________________
संघ
( 52 ) अभिधानराजेन्द्रः ।
षु
स्तःप्रवेशाभावतथालयितुमशक्यम् प्रतिसमयं विशुउद्यमानतया प्राध्यवसायेषु चिरकालं वर्त्तनात् गाढं तीव्रतत्त्वविषयरुच्यात्मकत्वाद्, अवगाढं जीवादिषु पदार्थेसम्यगवबोधरूपतया प्रविष्टं तं वन्दे । सूत्रे प्राकृतत्वात् द्वितीयार्थे पछी बदाह पाणिनिःस्वकृतदि तीयार्थे षष्ठी' अथवा सम्बन्धविवक्षया षष्ठी; यथा माषारामश्नीयादित्यत्र यद्वा-इत्थम्भूतस्य संघमन्दर गिरेर्यत् मा. हात्म्यं तद् बन्दे इति महात्म्यशब्दाध्याहारापेक्षवा पडी, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, स एव वररत्नमरिडता चामीकरमेखला यस्य स धर्म्मवररत्नमण्डितचामीकरमेखलाकः, 'शेषाद्वा' || ७|३ | १७५ ॥ इति कः प्रत्ययः तस्य, इद्द धर्मों द्विधा-मूलगुणरूपः, उत्तरगुणरूपश्च । तत्रोत्तरगुणरूपो रत्नानि, मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधर्मात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते तदस्य व्यवहितः प्रयोगः । ततश्चायअर्थः- नियम एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि - उज्ज्वलन्ति ज्वलन्ति चित्तान्येव कूटानि यस्मिन् स तथा तस्य इह मन्दरगिरौ कूटाना
तत्वमुज्या भासुरत्यं च सुप्रतीतम्, संघमन्दरगिरिपक्षे तु चित्ररूपाणि कूटान्तानि अशुभाच्यवसायप रित्यागादुज्ज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलन्ति उत्तरोत्तरसूत्रार्थस्मरणेन सुरवात् तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तनन्दनं चनम् - अशोक सहकारादिपादचन्दनं च नन्दनवन, लतावितानगतविविधफलपुष्पप्रचालसंकुलतया मनो हरतीति मनोहरं सिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं च तस्य सुरभिस्वभाश्री यो गन्धस्तेन उद्भावः श्रापूर्व, उमापशन्न आपूर्वपर्यायः, यत उक्तमभिमानचिह्नेन - " पडिहत्थमुदुमायं श्र हिरे इयं च जा आउरो " तस्य संघमन्दगिरिषले तु- नन्दनं-सन्तोषः, तथाहि तत्र स्थिताः साधवो नन्दन्तितत्त्वविषिधामर्षैषध्यादिलब्धिसङ्कुलतया मनोहरं तस्य सुरभिः शीलमेघ गन्धः तेन व्याप्तस्य, अथवा - मनोहरत्वं सुरभिशीलनन्धविशेष द्रष्टव्यम् जीवदया एव सुन्दराणि स्वपरनिर्वृतिया कन्दराणि तपस्विनामावासभूतत्वात् तथा लोकेऽपि प्रीतम् 'अदिसान्ययस्थितः तपस्वी' ति जीवदया सुन्दरकन्दराणि तेषु ये उत्- प्राबल्येन कर्मशत्रुजयं प्रति दर्पिता उद्दर्पिता मुनिवरा एव शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीरण - व्याप्तस्तस्य, तथा मन्दरगि रेगुहासु निष्यन्दवति चन्द्रकान्तादीनि रत्नानि भवन्ति क नकादिधात साधीषधयः, संधमन्दरगिरिपतु अन्यउपतिरेकला हेतवस्तेषां शतानि हेतुशतानि हेतुशतानि साम्येय घातयः, युक्तिम्युवासेन तेषां स्वरूपेण भास्वरस्वात् तथा प्रगलन्ति निष्यन्दमानानि ज्ञायोपशमिकाचस्यन्दित्वात् श्रुतरत्नानि दीप्ताः जाज्वल्यमाना श्रोषधयःश्रमषैषध्यादयो गुहासु - व्याख्यानशालारूपासु यस्य स तथा तस्य संरा--प्राणातिपातादिरूपपात्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्याच्च परजतमिव संवरबरजलं तस्य प्रग
