________________
संघाड
संघयण
अभिधानराजेन्द्रः। सेवार्तम् । इह प्रवचने ऋषभं ऋषभशब्देन परिवेष्टनपट्ट संघयणजुय-संहननयुत-त्रि० । विशिष्टशरीरसामर्थ्यरूपेण उच्यते , वजं वज्रशब्देन कीलिकाऽभिधीयते , नाराचं
| संहननेन युते, स च व्याख्यानादिषु न श्राम्यतीति तस्वम् , माराचशब्देनोभयतो मर्कटबन्धो भण्यते । इदमस्थिनिचयात्मकं संहननमौदारिकाले औदारिकशरीर एव, नान्येषु |
पञ्चमः सूरिगुणः । प्रव० ६५ द्वार । ग०। शरीरेषु, तेषामस्थिरहितत्वादिति गाथायुगलाक्षरार्थः । संघयणणाम-संहनननामन्-न। संहन्यन्ते धातूनामनेकाभावार्थः पुनरयम्-इह द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन | र्थत्वात्-दृढीक्रियन्ते शरीरपुद्गलाः कपाटादयो लोहपट्टिकाबद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरित- दिनेव येन तत्संहननं, तदेव नाम संहनननाम । नामकर्मदस्थित्रयभेदिकीलिकास्यं वजनामकमस्थि यत्र भवति । भेदे, कर्म०१ कर्म० । पं० सं० । प्रश्न । श्रा०। तद्वनऋषभनाराचम् ,तन्निबन्धनं नाम वज्रऋषभनाराच- संघरह-संघरथ-पुं० । मार्गगामितया रथरूपकेणोपमिते सानाम । यत्पुनः कीलिकारहितं संहमनं तत् ऋषभमाराचं, | धुसाध्वीश्रावकश्राविकारू समुदाये, नं०। तनिबन्धनं नाम ऋषभनाराचनाम । यत्र पुनर्मर्कटबन्धः केवलो भवति न पुनः कीलिका भवति ऋषभसं
संघरिस-संघर्ष-पुं० । निर्मथने, प्रशा० १ पद । शः पट्टश्च तमाराचं, तनिबन्धनं नाम नाराचनाम । यत्र सषारसममण-सघषगमन-न।'
संघरिसममण-संघर्षगमन-न । श्रावकयोः काशीघ्रगतिरित्वेकपार्थेन मर्कटबन्धो द्वितीयपावेन च कीलिका भवति तिस्पर्धया गमने, जीत। तवर्धनाराचं तनिबन्धनं नामार्धनाराचनाम । यत्र पुनर- परिमसमटिय-संघर्षसमत्थित-
त्रिभरण्यादिकाष्ठनिमेंस्थानि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकासंहननं तमिबन्धनं नाम कीलिकानाम । यत्र तु परस्परं पर्य
| थनसमुद्भूते (अनौ, ) प्रमा० १ पद । तस्पर्शलक्षण सेवामागतान्यस्थीनि भवन्ति नेहाभ्यव- | सघवद्धण-संघवद्धन-न० । स्वनाम
संघवद्धण-संघवर्द्धन-न० । स्वनामख्याते मगरे, आ.चू० हारतैलाभ्यविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षते | ४ अ०। तत्सेवार्त, तनिवन्धनं नाम सेवार्तनाम । यद्वा 'छेवटुं' ति संघववहार-संघव्यवहार-पुं० । संघन छेत्तव्ये व्यवहारे, व्य. दकारस्य लुप्तस्येह दर्शनाच्छेवानामस्थिपर्यन्ताबां वृत्तं प- ३ उ०। ('ववहार' शब्दे षष्ठभागे १६८ पृष्ठे उक्त एषः ।) रस्परं सम्बन्धघटनालक्षणं धर्तनं वृत्तिपत्र च्छेदवृत्त, संघवेयाव-संघवयावृत्य-न०। संघकार्यकरणे, औ०। कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमात्रसंस्पर्शिषष्ठमिस्पर्थः । ततो यदुदयात् शरीरे बजऋषभनाराचसंहननं
