________________
संघ अभिधानराजेन्द्र:।
संघ व्यन्तरत्वनरेन्द्रत्वसद्भावे तल्लाभात् । 'अविसुद्धोतो महामउ- बाह्य पद्दिधम् , यदुक्तम् “ अनशनमूनोदरता, वृत्तेः संक्षेपण डो' त्ति अविशुद्ध एव स मुकुटस्तत्प्राप्तावनुरागादिभिर्माना- रसत्यागः । कायक्लेशः संली-नतेति बाह्य तपः प्रोक्तम् ॥१॥" विवृद्धिहेतुत्वेन महाकर्मापचयनिबन्धनत्वात् । ततो महामुकु- प्राभ्यन्तरमपि षोढा, यत उक्तम्-" प्रायश्चित्तध्याने, वैयाटः संघमुकुटापेक्षया सर्वप्रकारैरशुद्ध एवेत्यर्थः॥११७॥ संथा। वृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्-प्रकासम्प्रति तीर्थकरानन्तरं सक्तः पूज्य इति परिभावयन् रमाभ्यन्तरं भवति ॥२॥" संयमश्च तपांसि च संयमतसंघस्य नगररूपकेण स्तवमाह
पांसि तुम्बं च पराश्च-अरकाः तुम्बाराः संयमतपस्येव
यथासंख्यं तुम्बारा यस्य तत्तथा तस्मै संयमतपस्तुम्बाराय गुणभवणगहणसुयरयण-भरियदंसणविसुद्धरत्थागा।
नमः । सूत्रे षष्ठी प्राकृतलक्षणाच्चतुर्थ्यर्थे वेदितव्या । उक्त संघनगर ! भई ते, अक्खडचरित्तपागारा ॥४॥
च-"छट्ठिविहत्तीप, भन्नइ चउत्थी' तथा-' सम्मत्तपारि'गुणभवणे' त्यादि-गुणा इह उत्तरगुणा गृह्यन्ते, मूलगु- यल्लस्स ' सम्यक्त्वमेव पारियलं-बाह्यपृष्ठस्य बाह्याणानामग्रे चारित्रशब्देन गृह्यमाणत्वात् , ते चोत्तरगुणाः-पि- भ्रमियस्य तत्तथा तस्मै नमः, गाथा व्याख्यातम् । तथा एडविशुद्धधादयो, यत उक्तम्-"पिंडस्स जा विसोही, समि- न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्र, ईश्रो भावणा तवो दुविहो । पडिमा अभिग्गहाऽवि य,उत्तर- चरकादिचरसमानमित्यर्थः, तस्य जयो भवतु सदागुण मो वियाणाहि॥शा" त एव भवनानि तैर्गहन-गुपिलं प्र- सर्वकालं, संघश्चक्रमिव संघचकं तस्य । चुरत्वादुत्तरगुणानां गुणभवनगहनं, संघनगरमभिसम्बध्यते, | सम्प्रति संघस्यैव मार्गगामितया रथरूपकेण स्तवमभितस्याऽऽमन्त्रण हे गुणभवनगहन !,तथा श्रुतरत्नभृत ! श्रुता- धित्सुराहन्येव प्राचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तै
भई सीलपडागू-सियस्स तवनियमतुरयजुत्तस्स । {तं-पूरितं तस्यामन्त्रणं हे श्रुतरत्नभृत ! तथा दर्शनविशुद्धरथ्याक!-इह दर्शनं-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलि
संघरहस्स भगवओ, सज्झायसुनंदिघोसस्स ॥६॥ अगम्यात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तश्च क्षायि- भद्र-कल्याण संघरथस्य भगवतो भवत्विति योगा, कादिभेदात् त्रिधा,तद्यथा-क्षायिकं,क्षायोपशमिकमौपशमिकं किंविशिएस्य सत इत्याह--शीलोच्छुितपताकस्य शीलच । उक्तं च-“सम्मत्तं पि यतिविहं, खोवसमियं तहोवस- मेव-अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य समियं च । सायं चे" ति तत्र त्रिविधस्याऽपि दर्शनमोहनीयस्य तथा, भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रिशयेण-निर्मूलमपगमेन निवृत्त क्षायिकम् , उदयावलिकाप्रवि- तशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विएस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्त