२१
Jain Education International
संघ
लितः - सातत्येन व्यूढः उज्झरः - प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा श्रावकजना एव स्तुतिस्तोप्रस्वाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तेनृत्यतीच कुहराणि – जिनमण्डपादिरूपाणि यस्य स तथा तस्य, विनयेन नता नियता मे प्रवरमुनिवरा त एव स्फु रन्त्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिउलन्ति मासमानानि शिखराणि यस्य स तथा तस्य RE शिखरस्थानीयाः प्रावचनिका विशिष्टा श्राचार्यादयो इटव्याः विनयनतानां च प्रवरमुनिवराणां विद्युता रूपये विनयादिरूपेण तपसा तेषां भासुरत्वात् तथा विविधा गुणा येषां ते विविधगुणाः विशेषणान्यथानुपपत्या साधयो गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफलदानाच्च कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात् स्वार्थे कप्रत्ययः तेषां च यः फलभरो यानि च कुसुमानि तैराकुलानि वनानि यस्य स तथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा ऋद्धयः, वनानि तु गच्छाः । तथा ज्ञानमेव परनिर्वृतिहेतुत्वात् वरं रत्नं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी चूडा यस्य स तथा तत्र मन्दरपक्षे बैर्वमथी चूडा कान्ता विमला सुप्रतीता, संघमन्दरप तु कान्ता भव्यजनमनोहारित्वाद्विमला यधावस्थितजीयादिपदार्थस्वरूपोपलम्भात्मकत्वात् तस्य इत्थंभूतस्य संघ महामन्दर गिरेर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे । तदेवं संघस्यानेकधा स्तवोऽभिहितः। नं० । “दुष्पसहो सूरी फग्गुसिरीअजा नाइलो सावश्र सव्वसिरी साविया एस श्रपच्छिमो यो वरदे भारदे वासे अस्थमेहि।” ती० २० कल्प ही० । (संघव्यवहारः 'ववहार' देठे भागे ११२) श्रीवज्रस्वामिना पटविद्यया संघः सुभिक्षदेशे नीतः, तत्र संघः किं चतुर्विधः, साधुसाध्वी मात्र समुदायो वा ? पटविद्या चकरूपेति ? प्रश्नो प्रोत्तरम् परिशिष्ट पर्यायुक्रवज्र स्वामिसम्बन्धानुसारेण चतुर्विधोऽवसीयते, न तु साधुवावरूप एव तथा यथा चक्रवर्त्तिचर्मरत्नद्विवक्षितषिस्तारः पटो भवति सा पटविद्येति ॥ ३५१ ॥ सेन० ३ उल्ला० । अथ वार्षिककृत्यानि यथा-संघार्चनादीनि बहुविधानि यतः श्राद्वारे प्रतिपादितानि गायत्रा
33
9
For Private & Personal Use Only
"
- पावरसं संयच्च १ साइम्मिश्रण २ जतिगं ३ ||१|| जिद्दिवणं ४ जिराध-बुडी ५ महपूत्र ६ धम्मजागरिया ७ सुधा व उजव तल तित्थपहायया सोही १० ॥ २ ॥ " तत्र संघपूजायां निजविभवाद्यनुसारेशादबहुमानाभ्यां साधुसाध्वीयोग्यमाधाकर्मादिदोपरहितं खकम्बल पानोपान्डडकासूची कण्टककर्षण कागद कुम्पकलेखनीपुस्तकादिकं श्रीगुरुभ्यो दले पहित्यसूत्रम्" प च पुच कंवल पाय दंड संधार सिजे अर्थ किचि - उई ॥१॥ प्रातिद्वारिकापीठफलकपट्टिकाद्यपि संयमीपकारि सर्व साधुभ्यः श्रद्धया देयम् । सूपादीनामुपकरण तु श्रीकरपे उक्क्रम्-यथा-"अलसाई बधाई, सुखाई चक्रगा तिमि " अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि सङ्कलनया द्वारा यथा-अशनं १ पान २ ख
9
-
www.jainelibrary.org