संघसमुह-संघसमद्र-पुं० प्रक्षोभ्यतया समुद्ररूपकेण रुपिते, भवति तवजऋषभनाराचसंहनननामकर्मेति । एवमृषभना
संघ, नं०। राचादिष्यपि वाच्यमिति ॥ ३७॥ ३८॥ कर्म १ कर्मः। संघसम्मय-संघसम्मत-त्रि० । साधुसाध्वीश्रावकश्राधिकारूउत्त० । विशे० । प्रव० । प्राचा० । प्रज्ञा । जं०। जी०। पस्य चतुर्विधस्य संघस्यामिमते, ध०३ अधिक। पं० सं० । पं० भा० । पं० चू०। स०। (के कुत्रोपपद्य किं संघसूर-संघसूर्य-पुं०। प्रकाशकतया सूर्यरूपकेण रूपिते,मं०। संहनना भवन्तीत्युक्तम् ' उपवाय' शब्दे द्वितीयभागे)
संघाहम-संघातिम-त्रि०। संघातेन निवृत्तं संघातिमम् परअसुरकुमारा णं भंते ! किंसंघयणा परमत्ता, गोयमा ! स्परतः पुष्पमालादिसंघातेनोपजायमाने, स्था० ४ ठा० ४ छएहं संघयणाणं असंघयणी, णेवट्ठी णेव छिराणेव एहारू
उ० । संघातिम-यत् पुष्पं पुष्पेण परस्परं नालप्रदेशेन सं
योज्यते । जी०३ प्रति०४ अधिक।संघातिमं तु यत्परस्परतो जे पोग्गला इट्टा कंता पिया मणुला मणामा मणाभिरामा ते
नालसंघातनेन संघात्यते। भ०६श०३३ उ०मा० । कञ्चुतेसिं असंघयणत्ताए परिणमंति । एवं० जाव थणिय
सिषपणपाए पारणमात । एव० जाव थाणय- कवत बहुवस्त्रादिखण्डसंघातनिष्पने (अनु० । दश । नि० कुमाराणं । पुढवीकाइया णं भंते ! किं संघयणी परमत्ता, चू०।) चोलकादौ, प्राचा०२ श्रु०२ चू० ४ ०। गोयमा! छेवट्ठसंघयणी पपत्ता, एवं० जाव संमच्छिम- संघाइय-संघातित-त्रि० । मिथो गात्रैः पिण्डीकृते, ध०२ अ. पंचिंदियतिरिक्खजोणिय त्ति, गम्भवतिया छव्विहसंघ- धि०। अन्योऽन्यं गात्रैरेकत्र लगिते,प्राव०४अापाचून यणी, सम्मुच्छिममणुस्सा छेवसंघयणी. गम्भवति- संघाएंत-संघातयत-त्रि० । अन्योऽन्यं गात्रैः संहतान् कुर्वति, यमणुस्सा छविहे संघयणे पपत्ते, तं जहा-असु- भ०५।०६ उ० । रकुमारा तहा वाणमंतरजोइसियवेमाणिया य (सू०
संघाड-संघाट-पुं० । पुष्पाकीणे, जी. ३ प्रति०४ अधिक। १५५+) स० १५५ सम०।
जं० । प्रकारे, संघाड त्ति वा तय सि वा रागाए ति वा ए
गटुं ति । वृ० १ उ०३ प्रक० । युग्मे, संघाटशब्दो युग्मवाची। नामकर्मभेदे, प्रशा० २३ पद । (पृथ्वीकायिका 'पुढवीका- यथा साधुसंघाट इति । जं. १ वक्षः। इयाss' दिशब्देषु ते कति संहननवन्त इति उक्तम् ।)
संघात-पुं० । संहनने, आ० म०१०। समूहे, अनु। संघयणछक-संहननषदक-नका वजऋषभ १ नाराचऋषभ २| विश। पाव० । तीर्थादिषु सम्मिलितजनसंघातवत् संघानाराच ३ अर्डनाराच ४ कीलिका ५ सेवार्तसंहननाख्ये तः । अनु० । संमिश्रे, प्रा०म०१० । शाताध्ययने, स० संहननषद्के, कर्म०२ कर्म०।
। १८ सम०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org