SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (at) अभिधान राजेन्द्रः । संघाडी गाहा सि तदा सममा, भुंजध दव्वादिप्रेहि पेहित्ता । एवं मंडणदोसा न होंति अमप्रदोसा य ॥ २८० ॥ दव्वतकालभावेहि पडिलेहेता भुंजेजह एवं साधारणे सम्पदोसा परिहरिया भवति । कारणा देख वा पडि च्छेज वा । गाहा सिवे मोयरिए, रायद्दुट्टे भए व गेलो । श्रद्धाणरोध वा, देखा अधवा पडिच्छेजा ॥ २८१ ॥ असिये फारसे रमानी, एमागिअस्स बहुं दोसगु जागिता पासत्थसंघाडकं, पासत्थस्स वा संघाडकं - पासत्थस्स वा संघाडगो भवति । श्रपुच्छंतो रायपउट्ठे राययज्ञमेव समास घेण्पति भए वितिय सहाम्रो भवति । गेल पडिवर सहाओ रोघणिमण्डा पि कारदेहि सम्बन्ध पाल्मादिजया जांदे मासलप सो ताहे जति वा पडिच्छ्रेजति वा । नि० ० ५ उ० । संघाटिम संघातिम सिंघानिष्याचे ० १ ० १३ अ० । यत्परस्परतो नालसंघातेन संघात्यते । रा० । नि० चू० । संघाडिय - संपादित - त्रि० सम्यम् घाटिताः परस्परस्नेहेन सम्बद्धाः । वयस्यादिषु उत्त० १४ अ० । संघा० । संघाटिक - वि० सहचारिणि जं० २० संघादुद्देस - संघाद्युद्देश- पुं० । संघोपाश्रयालम्बने, पञ्चा० १७ विव० । 1 संघाय - संघात - पुं० । संघात्यन्ते पिण्डीक्रियन्ते पुनला येन तत्संघातम् । शरीरत्वपरिणतानां पुलानामन्योन्यसधिधानेन व्यवस्थापने, प्र० २१६ द्वार नि० ० आचा० वज्रर्षभनाराचलक्षणे संहनने, स्था० ८ ठा० ३ उ० । श्र० । उच्छ्रये, श्राव० ५ अ० । अनु० । उत्करे, श्राव० १ ० । समूहे. संघाताद्विधा-पवासामक्षराणां च तत्र पर्यवस घाता अनन्ताः, अक्षरसंघाताः संख्या:, (आवाराङ्गादिश देषु 'अक्सर' शब्दे च प्रतिपादिताः ) वृ० १ ० १ प्रक० । एकीभावेनाधिके गात्रसंकोचने श्राचा० १. ० 3 १ श्र० ५ उ० । ' गइइंदियकाए' इत्यादिगाथाप्रतिपादितद्वाकलापस्यैकदेशो यो गत्यादिकस्तस्थाप्येकदेशी यो नरकगत्यादिकस्तत्र जीवादिमार्गणा या क्रियते स संघ तः । श्रुतभेदे, कर्म० १ कर्म । संघायकरण - संघातकरण - न० । श्रातानवितानी भूततन्तुसंघातेन पटस्यैव करणे, सूत्र० १ श्रु० १ ० १ उ० । विशे० । ० सं० | संघाणा - संघातना - स्त्री० । धर्माधर्मास्तिकायनभः प्रदेशानां परस्परं संहत्यावस्थाने, विशे० । पक्खविगलो नि प डितो तस्संघायानिमित्त उवगरला कोकासी नगरगतो । आ० म० १ श्र० । संघावणाम संघातनाम न० संघात्यन्ते प्रत्येकं शरीरपकप्रायोग्यः पुत्राः परयन्ते येन तत्संघातं तदेव नाम संघातनाम | कर्म० १ कर्म । नामकर्मभेदे, श्रा० । संघायपरिसाडकरण- संघातपरिशा टकरण - न० । शकटाच Jain Education International