________________
संघाडी अभिधानराजेन्द्रः।
संघाडी प्रहाछंदो जहा से अप्पणो छंदो अभिप्पाश्रो तहा।। दाणाई संसग्गी, सइ कतपडिसिद्ध लहुय आउट्टे । पनवेति, उग्गमदोसा सोलस, उप्पादणादोसा सोलस,
| सम्भावे ति आउद्दे,ऽसुद्धे गुरुगो तु तेण परं ॥२७॥ दस एसणादोसा, संविग्गा पुण इमेण विधिणा परिहरंति ।
एते आहरातीए एक्कासीतिए भंगेहि साधयंतो चारितं सा गाहा
हेति । एवं अत्थेण पडिसिद्धे पासत्थातियाणं संघाडगस्स उग्गमउप्पायणए-सणाए तिएहं पि तिकरणविसुद्धं ।
वस्थातियाण दाण करेति । एस संसग्गी सइ पक्कसि संसग्गि पासत्थोसामाणं,कुसीलणितिए वि. एमेव ॥ २६६ ॥ करेति, पडिसिद्धो पचोइनो श्राउट्टो मासलहुँ से पच्छित्तं । मणउग्गम आहाराऽऽ-दीय तिया तिमि तिकरणविसुद्धा। सम्भावे त्ति आउद्देति । एवं वितियवाराए वि मासलहु । तएक्कासीती भंगा, सीलंगगमेण तव्वा ।। २६७ ॥
तियवाराए आउदृस्स मासलहु, तेण परं चउत्थवाराए णि
यमा असुद्धेति मायायी प्राउट्टस्स मासगुरुं । 'तिमि' त्ति आहारउवहिसेजा,तिमि करणा तिकरणा तेहिं
"मायी तिक्खुत्तो" त्ति अस्य व्याख्या । गाहासुखं तिकरणसुद्धं । एयरस पुव्वद्धस्स इमा वक्खाणगाहा ॥२६६।। माणाऽऽतितिय उग्गमादितियं-आहारादितियं । एते
तिक्खुतो तिमि मासा, आउटुंते गुरू उ तेण परं । तिमि तिया। तिकरणदोसा उग्गमदोसासोलस, उप्पायणा- अविसुद्धं तं वीसुं, कारेंति जो भुंजते गुरुगा ॥२७६ ॥ दोसा सोलस, दस एसणादोसा संविग्गेण पुण इमेण तिरिण वारा तिक्खुत्तो तिरिण वारा पाउस॒तस्स एकासीती भंगा कायव्वा ।
तिरिण मासलहुं । तिरहं वाराणं परेण तेण परं चउगाहा
स्थवाराए णियमा माई, प्राउटुंते मायाणिप्फलं मासगुरूं। पाहारादीय तिया, तिमि तिकरणविसुद्धा ।
'अविसुद्धे'चउगुरुगा अस्य व्याख्या-अविसुद्ध गाहवंएकासीती भंगा, सीलंगगमेण तव्वा ।। २६८।।
सो पासत्थसंसग्गकारी जति आलोयणं ण पडिच्छितो -
विसुखो तं प्रणाउटुंतं वीसुं करेति, वीसु-भोगमित्यर्थः । जो पाहारोवहिज्जा पयस्स हेवा उग्गामादितिय मणा
तं मरणो साधू संभुंजति तस्स चउगुरुगं । चोदग पाहदितिय एयस्स वि हेट्ठा करणतियं इमा बच्चारणा । कम्हा पढमवितियततियवारासु मासलहुं चउत्थवाराए गाहा
मासगुरूं। पाहार उग्गमेणं, अविसुद्धं ण गिण्हें गिराहावे ।
आयरिओ आह । गाहागएइंतं अणुजाणइ, एवं वायाएँ काएणं ॥ २६६ ।।
सति दो वि सिय अमायी,ततियासेवी तु णियमो मायी। एमेवणव विकप्पा, उप्पातणएसणाएँ णव चेव ।
सुद्धस्स होति चरणं, मायासहिते चरणभेदो ।। २७७॥ एते तिलि उणव ए-सणे वि माहारे भंगातु ॥२७०॥
सह पढमधारातो वितियवारा सिता मातीति सिता सविउं
जाव, जति अमाती तो मासलहुं । अह माती तो मासगुरूं, एमेवोवधिसेजा, एकेकं सत्तवीस भंगा तु ।
तेण परं णियमा माती तेण मासगुरूं । पच्छचं कंठं । एते तिमि वि मिलिता, एक्कासीती भवे भंगा ॥२७१॥
"दूरे साधारणं काउं" ति अस्य व्याख्या । गाहा-- आहारं उग्गमेण असुख मणेण गेएहति ण गेराहावेति गेराहतं
समणुमेसु विदेसं, गतेसु अप्यागता तर्हि पच्छा । ग्णाणुमायति एते मणेण तिमि,वायाए तिमि,कारण वि तिमि
ते वसहिं गंतुमणा, पुच्छति तेहिं मणुमातुं ॥ २७८ ।। एते णव उग्गमेण । तहा उप्पादणाए विणव,एसणाए वि णव। एते सत्तावीसं आहारे । उपकरणे सेजाए वि सत्तावीसं ।
कयाइ संभोतिया साहू विदेसं गता, असे य संति ये अमा. सवे पकासीती । जहा एते वायालीसं अवराहे एक्कासीती.
ओ विदेसाओ तं चेव गच्छमागता। जे ते विदेसं गता तेहि ए परिहरति एवं पासत्थे अहाईवे कुसीले संसत्ते णिति
आगंतुपहिण दिट्ठा। ते वि आगंतुगा तं चेव देसं गंतुकामा प, अधिसहायो-भोसराणे पतेसि संघाडगं तिकरणविसो- पुच्छति । अस्थि केयि तेहि अस्माकं संभोड्या एवं पुरुछति। कीए ण देजा, ण पडिच्छेज्जा एकासीतीए य भंग विगप्पेदि
गाहापरिहरेजा।
अत्थि त्ति होति लहुओ, कयाइ ओसमभुजणे दोसा । गाहा
पत्थि ति लहुओ तंडण,ण खत्तकहणं व पाहुमं ।२७६/ एताई साहेतो, चरणं साहेति संसो पत्थि । आयरितो जह भणति अस्थि तो मासलहुँ, कताति ओएतेहि भसुद्धेहि, चारित्तेदं वियाणाहि ॥ २७२ ॥ सप्मीभूता होज्जा ताहे गुरुवयणाओ संभुञ्जमाणा ओसरणपडिसेवे पडिसेहो, संविग्गे दाणमातितिक्खुत्तो।
भुत्तदोसे पावेज । श्रह वि गुरू भणति-पत्थि,तह वि मास. अविसुद्धे चउगुरुगा, दूरे साधारणं काउं ॥ २७३ ।।
लहुं, यतः गुरुषयणाश्रो तेहिं सद्धिं संभोग ण करेति, ताणं
अपत्तियं असंखडदोसाग य मासकप्पजोगे खेत्ते कहेंति - पासत्यादिकुसीले, पडिसिद्धे जो तु तेहि संसग्गी ।
च पाहुमं करेंति । जम्हा पते दोसा तम्हा आयरिएण इमं पडिसिज्झति एसो खलु, पडिसेवे होति पडिसेहो।२७४॥ भाणियव्यं ।
मध्ये एकासीती पासत्थे अहाच संघाडगं तिकरणामपनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org