________________
संघ
,
सम्यगदरण्यपापुलपरावर्तमान एव संसारः अत एव विनिर्गत इवेति व्याख्यातं न तु साक्षाद्विनिर्गतः, अद्यापि संसारित्वात् तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तथा तस्य दीर्घनालतया च श्रुतरत्नस्य रूपं क रजोजीतः सद्विनिर्गतः तथा पञ्च महावतान्येब-माहातिपातादिधिरमल्लक्षणानि स्थिरा टढा कर्णिका- avertent यस्य तत्तथा तस्य, तथा गुणाः-उत्तरगुया त एव पञ्चमहाव्रतरूपक शिंकापरिकर भूतत्वात् केसराव गुणकेसराः ते विद्यन्ते यस्य तत्तथा तस्य अत्र 'मतुबत्थम्मि मुस्जिद आलं इ म त य इति प्राकृतलक्षणात् मत्वर्थे आलप्रत्ययः । तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्धाता अपि प्रतिदिवस पतिभ्यः सा धूनामगारिणां चोत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारों यन्ति ते भावका उलं "संपत्तदंसणा प यदि जया सुगेई य सामापारि परमं जो खलु तं सावगं बिंति ॥ १ ॥ " श्रावकाश्च ते जनाश्च श्रावकजनाः स एव मधुकर्षः तामिः परिवृतस्व तस्य तथा-जिन
"
तेजोजस्य जिन एव सकलजगत्प्रकाशकतया सूर्यभास्कर इस जिनसूर्यस्तस्य तेजो विशिधर्मदेशाना तेन बुद्धस्य तथा श्रम्यन्तीति श्रमणा 'नन्द्यादिभ्योउनः || २१५२ ॥ इति कर्त्तयनप्रत्ययः श्राम्यन्ति तपस्यन्ति, किमुकं भवति प्रज्यारम्भदिवसादारभ्य सफलसाययोगविरता गुरुपदेशादाप्रासोपरमाद्यथाशक्त्यनशनादि तपश्चरन्ति । उक्कं च - "यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु
तपश्चति शुद्धात्मा श्रमणोऽसी प्रकीर्तितः॥१॥" अमानां गणः श्रमणगणः स एव सहस्रं पत्राणां यस्य तत् भ्रमरागणसहस्रपत्रं तस्य ( श्रीसंघपद्मस्य भई भवतु ) ।
भूयोऽपि संघस्यैव सोमतया चन्द्ररूपकेण स्तवममिधित्सुराह—
(८०) अभिधानराजेन्द्रः ।
,
Jain Education International
9
-
तवसंजममयलंड, किरियराहुमहदुद्धरिस निचं । जय संघचंद ! निम्मल - सम्मत्तविसुद्ध जोएहागा ॥ ६ ॥ तपश्च संयमश्च तपःसंयमं समाहारो द्वन्द्वः तपःसंयममेय मृगलानं सुगरूपं चि यस्य तस्यामन्य देत पःसंयममुगलान तथा न विद्यन्ते ऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रियाः - नास्तिकाः त एव जिनचचनशशाङ्कप्रसनपाययत्वादामुखमिवाकिरा सं तेन दुष्य- अनभिभवनीयः तस्यामन्त्र कराडुमुदुष्य संपचन्द्र इव संघचन्द्रः त ! " स्यामन्त्रणं हेसंघचन्द्र ! तथा निर्मलं - मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स तथा, 'शेषाद्वा' ॥ ७ । ३ । १७५ ॥ इति कः प्रत्ययः । तस्यामन्त्रणं हे निर्मलसम्पत्ववियुज्योत्स्नाक! दीर्घत्वं प्राणिव प्राकृतसक्षणादयसेयम् नित्यं सर्वकालं जय - सकलपरदशनतारकेभ्यो ऽतिशयवान् भय यद्यपि भगवान् संघचन्द्रः सदैव जपन् वर्त्तते तथाऽपीत्थं स्तोतुरभिधानं कु शलमनीषाकायप्रवृत्तिकारणमित्यनुष्टम् ।
पुनरपि संघस्येय प्रकाशकतया सूर्यरूपके स्वयमादपरतित्थियगहपहना - सगस्स तबतेयदिनलेसस्स ।
संघ
नाजयस्स जए, भहं दमसंघसूरस्स ॥ १० ॥
परतीर्थिकाः कपिलकणभक्षापादयुगतादिमतावलम्बिनः व एव महाः तेषां या प्रभा एकेकदुर्नयाभ्युपगमपरिस्फूर्तिमा तामनन्त नयस कुलप्रवचनसमुत्थविशिष्टज्ञानभास्करप्रभावितानेन नाशयति- अपनयतीति परतीर्थकग्रहप्रभानाशकः तस्य, तथा तपस्तेज एष दीप्ता-उज्ज्वला लेश्या - भास्वरता यस्य स तथा तस्य तपस्तेजोदीतलेश्वस्य, तथा ज्ञानमेवोद्योतो वस्तुविषयः प्रकाशो यस्य स तथा तस्य ज्ञानोद्द्योतस्य, जगति - लोके भद्रं-- कल्याणं, भवत्विति शेषः, दमः-उपशमः तत्प्रधानः संघः सूर्य इस संघसूर्यः तस्य दमसंघसूर्यस्य ।
सम्मति संघस्यैवाक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीराह
भधिवेलापरि-गयस्स सज्झायजोगमगरस्स । अक्खोहस्स भगवओ, संघसमुहस्स दस्स ॥ ११ ॥ संघ एव समुद्रः संघसमुद्रः तस्य भई भवत्विति क्रिया शेषः । किंविष्टिस्य सत इत्याह-घृतिवेलापरिगतस्य - धृतिः - मूलोत्तरगुणविषयः प्रतिदिवसमु रसहमान श्रात्मपरिणामविशेषः सैव बेला- जलवृद्धिलक्षणा तया परिगतस्य, तथा स्वाध्याययोग एव कर्म्मविदारणक्षमशक्तिसमन्विततया मफर इच मकरो यस्मिन् सतथा तस्य, तथा अक्षोभ्यस्य परीषद्धोपसर्गसम्भवेऽपि
कम्पस्य भगवतः समत्रैश्वर्यरूपपशोधर्मप्रयत्नधीसम्भारसमन्वितस्य रुन्दस्य - विस्तीर्णस्य ।
-
भूयोऽपि संघस्यैव सदास्यायितया मेरुरूपकेण लबमाइसम्मदंसणदश्वर - दढरूढगाढावगाढपेढस्स । धम्मवररयणमंडिअ - चामीयरमेहलागस्स ॥ १२ ॥ नियमूसिकणवासिला बलु अलजलंतचिचकूटस्स | नंदणवणमणहरसुरभि - सीलगंधुयुमायस्स ।। १२ ।। जीवदयासुंदरकं दरुद्भियमुणिवरमईदइअस्स | हे उस धाउपगलं - तरयणदित्तासहिगुहस्स ॥ १४ ॥ संवरजलपगलियउ - ज्झरपविरायमाणहारस्स । सावगजण उररवं- तमोरनच्चंतकुहरस्स ॥ १५ ॥ विश्यनयपवर शिवर- फुरंतविज्युअलंत सिहरस्स । विविहगुणकप्परुक्खग - फल भरकुसुमाउलवणस्स ॥ १६ ॥ नाणवररयणदिष्पं-तर्कतयेरुलियविमलचूलस्स | वंदामि विपणओ, संघमहामंदरगिरिस्त ।। १७ ।। गाथाषट्केन सम्बन्धः । सम्यक - अविपरीतं दर्शनं-तस्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वादरवजमिव सम्यग्दर्शनवरच तदेव र किम् क चिरप्ररु गाई- निविमवगाढं निम पीढं प्रथम भूमिका यस्य स तथा इद्द मन्दरगिरिपक्षे वज्रमयं पीठं डादिविशेष
सुप्रतीतम्, संघमन्दरगिरिपते तु सम्यग्दर्शनवरयमर्थ पीडं ढं शङ्कादिशुषिररहिततथा परतीर्थिक वासनाजलेना
For Private & Personal Use Only
www.jainelibrary.org