क्षायोपशमिक- शेषणपूर्वापरनिपातनियमोऽस्ति, यथा कथञ्चित्पूर्वर्षिप्रणीम् , उदयापलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्म- तेषु वाक्येषु विशेषणनिपातदर्शनात् , तपोनियमतुरङ्गयु कछमाग्नेरिषानुदेकावस्था उपशमः तेन निवृत्तमौपशमिकम्।। क्लस्य-तपःसंयमाश्वयुक्तस्य, तथा स्वाध्यायः-पञ्चविधः, माह-ौपशमिकक्षायोपशमिकयोः कः प्रतिविशेषः?,उच्यते | तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, क्षायोपशमिके तवाधारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति न स्वाध्याय एव सन्--शोभनो नन्दिघोषो द्वादशविधतूर्यनित्यौपशमिके इति । दर्शनमेवासारमिथ्यात्वादिकचवररहिता नादो यस्य स तथा तस्य, 'सज्झायसुनेमिघोसस्से' ति विशुद्धरध्या यस्य तत्तथा,तस्यामन्त्रणं हे वर्शनविशुद्धरथ्या- कचित्पाठः, तत्र-स्वाध्यायः एव शोभनो नेमिघोषो यक!' सेोपः सम्बोधने इस्वो वे ति प्राकृतलक्षणसूत्रे स्येति द्रष्टव्यम् , इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्रवाशब्दस्य लल्यानुसारेण दीर्घत्वसूचना (र्थत्वा) त् दीर्घ- रूपणं तयोः प्रधानपरलोकाङ्गत्वण्यापनार्थम् । अस्ति चायं निर्देशः, यथा "गोयमा!" इत्यत्र, संघ:-चातुर्मः श्रमणादि- म्यायो यदुत--सामान्योक्तावपि प्राधान्यख्यापनार्थ विशेषासंघातः स नगरमिष संघनगरं 'व्याघ्रादिभिर्गीणैस्तवनुक्का- भिधानं क्रियते, यथा-ब्राह्मणा पायाता वशिष्ठोऽव्यायात विति' समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्या- इति, पवमन्यत्रापि यथायोगं परिभावनीयम् । मन्त्रण हे संघनगर! भद्रं-कल्याणं ते-तव भवतु, अखण्ड- संघस्यैव लोकमध्यवर्तिनोऽपि लोकधर्मासंश्लेषतः पनरूपचारित्रप्राकार ! चारित्रं-मूलगुणाः अखण्डम्-अविराधि- केण स्तवं प्रतिपादयितुमाहतं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृ
कम्मरयजलोहविणि--ग्गयस्स सुयरयणदीहनालस्स । तलक्षणत्वात् चारित्रशब्दस्यादौ हस्वः, तस्यामन्त्रणं हे -
पंचमहव्वयथिरक-नियस्स गुणकेसरालस्स ।। ७॥ खण्डचारित्रप्राकार ! दीर्घत्वं प्रागिव । भूयोऽपि संघस्यैव संसारोच्छेदकारित्वाश्चक्ररूपकेण
सावगजणमहुअरिपरि-वुडस्स जिणसूरतेयबुद्धस्स । स्तवमाह
संघपउमस्स भई, समणगणसहस्सपत्तस्स ॥८॥ संजमतवतुंबारय-स्स नमो सम्मत्तपारियल्लस्स ।
कर्म-शानावरणाद्यष्टप्रकारं तदेव जीवस्य गुण्डनेन मा
लिन्यापादनाद्रजो भण्यते, कर्मरज पव जन्मकारणत्वाअप्पडिचक्कस्स जो, होउ सया संघचक्कस्स ॥ ५॥ जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौघसंयमः-सप्तदशप्रकारः, यदुक्तम्-" पश्चाश्रवाद्विरमण,पञ्चे- विनिर्गतः तस्य, इह पनं जलौघाद्विनिर्गतं सुप्रतीतं, जन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चे-ति संयमः | लौघस्योपरि तस्य व्यवस्थितत्वात् , संघस्तु कर्मरजोसप्तदशमेदः॥१॥" तपो द्विधा-बाह्यम्, पाभ्यन्तरं च । तत्र- जलौघाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च-मविर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org