन्वत्- भि० बज्नति प्र० ३ ० द्वार संचिय सचित० राशीकृते स्था० ३ ० १ ३० ।
शब्दे प्रथमभागे ८४१ पृष्ठे गता) अधिसंयमस्य दशविधसंयमस्य च व्याख्या असमारंभमा शब्दे ' प्रथमभागे ८४२ पृष्ठे गता । )
व्य० ३ उ० ।
संछिपासोय- संधिनस्रोतस् त्रि० सम्यक् छिन्नानि अपनीता
Jain Education International
संजम
निभावस्रोतांसि संवृतत्वात् कर्माद्वाराणि येन स तथा । द्रव्यस्रोतोभ्यो विषयेन्द्रियप्रवृत्तिभ्यो भावस्रोतोभ्यः शब्दा दिषु शुभाशुभेषु रागद्वेषोत्पत्या विमुक्रे सूत्र० १०
१६ श्र० ।
संछोभ--संतोभ- पुं० । संक्रामणे, वृ० १३०२ प्रक० । प्रक्षेपे,
व्य० है उ० ।
संयोग संचोभक- ५० प्रक्षेपके ० २४० । संछोभयसंचोभयन० पराव, पृ० १४०३ प्रक० संछोभपरंपरय-संचोभपरम्परक न० । परम्परया स्थानान्तरसंक्रमणे, वृ० ३ ३० ।
संजय - संजय पुं० मृषावादायुपरतिमति मोक्षसाधके, प्रश्न० । १ संव० द्वार ।
9
-
For Private & Personal Use Only
चउब्विद्दे संजमे परायचे, तं जहा मयसेजमे वतिसंजमे कायसंजमे उवगरण संजमे । ( सू० ३१३+ )
www.jainelibrary.org