संचय वयवसंघातने, अवयवपरिशाटने च । सूत्र० १ ० १ अ० १ उ० । संघायवि मोयग - संघातविमोचक – पुं० । रागद्वेषात्मकाद् गु 3 संघाताद् विमोचके व्य० ३ ३० रागद्वेषविमुक्तः श्राहारादिकं ददत्सु रागाकारी, तद्विपरीतेषु द्वेषाकारीत्यर्थः । अत एव भवति समः सर्वजीवानां स इत्थम्भूतो न प्रमालीकर्तुं शक्यते श्रुतोपदेशेन व्यवहरणात् । व्य० ३ उ० । संघाय समास - संघातसमास-पुं० । द्वयादिगत्याद्यवयवमार्गणायाम्, कर्म० १ कर्म० । संघापारभास संघाचारभाष्य- १० चैत्यमुनियन्दनविषयविधिप्रतिपादके शान्त्याचार्यकृते भाष्यग्रन्थे, संघा० । तस्योपरि वृत्तिः देवेन्द्रसूरिकृताऽस्ति तदुपमेोपसंहार योरयं पाठः । -- 9 3 'देवेन्द्रवृन्दस्तुतपादपद्मः स्वर्भूर्भुवः श्रीवरके खिसा । सन्देहसम्दोहरजः समीरः स वः शिवायास्तु जिनेन्द्रवीरः ॥ १ ॥ चैत्यमुनियनप्रति भाष्यविवृते यथासुतं किञ्चित् । संघस्याचारविधि, वदये स्वपरोपकाराय ॥ २ ॥ " संघा० १ अधि० १ प्रस्ता० । " इति श्रीसंघस्य प्रतिदिनमवश्यं कृतनिधौ, स्वधर्मानुष्ठाने प्रकटमधिकारः प्रथमकः । सदानां विदितविधिवद्वन्दनवरः बुतादास्नीयाच्च प्रकृतिविवृतिः पारगमनम् ॥ १३८॥" - इति देवेन्द्रसूरिविरचितायां श्रीसंघाचारभाष्यटीकायां चैत्यवन्दनाधिकारः प्रथमः समाप्तः । संघा० १ अधि० ३ प्रस्ता० । - संघावारविधि - संघाचारविधि - पुं० संघस्याचारविधिःत्यमुनिचन्दनप्रभृतौ संघाचारप्रकारे, संघा० १ अधि० ३ प्रस्ता० । 1 संधार-संहार पुं० " हो पोऽनुस्वारात् " १२६४॥ - - । ॥ इति हस्य घः । संघारो । संहारो । प्रा० । बहुजनक्षये, तं० । संधिज्ञ संघातयत् श्रि० परस्परं मिलिते, "राया पुरोहितो वा, संधिज्ञातो नगरस्मि दो वि जणा" व्य०१ उ० । श्रा० चू०| संचय सञ्चयित त्रि० सः सञ्जातमेषामिति सञ्चयि। सञ्चयः ताः, तारकादिदर्शनादितच् प्रत्ययः । येषां मासानां परतः ससमासादिकं याययुत्कर्षतोऽशीतितमं मासानां प्राथमि शास्तेषु व्य० १ उ० । " सामायिक त्रि० पृततैलगुडाभ्येषु बहुकालरक्षितुमशक्येषु द्रव्ये, कल्प० ३ अधि० ६ क्षण । संचय सञ्चय- पुं० संग्रहे, "तस कट्ठ तेल घय महु, बरथाई तं ख संवत्रो बहुहा ” तृणकाष्ठतैलघृतमधुवनादीनामादिशब्दाद् दुखपालादीनां संग्रहरूपः सचयो बहुधा यः नृ० १३० १ प्रक० | स्था० । सूक्ष्मसिक्थाद्यवयवपरिवासे, पृ० १ ० २ प्रक० । (तृतीयभागे ६७२ पृष्ठे 'गोयरचरिया' शब्दे कालाविक्रान्तभोजनप्रस्तावे यो निषिद्धः ) ( पडणा शब्देऽपि निषिद्धः । सञ्चये मम्मदगुदाहरणम् । 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy