________________
(८२). संघ अभिधानराजेन्द्रः।
संघयण दिमं ३ स्वादिमं ४, वस्त्रं १ पात्रं २ कम्बलं ३ पादप्रोग्छनम्४, मंगवसुदेवहिण्डीग्रन्थस्य प्रथमखराडोऽनेन रचितः। जै० ॥ सूची १ पिप्पलको २ नखच्छेदनकं ३ कर्णशोधनकं ४ चेति । संघधम्म-संघधर्म-पुं० । संघधर्मो गोष्ठीसमाचारः,आईताएवं भावकश्राविकारूपसंघमपि यथाशक्रि सभक्तिप
नां वा गुणसमुदायरूपश्चतुर्वर्णो वा संघस्तधर्मस्तत्समारिधापनकादिना सत्करोति, यथोचितं च देवगुर्वादिगुण
चारः । धर्मभेदे, स्था० १० ठा० ३ उ०। गायकान् याचकादीनपि । संघार्चा हि उत्कृष्टादिभेदात् त्रिधा--तत्रोत्कृष्टा सर्वपरिधापनेन, जघन्येन जघन्या-सूत्र- संघपउम-संघपब-न० । लोकमध्यवर्तित्वेऽपि लोकधांसंमात्रादिना, एकद्वपादेर्वा, शेषा मध्यमा । तत्राधिकव्यय- श्लेषतः पद्मरूपतां गते संघे, नं० । नेऽशक्नोऽपि प्रतिवर्ष गुरुभ्यो मुखवस्त्रादिमात्रं द्वित्रादि-संघपालिय-संघपालित-पुं० । स्थविरस्य आर्यवृद्धस्य गीतश्राद्धेभ्यः पूगादीनि दवा संघा कृत्यं भक्त्या सत्याप
| मगांत्रे स्वनामख्याते शिष्ये , कल्प० २ अधि०८ क्षण । यति, निःस्वस्य तावताऽपि महाफलत्वात् , शक्त्या च "धरं च संघवालिय-गोयमगुत्तं पणिवयामि"। कल्पक क्रियमाणेयं महागुणकरी । यतः पञ्चाशके-“ सत्तीइ- ति । संघपूजा, विसेसपूजा च बहुगुणा एसा । जं एस सुए,
संघपाहणग-संघप्रापूर्णक-पुं० । कुलगणसंघस्थविरेषु, कुभणिो , तित्थयराणंतरो संघो ॥१॥” इति संघार्चा
लगणसंघरा संघपाहुणा भरणति । नि००४ उ०। विधिः १ । ध०२ अधिक।
संघमझयार-संघमध्यकार-पुं० । कारशब्दोऽत्र रूपमात्रे संघ-संघट्ट-पुंगा जहाचप्रमाणे उदके, ओघ० । गा यस्मिन्
। इति । संघाभ्यन्तरे, व्य० ३ उ०। काले उत्तरतां पावतलादारभ्य जाया अई बुडति स -1,
संघयण-संहनन-न० । अस्थिसंचये, पजऋषभायुपमाने उघट्टः । १०४ उ० । स्था० । स्पर्श, रा० । ध०।
पमेये शक्तिविशेष, स्था० ६ ठा० ३ उ०। संघढ़ती-संघयन्ती-स्त्री० । षदकायान् शेषशरीरावयवनय छबिहे संघयणे परमत्ते, तं जहा-बतिरोसभणारायसंस्पृशन्त्याम् , पि०।
घयणे उसभणारायसंघयणे नारायसंघयणे अद्धनारासंघट्टण-संघट्टन-न । प्रविधिना स्पर्शने, आव० ४०।
यसंघयणे खीलियासंघयणे छेवडसंघयणे ।। (सू०४६४) मनाक स्पर्शने, ग०२ अधि। अन्योऽयं गात्रैः संहतीकरणे,
__संहननम्-अस्थिसंचयः,वक्ष्यमाणोपमानोपमेयः,शक्तिविशेष भ० ५ श०६ उ० । जीवानां संघट्टने प्रायश्चित्तम् । महा०
इस्यन्ये । तत्र वजं-कीलिका ऋषभः-परिवेष्टनपट्टः नाराय:१चू० । “नो संघहेजा नो णं परिभुजेज्जा" महा०१०।
