________________
( ८४ ) अभिधान राजेन्द्रः ।
संघाडकरण
संघाडकरण - संघातकरण - न० । श्रदारिकवैक्रियाहारकरूपाणां शरीराणां संघाते, आ० म० १ अ० । श्रा० चू० । संघाडग - संघाटक- न० । युग्मे, रा० जी० । जलजबीजफलविशेषे, शा० १ ० १ ० । संघाडगणाय-संघटकज्ञात - न० । संघाटकं श्रेष्ठिचौरयोरेकबन्धनबन्धत्वम् । इदं चाभीष्टार्थज्ञापकत्वात् ज्ञातमिति । ज्ञाताधर्मकथाया द्वितीयाध्ययने ज्ञा० १ श्रु० १ ० । ( 'संघाडग' शब्दस्य वक्तव्यता 'धरा' शब्दे चतुर्थभागे २६४५ पृष्ठे द्रष्टव्या । ) संघाडपरिसाट - संघातपरिशाट - पुं० । संघातसंमिश्रे परिशाटे, आ० म० १ अ० ।
संघाडी - संघाटी-स्त्री० । उत्तरीयविशेषे, स्था० ४ ठा० १३० ॥ विशे० | साधूपकरणविशेषे, बृ० । ( संघाटी कतिविधा इति ' उवहि ' शब्दे द्वितीयभाग १०६३ पृष्ठे गतम् । ) संघाटीं दीर्घसूत्रां करोति-
जे भिक्खु वा भिक्खुणी वा अप्पणो संघाडीए दीहसुसायं करेइ करतं वा साइजइ ॥ १३ ॥
जे ते संघाडिबंधणसुत्ता ते दीहा ण कायव्वा । अध दीहे करेति तो मासलहुं, आणादिणो य दोसा ।
गाहा-
जे भिक्खु दीहाई, कुआ संघाडिसुत्तगाई तु । सो आणाणवत्थं, मिच्छत्तविराधणं पावे ॥ ३३ ॥ अच्छणे सम्मद्दा, पडिलेहा चैव गरूवाणं । सुतत्थतदुभय, पलिमंथो होति दीहेसु ॥ ३४ ॥ अच्छसं गाम-कट्टणं तत्थ सम्मद्दा गाम पंडिलेह दोसो - गरूवणणदोसो य भवति । मूढेसु श्रोमोहंतस्स वालंतस्स य सुत्तस्थपतिमंथो । जम्हा एते दोसा तम्हा इमं पमाये । गाहा-
चतुरंगुलप्पमाणा, तम्हा संघाडित्तगं कुखा ।
जहमेण तिमि बंधा, उक्कोसेणं तु छन्भणिता ||३५|| चउरंगुलप्पमाणा का यव्वा छच्चधा दोसु वि दिसासु तेसिं मूले इमेरिलो पडिबंधो ।
गाहा...
सउणगपातसरिच्छा, उ पासगा तिमि अंतमज्येगो । तञ्जातेण गहेजा, मोत्तूण य होति पडिलहा ॥ ३६ ॥ सउणगो-पक्खी तस्स जारिलो पडिपातो भवति तारिसो कायव्वो, तज्जाएण उरिण्यं उरिणपण खोमियं खोमिण जया पडिलेहेति तदा ते बंधे मोनू ।
गाहा
वितियपदम्मिय बुड्डी, एगयगेलास विसमवोच्छेए । एतेहि कारणेहिं दीहे वि हु सुत्तए कुञ्ज ॥ ३७ ॥ बुट्टीते दीद्दे बंधिउंन सक्केइ । पूर्ववत् ॥ नि० चू० ५ उ० । सूत्रम्---
जे भिक्खू पासत्थस्स संघाडियं देइ देइतं वा
Jain Education International
For Private
संघाडी
साइज || ३० ॥ जे भिक्खू पासत्थस्स संघाडियं पडिच्छ पडिच्छतं वा साइजइ ॥ ३१ ॥ जे भिक्खू पासत्थस्स संघाडियं देइ देईतं वा साइजइ ||३२|| जे भिक्खू पासत्थस्स संघाडियं पडिच्छर पडिच्छन्तं वा साइजह ॥ ३३ ॥ जे भिक्खू कुसीलस्स संघाडियं देह देतं वा साइज || ३४ ॥ जे भिक्खू कुसीलस्स संघाडियं पडिच्छर पडिच्छंतं वा साइज ।। ३५ ।। जे भिक्खू णितियस्स संघाडियं देह देतं वा साइज || ३६ || जे भिक्खू णितियस्स संघाडियं पडिच्छर पडिच्छंतं वा साइजइ ॥ ३७ ॥ जे भिक्खू संसत्तस्स संघाडियं देएइ देतं वा साइजइ ॥ ३८ ॥ जे भिक्खू संसत्तस्स संघाडिगं पडिच्छर पडिच्छंतं वा साइजइ ॥ ३६ ॥
दस सुत्ता, गाणदंसणचरित्ताण पासट्ठितो पासत्थो श्रोसरणो दोसो । ओसरणो उ यो वा संजमे तसिसरणो, कुच्छि यसीलो कुसीलो । बहुदोसो संसत्तो दुव्वाईप असुयत्तो गिति । एतेसि संघाडयं देति पडिच्छति वा तस्ललहुँ ।
गाहा
पासत्थोसम्माणं, कुसीलसंसत्तणितियवासीणं । जे भिक्खू संघाडं, दिजा हवा पडिच्छेजा ॥ २६९ ॥ से आणाअणवत्थं, मिच्छत्तविराहणं तहा दुविहं । पावति जम्हा तेणं, णो दिजा यो परिच्छेजा ॥ २६२ ॥ ते ति-संघाडपण इमा चारितविराहणा ।
गाद्दा-
अविशुद्धस्स तु गहणे, आवजण अगहिते य अधिकरणं । अप्पच्चओ गिहीणं, किं ण हु दिट्ठो जतीणं पि ॥ २६३ ॥ साहू तेण संघाडएण समं हिडतो जेण दोसेणासुद्धे गेरहति तमावज्जति । श्रह साहू ण गेरहति तो पासत्थस्स श्रचियत्तं कलहं वा करेति, साहुणा अपडिसिद्धे पास थेण गहिते जति साहू तुसिणीओ अच्छति एत्थ अणुमतिदोसो भवति । श्रप्पञ्चश्रो गिद्दीणं भवति । इमं च भणेजा किं तत्थ कारणं दुविधो धम्मो कहितो एवं भणिए ।
गाहा
जति अच्छति तुसिणीओ, भणति त एवं पि देसि धम्मो ।
सातणा सुमहती, सो चिय कलहो तु पडिघाते ।। २६४ ॥ पासत्थेण श्रत्थि जर साधू तुसिणीश्रो अच्छति - गुमति वा करेति तो सुमहती श्रसायणा, दीहं च संसारं व्विति । श्रहवा- साधू भगति ण वट्टति पासत्थवय च पडिधापति; ताहे पासत्थो चिंतेतिमं श्रभामेति सो चैव कलहो । पासत्थाईया इमेण दोसे परिहरंति ।
गाहा—
पासत्थोसमीणं, कुसीलसंसत्तणितियवासीणं । उग्गमउप्पाद ए-सणाए संसग्गमविराधे ॥ २६५ ॥
Personal Use Only
www.jainelibrary.org