उभयतो मर्कटबन्धः,यत्रद्वयोरस्थ्नोरुभयतो मर्कटबन्धेन ब. संघट्टे पारश्चियं । महा०१चू० ।
जयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि सदसंघसुमिणसा-संघट्टसुमिनसा-स्त्री० । वल्लीभेदे, प्रशा०१ स्थित्रितयभेदिकीलिकाकारं वज्रनामकमस्थि भवति तवज
ऋषभनाराचे प्रथमम् , यत्र तु कीलिका नास्ति तद्
ऋषभनाराचं द्वितीयम् , यत्र तूभयोमर्कटबन्धः एव तन्नासंघट्टिय-संघट्टित-त्रि० । मनाक् स्पृष्टे, आय०४ अ०। ध०।
राचं तृतीयम् , यत्र त्वेकतो मर्कटबन्धो द्वितीयपार्वे कीसंघर्षिते, भ० १६ श०३ उ० । श्राचा।
लिका तदर्द्धनाराचं चतुर्थम् , कीलिकाविद्धास्थिद्वयसञ्चितं संघड-संघट-त्रि० । निरन्तरे, प्राचा०१ श्रु०४ अ०४ उ० । कीलिकाख्यं पञ्चमम् । अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेसंघडणा-संघटना-स्त्री० । रचनायाम , सूत्र० १ श्रु०१० वामार्स सेवामागतमिति सघात षष्ठम् । शक्तिविशेषपक्षे त्ववं
विधवार्वादेरिव दृढत्वं संहननमिति । इह गाथे--"वज्ज
रिसभनारायं, पढमं वीयं च रिसभनारायं । नाराय - संघडदंसिन-संघटदर्शिन-त्रि० । निरन्तरदर्शिनि, प्राचा०१
द्धनारा-य कीलिया तह य छेवटुं॥ १॥ रिसहो य होइ पट्टो, ध्रु०४ अ०४ उ०।
बज्जं पुण स्त्रीलियं वियाणाहि । उभो मकडबंध , नारायं संघडिय-संघटित--त्रि० । सम्यग्घटिते परस्परं स्नेहेन सम्ब-| तं वियाणाहि ॥२॥" स्था०६ ठा० ३ उ०। द्धे, ( वयस्यादौ) उत्त० १४ अ०।।
सम्प्रति संहनननाम पडियमभिधित्सुर्गाथायुगलमाहसंघडियव्य-संघटितव्य-त्रि० । अप्राप्तेषु वस्तुषु कार्ययोगे,
संघयणमट्ठिनिचो, तं छद्धा वारिसहनारायं । स्था०८ ठा० ३ उ०।
तह रिसहनारायं, नारायं अद्धनारायं ॥ ३७ ॥ संपतिलगमूरि--संघतिलकसूरि--पुं० । रुद्रपालीयगच्छे गुण
कीलिहछेवढे इह, रिसहो पट्टो य कीलियावजं । शखरसूरिशिष्ये, येन विक्रमीय १४४२ संवत्सरे सम्यक्त्वस
उभो मक्कडबंधो, नारायं इममुरालंगे ॥३८॥ तत्युपरि टीका कृता । जै०१०।
सहभ्यम्ते--दृढीक्रियन्ते शरीरपुरला येन तत् संहननं संघथेर-संघस्थविर--पुं० । संघकार्ये आप्रष्टव्ये स्थविरभेदे, पं०
तथास्थिनिचयः कीलिकादिरूपाणामस्थनां निचयो रभा०५ कल्प । पं० चू०।
चनाविशेषोऽस्थिनिचयः। तत्संहननं पधा षट्प्रकारैर्भसंघदासखमासमण--संघदासक्षमाश्रमण-पुं०। पश्चकल्पभा- वति । तद्यथा--बजऋषभनाराचं, तथा ऋषभनाराथमिध्यनिर्मातरि स्वनामख्याते प्राचार्य, पं० भा० ५ कल्प । हानुस्वारोऽलाक्षणिकः , नाराचम् , अर्धनाराचं, कीलिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org